ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                            2. Dukanipāta
                            1. Paṭhamavagga
                       1. Dukkhavihārasuttavaṇṇanā
      [28] Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti
paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti
yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi
iriyāpathesu kilesadukkhena ceva kāyikacetasikadukkhena ca dukkhaṃ viharati. Savighātanti
cittūpaghātena ceva kāyūpaghātena ca savighātaṃ. Saupāyāsanti kilesūpāyāsena ceva
sarīrakhedena ca balavaāyāsavasena saupāyāsaṃ. Sapariḷāhanti kilesapariḷāhena ceva
kāyapariḷāhena ca sapariḷāhaṃ. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti
tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyupacchedā.
Paraṃ maraṇāti cutito uddhaṃ. Duggati pāṭikaṅkhāti duggatisaṅkhātānaṃ catunnaṃ apāyānaṃ
aññatarā gati icchitabbā, avassaṃbhāvanīti attho.
      Aguttadvāroti  apihitadvāro. Kattha pana aguttadvāroti āha
"indriyesū"ti. Tena manacchaṭṭhānaṃ indriyānaṃ asaṃvaramāha. Paṭiggahaṇaparibhogavasena
bhojane mattaṃ na jānātīti bhojane amattaññū. "indriyesu aguttadvāratāya
bhojane amattaññutāyā"tipi paṭhanti.
      Kathaṃ indriyesu aguttadvāratā, kathaṃ vā guttadvāratāti? kiñcāpi hi
Cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati
vā muṭṭhassaccaṃ vā uppajjati, apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ
Āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu
āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ,
tato vipākamanodhātu sampaṭicchannakiccaṃ, tato vipākāhetukamanoviññāṇadhātu
santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā
uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tathāpi neva bhavaṅgasamaye, na
āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana
sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā
uppajjati, asaṃvaro hoti. Evaṃ hontopi so "cakkhudvāre asaṃvaro"ti vuccati,
kasmā? yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni
vīthicittānipi. Yathā kiṃ? yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi
antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ
arakkhitaṃ agopitameva hoti. Nagaradvārehi pavisitvā corā yadicchanti, taṃ
hareyyuṃ. Evameva javane dussīlyādīsu tasmiṃ asaṃvare satidvārampi aguttaṃ
hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmiṃ pana asati javane sīlādīsu
uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā
kiṃ? yathā nagaradvāresu saṃvutesu kiñcāpi antogharadvāradayo asaṃvutā,
tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu
hi pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu
dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe
uppajjamānopi "cakkhudvāre saṃvaro"ti vuccati. Sesadvāresupi eseva nayo.
Evaṃ indriyesu aguttadvāratā ca guttadvāratā ca veditabbā.
      Kathaṃ pana bhojane amattaññū, kathaṃ vā mattaññūti? yo hi puggalo
Mahiccho hutvā paṭiggahaṇe mattaṃ na jānāti. Mahicchapuggalo hi yathā nāma
Kacchapuṭavāṇijo piḷandhanabhaṇḍakaṃ hatthena gahetvā ucchaṅgepi pakkhipitabbayuttakaṃ
pakkhipitvā mahājanassa passantasseva "asukaṃ gaṇhatha, asukaṃ gaṇhathā"ti mukhena
ugghoseti, evameva appamattakampi attano sīlaṃ vā ganthaṃ vā dhutaṅgaguṇaṃ vā
antamaso araññavāsamattakampi mahājanassa jānantasseva sambhāveti, sambhāvetvā
ca pana sakaṭehipi upanīte paccaye "alan"ti avatvā paṭiggaṇhāti. Tayo hi
pūretuṃ na sakkā aggi upādānena, samuddo udakena, mahiccho paccayehīti.
              Aggikkhandho samuddo ca      mahiccho cāpi puggalo
              bahuke paccaye dinne 1-    tayopete na pūrayeti. 2-
      Mahicchapuggalo hi vijātamātuyāpi manaṃ gaṇhituṃ na sakkoti. Evarūpo hi
anuppannaṃ lābhaṃ na uppādeti, uppannalābhato ca parihāyati. Evaṃ tāva
paṭiggahaṇe amattaññū hoti. Yo pana dhammena samena laddhampi āhāraṃ
gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño
āharahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavamikabrāhmaṇānaṃ aññataro viya ayoniso
anupāyena yāvadatthaṃ udarāvadehakaṃ paribhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ
anuyutto viharati, ayaṃ paribhoge amattaññū nāma.
      Yo pana "sacepi 3- deyyadhammo bahu hoti, dāyako appaṃ dātukāmo,
dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo,
deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammo bahu, dāyakopi bahuṃ
dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhātī"ti evaṃ vuttassa
paṭiggahaṇe pamāṇajānanassa ceva "paṭisaṅkhā yoniso āhāraṃ āhāreti, neva
davāya, na madāyā"tiādinā 4- "laddhañca piṇḍapātaṃ agadhito amucchito
@Footnote: 1 Ma. bahuke paccaye dente   2 Ma.na pūriyāti, pa.sū. 2/252/46, mano.pū. 1/63/67,
@abhi.A. 2/850/511          3 cha.Ma. yadipi        4 abhi.saṅ. 34/1355/303
Anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjatī"ti ca ādinā nayena
vuttassa paccavekkhitvā paṭisaṅkhānapaññāya jānitvā āhāraparibhuñjanasaṅkhātassa
paribhoge pamāṇajānanassa ca vasena bhojane mattaññū hoti, ayaṃ bhojane
mattaññū nāma. Evaṃ bhojane amattaññutā ca mattaññutā ca hotīti veditabbaṃ.
      Gāthāsu pana cakkhuntiādīsu cakkhatīti cakkhu, rūpaṃ assādeti, samavisamaṃ
ācikkhantaṃ viya hotīti vā attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittaṃ
āhāraraso jīvitaṃ, taṃ avhāyatīti jivhā. Kucchitānaṃ āyoti kāyo.
Manate vijānātīti mano. Porāṇā panāhu munātīti mano, nāḷiyā minamāno
viya mahātulāya dhārayamāno viya ca ārammaṇaṃ vijānātīti attho. Evaṃ tāvettha
padattho veditabbo.
      Bhāvatthato pana duvidhaṃ cakkhu maṃsacakkhu ca paññācakkhu ca. Tesu buddhacakkhu
samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhūti pañcavidhaṃ paññācakkhu. Tattha
"addasaṃ kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento"ti 1- idaṃ buddhacakkhu
nāma. "samantacakkhu vuccati sabbaññutaññāṇan"ti 2- idaṃ samantacakkhu nāma.
"cakkhuṃ udapādī"ti 3- idaṃ ñāṇacakkhu nāma. "addasaṃ kho ahaṃ bhikkhave dibbena
cakkhunā visuddhenā"ti 4- idaṃ dibbacakkhu nāma. "virajaṃ vītamalaṃ dhammacakkhuṃ
udapādī"ti 5- idaṃ heṭṭhimamaggattayasaṅkhātaṃ dhammacakkhu nāma.
      Maṃsacakkhupi duvidhaṃ sasambhāracakkhu pasādacakkhūti. Tattha yvāyaṃ akkhikūpake
patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena, upari bhamukaṭṭhikena, ubhato akkhikūṭehi,
anto matthaluṅgena, bahiddhā akkhilomehi paricchinno maṃsapiṇḍo, saṅkhepato
@Footnote: 1 Ma.mū. 12/283/244              2 khu.cūḷa. 30/216/113 (syā)
@3. vi.mahā. 4/15/14, saṃ.mahā. 19/1081/368  4 Ma.mū. 12/284/245
@5 vi.mahā. 4/16/15, Ma.Ma. 13/395/378
Catasso dhātuyo vaṇṇo gandho raso ojā sambhavo saṇṭhānaṃ jīvitaṃ bhāvo
kāyapasādo cakkhupasādoti cuddasa sambhāRā. Vitthārato catasso dhātuyo taṃnissitā
vaṇṇagandharasaojāsaṇṭhānasambhavo iti imāni dasa catusamuṭṭhānikattā cattālīsaṃ
honti, jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cattāri ekantakammasamuṭṭhānānevāti
imesaṃ catucattālīsāya rūpānaṃ vasena catucattālīsa sambhārā, yaṃ loko
"setaṃ vaṭṭaṃ puthulaṃ visaṭaṃ vipulaṃ cakkhū"ti sañjānanto na cakkhuṃ sañjānāti,
yo maṃsapiṇḍo akkhikūpake patiṭṭhito nhārusuttakena matthaluṅgena ābaddho
yattha setampi atthi kaṇhampi lohitakampi paṭhavīpi āpopi tejopi vāyopi, yaṃ
semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ,
paṭhavussadattā patthaddhaṃ, āpussadattā paggharati, tejussadattā pariḍayhati,
vāyussadattā sambhamati, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho
catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idaṃ hi
cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati.
      Sotādīsupi sotaṃ dibbasotaṃ maṃsasotanti duvidhaṃ. Ettha "dibbāya sotadhātuyā
visuddhāya atikkakantamānusikāya ubho sadde suṇātī"ti idaṃ dibbasotaṃ nāma.
Maṃsasotaṃ pana sasambhārasotaṃ pasādasotanti duvidhantiādi sabbaṃ cakkhumhi
vuttanayeneva veditabbaṃ. Tathā ghānajivhā. Kāyo pana copanakāyo karajakāyo
samūhakāyo pasādakāyotiādinā bahuvidho. Tattha:-
       "kāyena saṃvutā dhīrā         atho vācāya saṃvutā"ti 1-
ayaṃ copanakāyo nāma. "imamhā kāyā aññaṃ kāyaṃ abhinimminātī"ti 2-
ayaṃ karajakāyo nāma. Samūhakāyo pana viññāṇasamūhavasena anekavidho
@Footnote: 1 khu.dha. 25/234/57       2 dī.Sī. 9/236/78, khu.paṭi. 31/14/422
Āgato. Tathā hi "../../bdpicture/cha ime āvuso viññāṇakāyā"tiādīsu 1- viññāṇasamūho
vutto. "../../bdpicture/cha phassakāyā"tiādīsu 2- phassādisamūho. Tathā "kāyapassaddhi
kāyalahutā"tiādīsu 3- vedanākkhandhādayo. "idhekacco paṭhavīkāyaṃ aniccato anupassati,
āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyan"tiādīsu 4- paṭhavādisamūho.
"kāyena phoṭṭhabbaṃ phusitvā"ti 5- ayaṃ pasādakāyo. Idhāpi pasādakāyo veditabbo.
So hi kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati. Manoti pana
kiñcāpi sabbaṃ viññāṇaṃ vuccati, tathāpi dvārabhāvassa idhādhippetattā dvārabhūtaṃ
sāvajjanaṃ bhavaṅgaṃ veditabbaṃ.
      Etāni yassa dvārāni, aguttāni ca bhikkhunoti yassa bhikkhuno etāni
manaṭchaṭṭhāni dvārāni sativossaggena pamādaṃ āpannattā satikavāṭena
apihitāni. Bhojanamhi .pe. Adhigacchatīti so bhikkhu vuttanayena bhojane
amattaññū indriyesu ca saṃvararahito diṭṭhadhammikañca rogādivasena, samparāyikañca
duggatipariyāpannaṃ kāyadukkhaṃ rāgādikilesasantāpavasena, icchāvighātavasena ca
cetodukkhanti sabbathāpi dukkhameva adhigacchati pāpuṇāti. Yasmā cetadevaṃ, tasmā
duvidhenapi dukkhagginā idhaloke ca paraloke ca ḍayhamānena kāyena
ḍayhamānena cetasā divā vā yadi vā rattiṃ niccakālameva tādiso puggalo
dukkhameva viharati, na tassa sukhavihārassa sambhavo, vaṭṭadukkhānatikkame pana
vattabbameva natthīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma.mū. 12/101/72       2 dī.pā. 11/323/215, Ma.mū. 12/98/70
@3 abhi.saṅ. 34/114/40     4 khu.paṭi. 31/35/441    5 aṅ.tika. 20/16/108



             The Pali Atthakatha in Roman Book 27 page 110-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=206              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4909              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5094              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5094              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]