ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      7. Mettābhāvanāsuttavaṇṇanā
      [27] Sattame yāni kānicīti anavasesapariyādānaṃ opadhikāni
puññakiriyāvatthūnīti tesaṃ niyamanaṃ. Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ
sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Sampattibhave attabhāvajanakāni
paṭisandhipavattivipākadāyakāni. Puññakiriyāvatthūnīti puññakiriyā ca tā tesaṃ tesaṃ
phalānisaṃsānaṃ vatthūni cāti puññakiriyāvatthūni. Tāni pana saṅkhepato dānamayaṃ
sīlamayaṃ bhāvanāmayanti tividhāni honti. Tattha yaṃ vattabbaṃ, taṃ parato
tikanipātavaṇṇanāyaṃ āvibhavissati. Mettāya cetovimuttiyāti mettābhāvanāvasena
paṭiladdhatikacatukkajjhānasamāpattiyā. "mettā"ti hi vutte upacāropi labbhati
appanāpi, "cetovimuttī"ti pana vutte appanājhānameva labbhati. Taṃ hi
nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati.
Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni
puññakiriyāvatthūni na agghanti. Idaṃ vuttaṃ hoti:- mettāya cetovimuttiyā yo
vipāko, taṃ soḷasakoṭṭhāse katvā tato ekaṃ puna soḷasakoṭṭhāse katvā tattha
yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyāvatthūni agghantīti.
Adhiggahetvāti abhibhavitvā. Bhāsateti upakkilesavisuddhiyā dippati. Tapateti
Tato eva anavasese paṭipakkhadhamme santapati. Virocatīti ubhayasampattiyā virocati.
Mettā hi cetovimutti candālokasaṅkhātā vigatūpakkilesā juṇhā viya dippati,
ātapo viya andhakāraṃ paccanīkadhamme vidhamantī tapati, osadhitārakā viya
vijjotamānā virocati ca.
      Seyyathāpīti opammadassanatthe nipāto. Tārakarūpānanti jotīnaṃ. Candiyāti
candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho. Vassānanti
vassānaṃ bahuvacanavasena laddhavohārassa utuno. Pacchime māseti kattikamāse.
Saradasamayeti saradakāle. Assayujakattikamāsā hi loke "saradautū"ti vuccanti.
Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Tenevāha "vigatavalāhake"ti.
Deveti ākāse. Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto.
Tamagatanti tamaṃ. Abhivihaccāti abhihantvā vidhamitvā. Osadhitārakāti ussannā pabhā
etāya dhīyati, osadhīnaṃ vā anubalappadāyitattā osadhīti laddhanāmā tārakā.
      Etthāha:- kasmā pana bhagavatā samānepi opadhikabhāve 1- mettā
itarehi opadhikapuññehi visesetvā vuttāti? vuccate:- seṭṭhaṭṭhena
niddosabhāvena ca sattesu supaṭipattibhāvato. Seṭṭhā hi ete vihārā, sabbasattesu
sammāpaṭipattibhūtāni yadidaṃ mettājhānāni. Yathā ca brahmāno niddosacittā
viharanti, evaṃ etehi samannāgatā yogino brahmasamāva hutvā viharanti. Tathā
hime "brahmavihārā"ti vuccanti. Iti seṭṭhaṭṭhena niddosabhāvena ca sattesu
supaṭipattibhāvato mettāva itarehi opadhikapuññehi visesetvā vuttā.
      Evampi kasmā mettāva evaṃ visesetvā vuttā? itaresaṃ brahmavihārānaṃ
Adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ayaṃ hi
@Footnote: 1 ka. sāsavabhāve
Sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā.
Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti
mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Tathā hi sattesu hitajjhāsayatāya
sati nesaṃ dukkhāsahanatā, 1- sampattivisesānaṃ ciraṭṭhitikāmatā, 2- pakkhapātābhāvena
sabbattha samappavattacittatā ca sukheneva ijjhanti. Evañca sakalalokahitasukha-
vidhānādhimuttā mahābodhisattā "imassa dātabbaṃ, imassa na dātabban"ti uttamavicaya-
vasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ 3- dānaṃ denti, hitasukhatthameva
nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu
asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti,
uttamavīriyavasena vīrabhāvaṃpattāpi sattānaṃ nānappakārahitajjhāsayeneva aparādhaṃ
khamanti, "idaṃ vo dassāma, karissāmā"tiādinā kataṃ paṭiññātaṃ na visaṃvādenti,
tesaṃ hitasukhāyeva acalādhiṭṭhānā 4- honti. Tesu acalāya mettāya pubbakārino
hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na
paccūpakāramāsisantīti. Evante pāramiyo pūretvā yāva
dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasaāveṇikabuddhadhammappabhede sabbepi
kalyāṇadhamme paripūrenti evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā
mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā.
      Apica mettāya itarehi opadhikapuññehi mahānubhāvatā velāmasuttena
dīpetabbā. Tattha hi yathā nāma mahatā velāmassa dānato ekassa sotāpannassa
dānaṃ mahapphalataraṃ vuttaṃ, evaṃ sotāpannasatato ekassa sakadāgāmissa dānaṃ
.pe. Paccekabuddhasatato bhagavato tatopi buddhappamukhassa saṃghassa dānaṃ, tatopi
@Footnote: 1 Ma. dukkhāpanayanatā       2 Ma. ciraṭaṭhitikatā
@3 Ma. niravasesamukhena       4 ka. saccādhiṭṭhānā
Cātuddisassa saṃghassa vihāradānaṃ, tatopi saraṇagamanaṃ, tatopi sīlasamādānaṃ, tatopi
gaddūhanamattampi kālaṃ mettābhāvanā mahapphalatarā vuttā. Yathāha:-
               "yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ.
          Yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ. Yo ca
          sataṃ diṭṭhisampannaṃ bhojeyya .pe. Surāmerayamajjapamādaṭṭhānā
          veramaṇiṃ. Yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya,
          idaṃ tato mahapphalataran"ti. 1-
      Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva
natthi. Vuttañhetaṃ "yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ
tatrāvatiṭṭhatī"ti. 2- Kāmāvacarakammaṃ hi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ
atikkamitvā odisakānodisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma.
Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā
attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho
mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā
attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva
brahmasahabyataṃ upanetīti ayaṃ hi tassa atthoti.
      Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā. Mettanti
mettājhānaṃ. Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ.
Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena
anodhiso pharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena 3- appamāṇaṃ.
Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime
ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti.
@Footnote: 1 aṅ.navaka. 23/224/407-8
@2 dī.Sī. 9/556/245, saṃ.saḷā. 18/619/397 (syā)   3 Ma. pharaṇabhāvanāvasena
Tenāha "passato upadhikkhayan"ti. "upadhikkhayo"ti hi nibbānaṃ vuccati, tañcassa
sacchikiriyābhisamayavasena maggañāṇena passati. Atha vā tanū saṃyojanā hontīti
mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā
taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho, atha vā
tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti.
Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena
passantassāti evamettha attho daṭṭhabbo.
      Evaṃ kilesappahānaṃ nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ
dassetvā idāni aññepi ānisaṃse dassetuṃ "ekampi ce"tiādimāha. Tattha
aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto.
Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusaloti atisayena kusalavā
mahāpuñño, paṭighādianatthavigamena vā khemī. Tenāti tena mettāyitena.
Sabbe ca pāṇeti casaddo byatireke. Manasānukampanti cittena anukampanto.
Idaṃ vuttaṃ hoti:- ekasattavisayāpi tāva mettā mahākusalarāsī, sabbe pana
pāṇe attano piyaputtaṃ viya hitapharaṇena manasā anukampanto pahūtaṃ bahuṃ
anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ
samatthaṃ uḷārapuññaṃ ariyo parisuddhacitto puggalo pakaroti nipphādeti.
      Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ bharitaṃ, sattehi
aviraḷaṃ ākiṇṇamanussanti attho. Vijitvāti adaṇḍena asatthena dhammeneva
vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā.
Anupariyagāti vicariṃsu.
      Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ
vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu.
Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane
medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma,
purisasaṅgahaṇe medhāvitāti attho. Daliddamanussānaṃ potthake lekhaṃ gahetvā
tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ
nāma. Taṃ hi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā
"sammāpāsan"ti vuccati. "tāta mātulā"tiādinā pana saṇhavācāya saṅgaṇhaṇaṃ
vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho. Evaṃ catūhi saṅgahavatthūhi
saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nibbhayaṃ. 1-
Manussā mudā modamānā ure putte naccentā apārutagharā viharanti, idaṃ
gharadvāresu aggaḷānaṃ abhāvato "niraggaḷan"ti vuccati. Ayaṃ porāṇikā paveṇi,
ayaṃ porāṇikā pakati.
      Aparabhāge pana okkākarākāle brāhmaṇā imāni cattāri saṅgahavatthūni
imañca raṭṭhasampattiṃ parivattentā uddhammūlaṃ katvā assamedhaṃ purisamedhantiādike
pañca yaññe nāma akaṃsu. Vuttañehataṃ bhagavatā brāhmaṇadhammiyasutte:-
          "tesaṃ āsi vipallāso        disvāna aṇuto aṇuṃ .pe.
           Te tattha mante ganthetvā    okkākaṃ tadupāgamun"ti. 2-
      Tattha assamettha medhanti bādhentīti assamedho, dvīhi pariññehi
yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivase eva 3- satta
navutipañcapasusataghātabhīsanassa ṭhapetvā bhūmiṃ ca purise ca avasesasabbavibhavadakkhiṇassa
yaññassetaṃ adhivacanaṃ. Purisamettha medhanti bādhentīti purisamedho. Catūhi pariññehi
yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ.
@Footnote: 1 cha.Ma. nirabbudaṃ      2 su.khu. 25/305/391     3 Sī.,Ma.,ka. majjhimadivaseeva
Sammamettha pāsanti khipantīti sammāpāso, yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ
sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā
nimmuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa yaññayāgassetaṃ 1-
adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi
yajitabbassa veḷuvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi
ettha aggaḷoti niraggaḷo. Navahi pariyaññehi yajitabsassa saddhiṃ bhūmiyā
purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa
assamedhavikappassetaṃ adhivacanaṃ.
      Candappabhāti candappabhāya. Tāragaṇāva sabbeti yathā sabbepi tāragaṇā
candassa pabhāya 2- soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā
mettacittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti na pāpuṇanti,
nāgghantīti attho.
      Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ
"yo na hantī"tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto
puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na
kiñci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ
samādapetvā na satte hanāpeti na vibādhāpeti ca. Na jinātīti
sārambhaviggāhikakathādivasena na kiñci jināti sārambhasseva abhāvato, jānikaraṇavasena
vā aṭṭakaraṇādinā na kiñci jināti. Na jāpayeti parepi payojetvā paresaṃ
dhanajāniṃ na kārāpeyya. Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso
avijjahanaṭṭhena avayavabhūtoti mettaṃso. Sabbabhūtesūti sabbasattesu. Tato eva
@Footnote: 1 Ma. yātarāyāgassetaṃ sabbabhāgassetaṃ, mano.pū. 2/39/341  2 cha.Ma. candimasobhāya
Verantassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi,
puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārassa natthīti.
      Evametasmiṃ ekakanipāte paṭipāṭiyā terasasu suttesu sikkhāsuttadvaye
cāti paṇṇarasasu suttesu vivaṭṭaṃ kathitaṃ, nīvaraṇasuttaṃ saṃyojanasuttaṃ appamādasuttaṃ
aṭṭhisañcayasuttanti etesu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, itaresu pana
vaṭṭameva kathitanti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                    Paramatthadīpanīyā khuddakanikāyaṭṭhakathāya
                            itivuttakassa
                      ekakanipātavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 102-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2236              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2236              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4868              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5042              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5042              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]