ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        8. Saṃghabhedasuttavaṇṇanā
      [18] Aṭṭhame ekadhammoti katamo ayaṃ suttanikkhepo? aṭṭhuppattiko.
Tatrāyaṃ saṅkhepakathā:- devadatto hi ajātasattuṃ duggahaṇaṃ gāhāpetvā tassa
pitaraṃ rājānaṃ bimbisāraṃ tena mārāpetvāpi abhimāre payojetvāpi silāpavijjhanena
ruhiruppādakammaṃ 1- katvāpi na tāvatā pākaṭo jāto, nāḷāgiriṃ vissajjetvā
pana pākaṭo jāto. Atha mahājano "evarūpampi nāma pāpaṃ gahetvā rājā
@Footnote: 1 cha.Ma. lohituppādakammaṃ
Vicaratī"ti kolāhalamakāsi, mahāghoso ahosi. Taṃ sutvā rājā attanā dīyamānāni
pañca thālipākasatāni pacchindāpesi, upaṭṭhānampissa nāgamāsi. Nāgarāpi kulaṃ
upagatassa kaṭacchubhattampissa nādaṃsu. So parihīnalābhasakkāro kohaññena
jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā "alaṃ devadatta yo
icchati. So āraññiko hotū"tiādinā 1- bhagavatā paṭikkhitto tehi pañcahi
vatthūhi bālaṃ lūkhappasannaṃ janaṃ saññāpento pañcasate vajjiputtake salākaṃ
gāhāpetvā saṃghaṃ bhinditvāva te ādāya gayāsīsaṃ agamāsi. Atha dve
aggasāvakā satthu āṇāya tattha gantvā dhammaṃ desetvā te ariyaphale
patiṭṭhāpetvā ānayiṃsu. Ye panassa saṃghabhedāya parakkamantassa laddhiṃ rocetvā
tatheva paggayha ṭhitā saṃghe bhijjante bhinne ca samanuññā ahesuṃ, tesaṃ taṃ
dīgharattaṃ ahitāya dukkhāya ahosi.
      Devadattopi nacirasseva rogābhibhūto bāḷhagilāno maraṇakāle "satthāraṃ
vandissāmī"ti mañcakasivikāya niyyamāno jetavane pokkharaṇitīre ṭhapito paṭhaviyā
vivare dinne patitvā avīcimhi nibbatti, yojanasatiko cassa attabhāvo ahosi
kappaṭṭhiyo 2- tālakkhandhaparimāṇehi ayasūlehi vinividdho. Devadattapakkhikāni ca
pañcamattāni kulasatāni tassa laddhiyaṃ ṭhitāni saha bandhavehi niraye nibbattāni.
Ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso devadattena saṃghaṃ
bhindantena bhāriyaṃ kammaṃ katan"ti. Atha satthā dhammasabhaṃ upagantvā "kāya nuttha
bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte
saṃghabhede ādīnavaṃ dassento imaṃ suttaṃ abhāsi. Keci pana bhaṇanti "devadattassa
tappakkhikānaṃ ca tathā niraye nibbattabhāvaṃ disvā saṃghabhede ādīnavaṃ dassento
bhagavā attano ajjhāsayeneva imaṃ suttaṃ desesī"ti.
@Footnote: 1 vi.mahāvi. 1/409/309, vi.cūḷa. 7/343/137   2 Sī.,ka. kappaṭṭhitiyo
      Tattha ekadhammoti eko akusalo mahāsāvajjadhammo. Loketi sattaloke.
Uppajjamāno uppajjatīti ettha bhedasaṃvattanikesu bhaṇḍanādīsu saṃghe uppannesupi
"dhammo adhammo"tiādīsu aṭṭhārasabhedakaravatthūsu yassa kassaci dīpanavasena
voharantesupi tattha rucijananatthaṃ anussāventesupi anussāvetvā salākāya
gāhitāyapi saṃghabhedo uppajjamāno nāma hoti, salākāya pana gāhitāya
cattāro vā atirekā vā yadā āveṇikaṃ uddesaṃ vā saṃghakammaṃ vā karonti,
tadā saṃghabhedo uppajjati nāma. Kate pana tasmiṃ saṃghabhedo uppanno nāma.
Kammaṃ uddeso vohāro anussāvanā salākaggāhoti imesu hi pañcasu saṃghassa
bhedakāraṇesu kammaṃ vā uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā
pana pubbabhāgāti.
      Bahujanāhitāyātiādīsu mahājanassa jhānamaggādisampattinivāraṇena ahitāya,
saggasampattinivāraṇena asukhāya, apāyūpapattihetubhāvena anatthāya. Akusaladhammavasena
vā ahitāya, hitamattassapi abhāvā sugatiyampi nibbattanakakāyikacetasikadukkhāya
uppajjatīti sambandho. Devamanussānanti idaṃ "bahuno janassā"ti vuttesu
ukkaṭṭhapuggalaniddeso. Aparo nayo:- bahujanāhitāyāti bahujanassa mahato
sattanikāyassa ahitatthāya, diṭṭhadhammikasamparāyikaanatthāyāti attho. Asukhāyāti
diṭṭhadhammikasamparāyikaasukhatthāya, duvidhadukkhatthāyāti attho anatthāyāti
paramatthapaṭikkhepāya. Nibbānaṃ hi paramattho, tato uttariṃ attho natthi. Ahitāyāti
maggapaṭikkhepāya. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Dukkhāyāti
ariyasukhavirādhanena vaṭṭadukkhatāya. Ye hi ariyasukhato viraddhā taṃ adhigantuṃ abhabbā,
te vaṭṭadukkhe paribbhamanti, ariyasukhato ca uttariṃ sukhaṃ nāma natthi. Vuttañhetaṃ
"ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti. 1-
@Footnote: 1 dī.pā. 11/355/249, aṅ.pañcaka. 22/27/25
      Idāni "saṃghabhedo"ti sarūpato dassetvā tassa ahitādīnaṃ ekantahetubhāvaṃ
pakāsetuṃ "saṃghe kho pana bhikkhave bhinne"tiādimāha. Tattha bhinneti nimittatthe
bhummaṃ yathā "adhanānaṃ dhane ananuppadīyamāne"ti 1- bhedahetūti attho,
aññamaññaṃ bhaṇḍanānīti catunnaṃ parisānaṃ tappakkhikānañca "eso dhammo, neso
dhammo"ti aññamaññavivadanāni. Bhaṇḍanaṃ hi kalahassa pubbabhāgo. Paribhāsāti
"idañcidañca vo anatthaṃ karissāmā"ti bhayuppādavasena tajjanā. Parikkhepāti
jātiādivasena parito khepā, dasahi akkosavatthūhi khuṃsanavambhanā. Pariccajanāti
ukkhepaniyakammakaraṇādivasena nissāraṇā. Tatthāti  tasmiṃ saṃghabhede, tannimitte
vā bhaṇḍanādike. Appasannāti ratanattayaguṇānaṃ anabhiññā. Nappasīdantīti
"dhammacārino samacārino"tiādinā yvāyaṃ bhikkhūsu pasādanākāro, tathā na
pasīdanti, tesaṃ vā sotabbaṃ saddhātabbaṃ na maññanti. Tathā ca dhamme satthari
ca appasannāva honti. Ekaccānaṃ aññathattanti puthujjanānaṃ aviruḷhasaddhānaṃ
pasādaññathattaṃ.
      Gāthāyaṃ āpāyikotiādīsu apāye nibbattanārahatāya āpāyiko. Tatthapi
avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva
katvā tattha tiṭṭhatīti kappaṭṭho. Saṃghabhedasaṅkhāte vagge ratoti vaggarato.
Adhammiyatāya adhammo. Bhedakaravatthūhi saṃghabhedasaṅkhāte eva ca adhamme ṭhitoti
adhammaṭṭho. Yogakkhemā padhaṃsatīti yogakkhemato hi tato padhaṃsati parihāyati, 2-
catūhipi vā yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca,
tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṃhataṭṭhena saṃghaṃ,
tato eva ekakammādividhānayogena samaggaṃ sahitaṃ. Bhetvānāti pubbe vuttalakkhaṇena
@Footnote: 1 dī.pā 11/91/55      2 Ma. yogakkhemāti hitato vidhaṃsati parihāyati
Saṃghabhedena bhinditvā. Kappanti āyukappaṃ. So panettha antarakappova. Nirayamhīti
avīcimahānirayamhi.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 76-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1666              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1666              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4676              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4903              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]