ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        7. Dutiyasekhasuttavaṇṇanā
      [17] Sattame bāhiranti ajjhattasantānato bahi bhavaṃ. Kalyāṇamittatāti
yassa sīlādiguṇasampanno aghassa ghātā hitassa vidhātā sabbākārena
upakārako mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā.
Tatrāyaṃ kalyāṇamitto pakatiyā saddhāsampanno hoti sīlasampanno sutasampanno
@Footnote: 1 Ma.mū. 12/21/13     2 saṃ.mahā. 19/55/24

--------------------------------------------------------------------------------------------- page74.

Cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ, tena sammāsambodhihetubhūtaṃ sattesu hitasukhesitaṃ 1- na pariccajati, sīlasampattiyā sabrahmacārīnaṃ piyo hoti garu ca bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā attano paresañca hitappaṭipattiyaṃ āraddhavīriyo hoti, satisampattiyā upaṭṭhitassati hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, samādhisampattiyā avikkhitto hoti samāhito ekaggacitto, paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesanto paññāya sattānaṃ hitasukhaṃ yathābhūtaṃ jānitvā samādhinā tattha abyaggacitto 2- hutvā vīriyena satte ahitato nisedhetvā ekantahite niyojeti. Tenevāha:- "piyo garu bhāvanīyo vattā ca vacanakkhamo gambhīrañca kathaṃ kattā no caṭṭhāne niyojaye"ti. Kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetīti kalyāṇamitto puggalo kalyāṇamittaṃ nissāya kammassakatāñāṇaṃ uppādeti, uppannaṃ saddhaṃ phātiṃ karoti, saddhājāto upasaṅkamati, upasaṅkamitvā dhammaṃ suṇāti, taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, tena saddhāpaṭilābhena gharāvāsaṃ pahāya pabbajjaṃ anutiṭṭhati, catupārisuddhisīlaṃ sampādeti, yathābalaṃ dhutadhamme samādāya vattati, dasakathāvatthulābhī hoti, āraddhavīriyo viharati upaṭṭhitassati sampajāno pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanāmanuyutto, nacirasseva vipassanaṃ @Footnote: 1 Sī. hitesitaṃ 2 ka. abyattacitto

--------------------------------------------------------------------------------------------- page75.

Ussukkāpetvā ariyamaggādhigamena sabbaṃ akusalaṃ samucchindati, sabbañca kusalaṃ bhāvanāpāripūriṃ gamento vaḍḍheti. Vuttañhetaṃ:- "kalyāṇamittasseva meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyakassa kalyāṇasampavaṅkassa `yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhissati sikkhāpadesu.' kalyāṇamittassetaṃ .pe. Kalyāṇasampavaṅkassa `yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya .pe. Nibbānāya saṃvattati, seyyathidaṃ? appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā .pe. Vimuttiñāṇadassanakathā. Evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī. 1- Kalyāṇamittassetaṃ .pe. Kalyāṇasampavaṅkassa `yaṃ āraddha- vīriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu' kalyāṇamittassetaṃ .pe. Kalyāṇasampavaṅkassa `yaṃ paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā'ti". 2- Evaṃ sakalavaṭṭadukkhaparimuccananimittaṃ kalyāṇamittatāti veditabbaṃ. Tenevāha:- "mamañhi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccantī"tiādi. 3- Tena vuttaṃ "kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī"ti. @Footnote: 1 khu.u. 25/31/141-2 2 khu.u. 25/31/143 3 saṃ.sa. 15/129/105

--------------------------------------------------------------------------------------------- page76.

Gāthāya sappatissoti paṭissavasaṅkhātena saha paṭissenāti sappatisso, kalyāṇamittassa ovādaṃ sirasā sampaṭicchako subbacoti attho. Atha vā hitasukhe patiṭṭhāpanena pati isetīti patisso, ovādadāyako. Garuādarayogena tena patissena saha vattatīti sappatisso, garūsu garucittīkārabahulo. Sagāravoti chabbidhenapi gāravena yutto. Karaṃ mittānaṃ vacananti kalyāṇamittānaṃ ovādaṃ karonto yathovādaṃ paṭipajjanto. Sampajānoti sattaṭṭhāniyena sampajaññena samannāgato. Patissatoti kammaṭṭhānaṃ phātiṃ gametuṃ samatthāya satiyā patissato satokārī. Anupubbenāti sīlādivisuddhipaṭipāṭiyā, tattha ca vipassanāpaṭipāṭiyā ceva maggapaṭipāṭiyā ca. Sabbasaṃyojanakkhayanti kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ khepanato sabbasaṃyojanakkhayasaṅkhātassa ariyamaggassa pariyosānabhūtaṃ arahattaṃ tassa ārammaṇabhūtaṃ nibbānameva vā. Pāpuṇe adhigaccheyyāti attho. Iti imesu dvīsu suttesu ariyamaggādhigamassa satthārā padhānaṅgaṃ nāma gahitanti veditabbaṃ. Sattamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 73-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1599&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1599&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4893              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]