ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        2. Desanāsuttavaṇṇanā
      [39] Dutiye pariyāyenāti ettha pariyāyasaddo "madhupiṇḍikapariyāyotveva
naṃ dhārehī"tiādīsu 1- desanāyaṃ āgato. "atthi khvesa brāhmaṇa pariyāyo,
yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo"tiādīsu 2-
kāraṇe. "kassa nu kho ānanda ajja pariyāyo bhikkhuniyo ovaditun"tiādīsu 3-
vāre. Idha pana vārepi kāraṇepi vaṭṭati, tasmā bhikkhave tathāgatassa
dve dhammadesanā yathārahaṃ kāraṇena bhavanti vārena vāti ayamettha attho.
Bhagavā hi veneyyajjhāsayānurūpaṃ kadāci "ime dhammā kusalā, ime akusalā.
Ime sāvajjā, ime anavajjā. Ime sevitabbā, ime na sevitabbā"tiādinā
kusalākusaladhamme vibhajanto kusaladhammehi akusaladhamme asaṅkarato paññāpento
"pāpaṃ pāpakato passathā"ti dhammaṃ deseti. Kadāci "pāṇātipāto bhikkhave
āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko
pittivisayasaṃvattaniko, yo sabbalahuko pāṇātipāto, so appāyukasaṃvattaniko"tiādinā
4- ādīnavaṃ pakāsento pāpato nibbidādīhi niyojento "nibbindatha
virajjathā"ti dhammaṃ deseti.
      Bhavantīti honti pavattanti. Pāpaṃ pāpakato passathāti sabbaṃ pāpadhammaṃ
diṭṭheva dhamme āyatiñca ahitadukkhāvahato lāmakato passatha. Tattha nibbindathāti
tasmiṃ pāpadhamme "accantabhāvato lāmakaṭṭhena pāpaṃ, akosallasambhūtaṭṭhena
akusalaṃ, pakatipabhassarassa pasannassa ca cittassa pabhassarādibhāvavināsanato
saṅkilesikaṃ, punappunaṃ bhavadukkhanibbattanato ponobbhavikaṃ, saheva darathehi
pariḷāhehi saṃvattanato sadarathaṃ, dukkhasseva vipaccanato dukkhavipākaṃ, aparimāṇampi
@Footnote: 1 Ma.mū. 12/205/175     2 vi.mahāvi. 1/5/3, aṅ.aṭṭhaka. 23/101/175
@3 Ma.u. 14/398/344     4 aṅ.aṭṭhaka. 23/130/251-2
Kālaṃ anāgate jātijarāmaraṇanibbattanato āyatiṃ jātijarāmaraṇiyaṃ,
sabbahitasukhaviddhaṃsanasamatthan"tiādinā nayena nānāvidhe ādīnave, tassa ca pahāne
ānisaṃse sammapaññāya passantā nibbindatha nibbedaṃ āpajjatha. Nibbindantā
ca vipassanaṃ vaḍḍhetvā ariyamaggādhigamena pāpato virajjatha ceva vimuccatha ca.
Maggena vā samucchedavirāgavasena virajjatha, tato phalena paṭippassaddhivimuttivasena
vimuccatha. Atha vā pāpanti lāmakato pāpaṃ. Kiṃ vuttaṃ hoti? yaṃ aniccadukkhādibhāvena
kucchitaṃ ariyehi jigucchanīyaṃ vaṭṭadukkhaṃ pāpetīti pāpaṃ. Kiṃ pana taṃ?
tebhūmakadhammajātaṃ. Yathāvuttena atthena pāpakato disvā tattha aniccato dukkhato
rogato gaṇḍato sallato aghato ābādhatotiādinā vipassanaṃ vaḍḍhentā 1-
nibbindatha. Ayampi dutiyāti yāthāvato ahitānatthavibhāvanaṃ paṭhamaṃ upādāya tato
vivecanaṃ ayaṃ dutiyā dhammadesanā.
      Gāthāsu buddhassāti sabbaññubuddhassa. Sabbabhūtānukampinoti sabbepi
satte mahākaruṇāya anukampanasabhāvassa. Pariyāyavacananti pariyāyena kathanaṃ
desanaṃ. Passāti parisaṃ ālapati, parisajeṭṭhakaṃ vā sandhāya vuttaṃ. Keci panāhu
"attānameva sandhāya bhagavā `passā'ti avocā"ti. Tatthāti tasmiṃ pāpake.
Virajjathāti rāgaṃ pajahathāti attho. Sesaṃ vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 174-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3835              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3835              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5261              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5261              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]