ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        4. Aṭaṭhipuñjasuttavaṇṇanā
      [24] Catutthe ekapuggalassāti ettha puggaloti ayaṃ vohārakathā.
Buddhassa hi bhagavato duvidhā desanā sammutidesanā ca paramatthadesanā cāti.
Tattha "puggalo satto itthī puriso khattiyo brāhmaṇo devo māro"ti
evarūpā sammutidesanā. "aniccaṃ dukkhaṃ anattā khandhā dhātu āyatanā
satipaṭṭhānā"ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ
sutvā visesamadhigantuṃ samatthā, nesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena
desanaṃ sutvā visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.
@Footnote: khu.dha. 25/23/19

--------------------------------------------------------------------------------------------- page94.

Tatthāyaṃ upamā:- yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsākosallamiva sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha:- "duve saccāni akkhāsi sambuddho vadataṃ varo sammutiṃ paramatthañca tatiyaṃ nūpalabbhati. Saṅketavacanaṃ saccaṃ lokasammutikāraṇā 1- paramatthavacanaṃ saccaṃ dhammānaṃ bhūtakāraṇā. Tasmā vohārakusalassa lokanāthassa satthuno sammutiṃ voharantassa musāvādo na jāyatī"ti. 2- Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti:- hirottappadīpanatthaṃ kammassakatādīpanatthaṃ paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthaṃ dakkhiṇāvisuddhidīpanatthaṃ lokasammutiyā appahānatthañcāti. "khandhadhātuāyatanāni hiriyanti ottappantī"ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā 3- hoti "kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā"ti. "itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro"ti pana vutte jānāti, na sammohaṃ @Footnote: 1 ka. lokasammutikāraṇaṃ 2 ka. vohāro ariyova soti 3 Ma. paṭisattu

--------------------------------------------------------------------------------------------- page95.

Āpajjati, na paṭisattu vā hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. "khandhā kammassakā, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthampi puggalakathaṃ katheti. "veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī"ti vuttepi eseva nayo. Tathā "khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṃghabhedakammaṃ karonti, dhātuyo āyatanānī"ti vuttepi eseva nayo. "khandhā mettāyanti, dhātuyo āyatanānī"ti vuttepi eseva nayo. "khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī"ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthañca puggalakathaṃ katheti. "khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī"ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti "kimidaṃ khandhā dhātuyo āyatanāni paṭiggaṇhanti nāmā"ti. "puggalā paṭiggaṇhantī"ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu vā hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammutiñca buddhā bhagavanto na pajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. So idhāpi lokavohāravasena desetabbamatthaṃ dassento "ekapuggalassā"tiādimāha. Tattha ekapuggalassāti ekassa sattassa. Kappanti mahākappaṃ. Yadipi accantasaṃyoge idaṃ upayogavacanaṃ, yattha pana sattānaṃ sandhāvanaṃ saṃsaraṇaṃ

--------------------------------------------------------------------------------------------- page96.

Sambhavati, tassa vasena gahetabbaṃ. Aṭṭhikaṅkaloti aṭṭhibhāgo. "aṭṭhikhalo"tipi 1- paṭhanti, aṭṭhisañcayoti attho. Aṭṭhipuñjoti aṭṭhisamūho. Aṭṭhirāsīti tasseva vevacanaṃ. Keci pana "kaṭippamāṇato heṭṭhā samūho kaṅkalo nāma, tato upari yāva tālappamāṇaṃ puñjo, tato upari rāsī"ti vadanti. Taṃ tesaṃ matimattaṃ. Sabbametaṃ samūhasseva pariyāyavacanaṃ vepullassa vāti upamābhāvena āhaṭattā. Sace saṃhārako assāti avippakiraṇavasena saṃharitvā ṭhapetā koci yadi siyāti parikappanavasena vadati. Sambhatañca na vinasseyyāti tathā kenaci sambhataṃ ca taṃ aṭṭhikaṅkalaṃ antaradhānābhāvena pūtibhūtaṃ cuṇṇavicuṇṇañca ahutvā sace na vinasseyyāti parikappanavaseneva vadati. Ayaṃ hettha attho:- bhikkhave ekassa sattassa kammakilesehi aparāparuppattivasena ekaṃ mahākappaṃ sandhāvantassa saṃsarantassa evaṃ mahāaṭṭhisañcayo bhaveyya, ārohapariṇāhehi yattakoyaṃ vepullapabbato. Sace panassa koci saṃharitvā ṭhapetā bhaveyya, sambhatañca taṃ sace avinassantaṃ tiṭṭheyyāti. Ayañca nayo nibbutapadīpe 2- viya bhijjanasabhāve kaḷevaranikkheparahite opapātikattabhāve sabbena sabbaṃ anaṭṭhike ca khuddakattabhāve vajjetvā vutto. Keci pana "parikappanavasena imassa nayassa āhaṭattā tesampi yadi siyā aṭṭhikaṅkalo, tenāpi saheva ayaṃ aṭṭhipuñjaparimāṇo vutto"ti vadanti. Apare pana "nayidamevaṃ labbhamānasseva aṭṭhipuñjassa vasena sabbaññutaññāṇena paricchinditvā imassa parimāṇassa vuttattā. Tasmā vuttanayeneva attho gahetabbo"ti. Gāthāsu mahesināti mahante sīlakkhandhādayo esi gavesīti 3- mahesī, sammāsambuddho. "iti vuttaṃ mahesinā"ti ca bhagavā "dasabalasamannāgato bhikkhave @Footnote: 1 Sī.,Ma. aṭṭhicalotipi 2 ka. nibbutapadīpo 3 cha.Ma. esati gavesatīti

--------------------------------------------------------------------------------------------- page97.

Tathāgato"tiādīsu viya attānaṃ aññaṃ viya katvā dassesi. 1- Vepulloti rājagahaṃ parivāretvā ṭhitesu pañcasu pabbatesu vipulabhāvato vepulloti laddhanāmo, tato eva mahā, ṭhitadisābhāgavasena uttaro gijjhakūṭassa. Giribbajeti giribbajapuranāmakassa rājagahassa samīpe. Ettāvatā bhagavā "ettakenapi kālena anupacchinnabhavamūlassa apariññātavatthukassa puthujjanassa ayamīdisī kaṭasivaḍḍhanā"ti vaṭṭe 2- ādīnavaṃ dassetvā idāni yesaṃ ariyasaccānaṃ ananubodhā appaṭivedhā andhaputhujjanassa evaṃ kaṭasivaḍḍhanā, tāni ariyasaccāni diṭṭhavato ariyapuggalassa ayaṃ natthīti dassento "yato ca ariyasaccānī"tiādimāha. Tattha yatoti yadā. Ariyasaccānīti araṇīyato ariyāni, avitathabhāvena saccāni cāti ariyasaccāni, ariyabhāvakarāni vā saccāni ariyasaccāni, ariyehi vā buddhādīhi paṭivijjhitabbāni saccāni ariyasaccāni. Atha vā ariyassa saccāni ariyasaccāni. Sadevakena hi lokena saraṇanti araṇīyato ariyo bhagavā, tena sayambhuñāṇena diṭṭhattā tassa saccānīti ariyasaccāni. Sammappaññāya passatīti sammā hetunā ñāyena vipassanāpaññāsahitāya maggapaññāya pariññāpahāna- sacchikiriyābhāvanābhisamayavasena passati. Dukkhantiādi ariyasaccānaṃ sarūpadassanaṃ. Tattha anekūpaddavādhiṭṭhānatāya kucchitabhāvato bālajanaparikappitadhuvasubhasukhattavirahena tucchabhāvato ca dukkhaṃ. Dukkhaṃ samuppajjati etenāti dukkhasamuppādo, dukkhasamudayo. Dukkhaṃ atikkamati etena ārammaṇapaccayabhūtena, ettha vāti dukkhassa atikkamo, nibbānaṃ. Ārakattā kilesehi araṇīyato ca ariyo. Sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi maggīyati, @Footnote: 1 cha.Ma. dasseti 2 Ma. khandhe

--------------------------------------------------------------------------------------------- page98.

Sayaṃ vā nibbānaṃ maggatīti maggo. Tato eva dukkhassa upasamaṃ nirodhaṃ gacchatīti dukkhūpasamagāmī. Yato sammappaññāya passatīti sambandho. Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggaloti so evaṃ catusaccadassāvī ariyapuggalo sotāpanno sabbamudindriyo samāno sattavāraparamaṃyeva bhavādīsu aparāparuppattivasena sandhāvitvā saṃsaritvā. Ekabījī kolaṅkolo sattakkhattuparamoti indriyānaṃ tikkhamajjhimamudubhāvena tayo hi sotāpannā. Tesu sabbamudindriyassa vasenidaṃ vuttaṃ "sa sattakkhattuṃ paramaṃ, sandhāvitvānā"ti. Dukkhassantakaro hotīti vaṭṭadukkhassa antakaro pariyosānakaro hoti. Kathaṃ? sabbasaññojanakkhayāti anupubbena aggamaggaṃ adhigantvā niravasesānaṃ saṃyojanānaṃ khepanāti arahattaphaleneva desanāya kūṭaṃ gaṇhi. Catutthasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 93-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2045&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2045&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5002              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]