ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       10. Paduṭṭhacittasuttavaṇṇanā
      [20] Dasamassa kā uppatti? aṭṭhuppattiyeva. Ekadivasaṃ kira bhikkhū
dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ "āvuso idhekacco bahuṃ puññakammaṃ
karoti, ekacco bahuṃ pāpakammaṃ, ekacco ubhayavomissakaṃ karoti, tattha
vomissakārino kīdiso abhisamparāyo"ti. Atha satthā dhammasabhaṃ upagantvā
paññattavarabuddhāsane nisinno taṃ kathaṃ sutvā "bhikkhave maraṇāsannakāle
saṅkiliṭṭhacittassa duggati pāṭikaṅkhā"ti dassento imāya aṭṭhuppattiyā idaṃ
suttaṃ desesi.
      Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci padesaṃ upādāya
vuccati "idheva tiṭṭhamānassa, devabhūtassa me sato"tiādīsu. 2- Katthaci sāsanaṃ
upādāya "idheva bhikkhave samaṇo idha dutiyo samaṇo"tiādīsu. 3- Katthaci
@Footnote: 1 khu.dha. 25/194/51    2 dī.mahā. 10/369/244
@3 Ma.mū. 12/139/98, aṅ.catukka. 21/241/265

--------------------------------------------------------------------------------------------- page82.

Padapūraṇamatte "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"tiādīsu. 1- Katthaci lokaṃ upādāya vuccati "idha tathāgato loke uppajjatī"tiādīsu. 2- Idhāpi loke eva daṭṭhabbo. Ekaccanti ekaṃ, aññataranti attho. Puggalanti sattaṃ. So hi yathāpaccayaṃ kusalākusalānaṃ tabbipākānañca pūraṇato maraṇavasena galanato ca puggaloti vuccati. Paduṭṭhacittanti padosena āghātena paduṭṭhacittaṃ. Atha vā paduṭṭhacittanti dosena rāgādinā padūsitacittaṃ. Ettha ca ekaccanti idaṃ paduṭṭhacittassa puggalassa visesanaṃ. Yassa hi paṭisandhidāyakakammaṃ okāsamakāsi, so tathā vutto. Yassa ca akusalappavattito cittaṃ nivattetvā kusalavasena otāretuṃ na sakkā, evaṃ āsannamaraṇo. Evanti idāni vattabbākāraṃ dasseti. Cetasāti attano cittena cetopariyañāṇena. Cetoti tassa puggalassa cittaṃ. Pariccāti paricchinditvā pajānāmi. Nanu ca yathākammūpagañāṇassāyaṃ visayoti 3- ? Saccametaṃ, tadā pavattamānaakusalacittavasena panetaṃ vuttaṃ. Imamhi cāyaṃ samayeti imasmiṃ kāle, imāyaṃ vā paccayasāmaggiyaṃ, ayaṃ puggalo javanavīthiyā parabhāge kālaṃ kareyya ceti attho. Na hi javanakkhaṇe kālakiriyā atthi. Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kiñci āharitvā ṭhapitaṃ, evaṃ attano kammunā nikkhitto niraye ṭhapito evāti attho. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cuticittato 4- uddhaṃ. Apāyantiādi sabbaṃ nirayasseva vevacanaṃ. 5- Nirayo hi ayasaṅkhātā sukhā apetoti apāyo, saggamokkhahetubhūtā vā puññasammatā ayā apetotipi apāyo. @Footnote: 1 Ma.mū. 12/30/17 2 aṅ.tika. 20/61/164 3 Sī. visesoti @4 cha.Ma. catito 5 Sī.,i. nirayassa vevacanameva

--------------------------------------------------------------------------------------------- page83.

Dukkhassa gati paṭisaraṇanti duggati, dosabahulattā vā duṭṭhena kammunā nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi yathāvuttenatthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā vinipātoti ca vuccati. Nirayaggahaṇena avīciādi anekappakāro nirayova vuccati. Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti. Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti pubbakālakiriyā. Ñāṇapubbakaṃ hi byākaraṇaṃ. Hetuattho vā tvāsaddo yathā "sīhaṃ disvā bhayaṃ hotī"ti, jānanahetūti attho. Buddho bhikkhūna santiketi buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ atthaṃ byākāsi. Sesaṃ vuttanayameva. Dasamasuttavaṇṇanā niṭṭhitā. Dutiyavagugavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 81-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1773&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1773&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4931              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4931              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]