ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       4. Paññāparihīnasuttavaṇṇanā
      [41] Catutthe suparihīnāti suṭṭhu parihīnā. Ye ariyāya paññāya parihīnāti
ye sattā pañcannaṃ khandhānaṃ udayavayapaṭivijjhanena catusaccapaṭivijjhanena ca
kilesehi ārakā ṭhitattā ariyāya parisuddhāya vipassanāpaññāya ca maggapaññāya
ca parihīnā, te lokiyalokuttarāhi sampattīhi ativiya parihīnā mahājānikā. Ke pana
teti? ye kammāvaraṇena samannāgatā. Te hi micchattaniyatabhāvato ekantena parihīnā
aparipuṇṇā mahājānikā. Tenāha "duggati pāṭikaṅkhā"ti. Vipākāvaraṇasamaṅginopi
parihīnā. Atha vā sukkapakkhe aparihīnā nāma tividhāvaraṇavirahitā sammādiṭṭhikā
kammassakatañāṇena ca samannāgatā. Sesaṃ vuttanayānusārena veditabbaṃ.
      Gāthāsu paññāyāti nissakkavacanaṃ, vipassanāñāṇato maggañāṇato
ca parihānenāti. Sāmivacanaṃ vā etaṃ, yathāvuttañāṇassa parihānenāti,
uppādetabbassa anuppādanameva cettha parihānaṃ. Niviṭṭhaṃ nāmarūpasminti
nāmarūpe upādānakkhandhapañcake "etaṃ mamā"tiādinā taṇhādiṭṭhivasena abhiniviṭṭhaṃ
ajjhositaṃ, tato eva idaṃ saccanti maññatīti "idameva saccaṃ moghamaññan"ti
maññati. "sadevake loke"ti vibhatti pariṇāmetabbā.

--------------------------------------------------------------------------------------------- page178.

Evaṃ paṭhamagāthāya saṅkilesapakkhaṃ dassetvā idāni yassā anuppattiyā nāmarūpasmiṃ maññanābhinivesehi kilesavaṭṭaṃ vattati, tassā uppattiyā vaṭṭassa upacchedoti paññāya ānubhāvaṃ pakāsento "paññā hi seṭṭhā lokasmin"ti gāthamāha. Tattha lokasminti saṅkhāralokasmiṃ. Sammāsambuddho viya sattesu, saṅkhāresu paññāsadiso dhammo natthi. Paññuttarā hi kusalā dhammā, paññāya ca siddhāya sabbe anavajjadhammā siddhā eva honti. Tathā hi vuttaṃ "sammādiṭṭhissa sammāsaṅkappo pahotī"tiādi. 1- Yā panettha paññā adhippetā, sā seṭṭhāti thomitā. Yathā ca sā pavattati, taṃ dassetuṃ "yāyaṃ nibbedhagāminī"tiādi vuttaṃ. Tassattho:- yā ayaṃ paññā anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhādiṃ nibbijjhantī padālentī gacchati pavattatīti nibbedhagāminī, yāya ca tasmiṃ tasmiṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu sattanikāyesu khandhānaṃ paṭhamābhinibbattisaṅkhātāya jātiyā taṃnimittassa ca kammabhavassa parikkhayaṃ pariyosānaṃ nibbānaṃ arahattañca sammā aviparītaṃ jānāti sacchikaroti, ayaṃ sahavipassanā maggapaññā seṭṭhā lokasminti. Idāni yathāvuttapaññānubhāvasampanne khīṇāsave abhitthavanto "tesaṃ devā manussā cā"ti osānagāthamāha. Tassattho:- tesaṃ catūsu ariyasaccesu pariññādīnaṃ soḷasannaṃ kiccānaṃ niṭṭhitattā catusaccasambodhena sambuddhānaṃ, sativepullappattiyā satimataṃ, vuttanayena samugghātitasammohattā paññāvepullappattiyā hāsapaññānaṃ, pubbabhāge vā sīlādiparipuṇṇato paṭṭhāya yāva nibbānasacchikiriyāya hāsavedatuṭṭhipāmojjabahulatāya hāsapaññānaṃ, sabbaso parikkhīṇabhavasaṃyojanattā @Footnote: 1 Ma.u. 14/141/126, saṃ.mahā. 19/1/1

--------------------------------------------------------------------------------------------- page179.

Antimasarīradhārīnaṃ, khīṇāsavānaṃ devā manussā ca pihayanti piyā honti tabbhāvaṃ adhigantuṃ icchanti "aho paññānubhāvo, aho vata mayampi edisā evaṃ nittiṇṇasabbadukkhā bhaveyyāmā"ti. Catutthasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 177-179. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5287              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5287              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]