ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page110.

2. Dukanipāta 1. Paṭhamavagga 1. Dukkhavihārasuttavaṇṇanā [28] Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi iriyāpathesu kilesadukkhena ceva kāyikacetasikadukkhena ca dukkhaṃ viharati. Savighātanti cittūpaghātena ceva kāyūpaghātena ca savighātaṃ. Saupāyāsanti kilesūpāyāsena ceva sarīrakhedena ca balavaāyāsavasena saupāyāsaṃ. Sapariḷāhanti kilesapariḷāhena ceva kāyapariḷāhena ca sapariḷāhaṃ. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyupacchedā. Paraṃ maraṇāti cutito uddhaṃ. Duggati pāṭikaṅkhāti duggatisaṅkhātānaṃ catunnaṃ apāyānaṃ aññatarā gati icchitabbā, avassaṃbhāvanīti attho. Aguttadvāroti apihitadvāro. Kattha pana aguttadvāroti āha "indriyesū"ti. Tena manacchaṭṭhānaṃ indriyānaṃ asaṃvaramāha. Paṭiggahaṇaparibhogavasena bhojane mattaṃ na jānātīti bhojane amattaññū. "indriyesu aguttadvāratāya bhojane amattaññutāyā"tipi paṭhanti. Kathaṃ indriyesu aguttadvāratā, kathaṃ vā guttadvāratāti? kiñcāpi hi Cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati, apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ

--------------------------------------------------------------------------------------------- page111.

Āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchannakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tathāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ hontopi so "cakkhudvāre asaṃvaro"ti vuccati, kasmā? yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārehi pavisitvā corā yadicchanti, taṃ hareyyuṃ. Evameva javane dussīlyādīsu tasmiṃ asaṃvare satidvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmiṃ pana asati javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? yathā nagaradvāresu saṃvutesu kiñcāpi antogharadvāradayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi "cakkhudvāre saṃvaro"ti vuccati. Sesadvāresupi eseva nayo. Evaṃ indriyesu aguttadvāratā ca guttadvāratā ca veditabbā. Kathaṃ pana bhojane amattaññū, kathaṃ vā mattaññūti? yo hi puggalo Mahiccho hutvā paṭiggahaṇe mattaṃ na jānāti. Mahicchapuggalo hi yathā nāma

--------------------------------------------------------------------------------------------- page112.

Kacchapuṭavāṇijo piḷandhanabhaṇḍakaṃ hatthena gahetvā ucchaṅgepi pakkhipitabbayuttakaṃ pakkhipitvā mahājanassa passantasseva "asukaṃ gaṇhatha, asukaṃ gaṇhathā"ti mukhena ugghoseti, evameva appamattakampi attano sīlaṃ vā ganthaṃ vā dhutaṅgaguṇaṃ vā antamaso araññavāsamattakampi mahājanassa jānantasseva sambhāveti, sambhāvetvā ca pana sakaṭehipi upanīte paccaye "alan"ti avatvā paṭiggaṇhāti. Tayo hi pūretuṃ na sakkā aggi upādānena, samuddo udakena, mahiccho paccayehīti. Aggikkhandho samuddo ca mahiccho cāpi puggalo bahuke paccaye dinne 1- tayopete na pūrayeti. 2- Mahicchapuggalo hi vijātamātuyāpi manaṃ gaṇhituṃ na sakkoti. Evarūpo hi anuppannaṃ lābhaṃ na uppādeti, uppannalābhato ca parihāyati. Evaṃ tāva paṭiggahaṇe amattaññū hoti. Yo pana dhammena samena laddhampi āhāraṃ gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño āharahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavamikabrāhmaṇānaṃ aññataro viya ayoniso anupāyena yāvadatthaṃ udarāvadehakaṃ paribhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, ayaṃ paribhoge amattaññū nāma. Yo pana "sacepi 3- deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhātī"ti evaṃ vuttassa paṭiggahaṇe pamāṇajānanassa ceva "paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya, na madāyā"tiādinā 4- "laddhañca piṇḍapātaṃ agadhito amucchito @Footnote: 1 Ma. bahuke paccaye dente 2 Ma.na pūriyāti, pa.sū. 2/252/46, mano.pū. 1/63/67, @abhi.A. 2/850/511 3 cha.Ma. yadipi 4 abhi.saṅ. 34/1355/303

--------------------------------------------------------------------------------------------- page113.

Anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjatī"ti ca ādinā nayena vuttassa paccavekkhitvā paṭisaṅkhānapaññāya jānitvā āhāraparibhuñjanasaṅkhātassa paribhoge pamāṇajānanassa ca vasena bhojane mattaññū hoti, ayaṃ bhojane mattaññū nāma. Evaṃ bhojane amattaññutā ca mattaññutā ca hotīti veditabbaṃ. Gāthāsu pana cakkhuntiādīsu cakkhatīti cakkhu, rūpaṃ assādeti, samavisamaṃ ācikkhantaṃ viya hotīti vā attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittaṃ āhāraraso jīvitaṃ, taṃ avhāyatīti jivhā. Kucchitānaṃ āyoti kāyo. Manate vijānātīti mano. Porāṇā panāhu munātīti mano, nāḷiyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ vijānātīti attho. Evaṃ tāvettha padattho veditabbo. Bhāvatthato pana duvidhaṃ cakkhu maṃsacakkhu ca paññācakkhu ca. Tesu buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhūti pañcavidhaṃ paññācakkhu. Tattha "addasaṃ kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento"ti 1- idaṃ buddhacakkhu nāma. "samantacakkhu vuccati sabbaññutaññāṇan"ti 2- idaṃ samantacakkhu nāma. "cakkhuṃ udapādī"ti 3- idaṃ ñāṇacakkhu nāma. "addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhenā"ti 4- idaṃ dibbacakkhu nāma. "virajaṃ vītamalaṃ dhammacakkhuṃ udapādī"ti 5- idaṃ heṭṭhimamaggattayasaṅkhātaṃ dhammacakkhu nāma. Maṃsacakkhupi duvidhaṃ sasambhāracakkhu pasādacakkhūti. Tattha yvāyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena, upari bhamukaṭṭhikena, ubhato akkhikūṭehi, anto matthaluṅgena, bahiddhā akkhilomehi paricchinno maṃsapiṇḍo, saṅkhepato @Footnote: 1 Ma.mū. 12/283/244 2 khu.cūḷa. 30/216/113 (syā) @3. vi.mahā. 4/15/14, saṃ.mahā. 19/1081/368 4 Ma.mū. 12/284/245 @5 vi.mahā. 4/16/15, Ma.Ma. 13/395/378

--------------------------------------------------------------------------------------------- page114.

Catasso dhātuyo vaṇṇo gandho raso ojā sambhavo saṇṭhānaṃ jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cuddasa sambhāRā. Vitthārato catasso dhātuyo taṃnissitā vaṇṇagandharasaojāsaṇṭhānasambhavo iti imāni dasa catusamuṭṭhānikattā cattālīsaṃ honti, jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cattāri ekantakammasamuṭṭhānānevāti imesaṃ catucattālīsāya rūpānaṃ vasena catucattālīsa sambhārā, yaṃ loko "setaṃ vaṭṭaṃ puthulaṃ visaṭaṃ vipulaṃ cakkhū"ti sañjānanto na cakkhuṃ sañjānāti, yo maṃsapiṇḍo akkhikūpake patiṭṭhito nhārusuttakena matthaluṅgena ābaddho yattha setampi atthi kaṇhampi lohitakampi paṭhavīpi āpopi tejopi vāyopi, yaṃ semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, paṭhavussadattā patthaddhaṃ, āpussadattā paggharati, tejussadattā pariḍayhati, vāyussadattā sambhamati, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idaṃ hi cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati. Sotādīsupi sotaṃ dibbasotaṃ maṃsasotanti duvidhaṃ. Ettha "dibbāya sotadhātuyā visuddhāya atikkakantamānusikāya ubho sadde suṇātī"ti idaṃ dibbasotaṃ nāma. Maṃsasotaṃ pana sasambhārasotaṃ pasādasotanti duvidhantiādi sabbaṃ cakkhumhi vuttanayeneva veditabbaṃ. Tathā ghānajivhā. Kāyo pana copanakāyo karajakāyo samūhakāyo pasādakāyotiādinā bahuvidho. Tattha:- "kāyena saṃvutā dhīrā atho vācāya saṃvutā"ti 1- ayaṃ copanakāyo nāma. "imamhā kāyā aññaṃ kāyaṃ abhinimminātī"ti 2- ayaṃ karajakāyo nāma. Samūhakāyo pana viññāṇasamūhavasena anekavidho @Footnote: 1 khu.dha. 25/234/57 2 dī.Sī. 9/236/78, khu.paṭi. 31/14/422

--------------------------------------------------------------------------------------------- page115.

Āgato. Tathā hi "../../bdpicture/cha ime āvuso viññāṇakāyā"tiādīsu 1- viññāṇasamūho vutto. "../../bdpicture/cha phassakāyā"tiādīsu 2- phassādisamūho. Tathā "kāyapassaddhi kāyalahutā"tiādīsu 3- vedanākkhandhādayo. "idhekacco paṭhavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyan"tiādīsu 4- paṭhavādisamūho. "kāyena phoṭṭhabbaṃ phusitvā"ti 5- ayaṃ pasādakāyo. Idhāpi pasādakāyo veditabbo. So hi kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati. Manoti pana kiñcāpi sabbaṃ viññāṇaṃ vuccati, tathāpi dvārabhāvassa idhādhippetattā dvārabhūtaṃ sāvajjanaṃ bhavaṅgaṃ veditabbaṃ. Etāni yassa dvārāni, aguttāni ca bhikkhunoti yassa bhikkhuno etāni manaṭchaṭṭhāni dvārāni sativossaggena pamādaṃ āpannattā satikavāṭena apihitāni. Bhojanamhi .pe. Adhigacchatīti so bhikkhu vuttanayena bhojane amattaññū indriyesu ca saṃvararahito diṭṭhadhammikañca rogādivasena, samparāyikañca duggatipariyāpannaṃ kāyadukkhaṃ rāgādikilesasantāpavasena, icchāvighātavasena ca cetodukkhanti sabbathāpi dukkhameva adhigacchati pāpuṇāti. Yasmā cetadevaṃ, tasmā duvidhenapi dukkhagginā idhaloke ca paraloke ca ḍayhamānena kāyena ḍayhamānena cetasā divā vā yadi vā rattiṃ niccakālameva tādiso puggalo dukkhameva viharati, na tassa sukhavihārassa sambhavo, vaṭṭadukkhānatikkame pana vattabbameva natthīti. Paṭhamasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma.mū. 12/101/72 2 dī.pā. 11/323/215, Ma.mū. 12/98/70 @3 abhi.saṅ. 34/114/40 4 khu.paṭi. 31/35/441 5 aṅ.tika. 20/16/108


             The Pali Atthakatha in Roman Book 27 page 110-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=206              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4909              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5094              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5094              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]