ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        7. Dutiyasekhasuttavaṇṇanā
      [17] Sattame bāhiranti ajjhattasantānato bahi bhavaṃ. Kalyāṇamittatāti
yassa sīlādiguṇasampanno aghassa ghātā hitassa vidhātā sabbākārena
upakārako mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā.
Tatrāyaṃ kalyāṇamitto pakatiyā saddhāsampanno hoti sīlasampanno sutasampanno
@Footnote: 1 Ma.mū. 12/21/13     2 saṃ.mahā. 19/55/24
Cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno.
Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ, tena sammāsambodhihetubhūtaṃ
sattesu hitasukhesitaṃ 1- na pariccajati, sīlasampattiyā sabrahmacārīnaṃ piyo hoti
garu ca bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā
khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā
khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā
appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā  attano
paresañca hitappaṭipattiyaṃ āraddhavīriyo hoti, satisampattiyā upaṭṭhitassati hoti
paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā,
samādhisampattiyā avikkhitto hoti samāhito ekaggacitto, paññāsampattiyā
aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesanto
paññāya sattānaṃ hitasukhaṃ yathābhūtaṃ jānitvā samādhinā tattha abyaggacitto 2-
hutvā vīriyena satte ahitato nisedhetvā ekantahite niyojeti. Tenevāha:-
           "piyo garu bhāvanīyo       vattā ca vacanakkhamo
            gambhīrañca kathaṃ kattā      no caṭṭhāne niyojaye"ti.
      Kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetīti kalyāṇamitto
puggalo kalyāṇamittaṃ nissāya kammassakatāñāṇaṃ uppādeti, uppannaṃ saddhaṃ
phātiṃ karoti, saddhājāto upasaṅkamati, upasaṅkamitvā dhammaṃ suṇāti, taṃ dhammaṃ
sutvā tathāgate saddhaṃ paṭilabhati, tena saddhāpaṭilābhena gharāvāsaṃ pahāya
pabbajjaṃ anutiṭṭhati, catupārisuddhisīlaṃ sampādeti, yathābalaṃ dhutadhamme samādāya
vattati, dasakathāvatthulābhī hoti, āraddhavīriyo viharati upaṭṭhitassati sampajāno
pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanāmanuyutto, nacirasseva vipassanaṃ
@Footnote: 1 Sī. hitesitaṃ       2 ka. abyattacitto
Ussukkāpetvā ariyamaggādhigamena sabbaṃ akusalaṃ samucchindati, sabbañca kusalaṃ
bhāvanāpāripūriṃ gamento vaḍḍheti. Vuttañhetaṃ:-
          "kalyāṇamittasseva meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyakassa
     kalyāṇasampavaṅkassa `yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati
     ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya
     sikkhissati sikkhāpadesu.'
           kalyāṇamittassetaṃ .pe. Kalyāṇasampavaṅkassa `yaṃ yāyaṃ kathā
     abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya .pe. Nibbānāya
     saṃvattati, seyyathidaṃ? appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā
     vīriyārambhakathā sīlakathā samādhikathā .pe. Vimuttiñāṇadassanakathā.
     Evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī. 1-
           Kalyāṇamittassetaṃ .pe. Kalyāṇasampavaṅkassa `yaṃ āraddha-
     vīriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
     upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu'
           kalyāṇamittassetaṃ .pe. Kalyāṇasampavaṅkassa `yaṃ paññavā
     bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
     sammā dukkhakkhayagāminiyā'ti". 2-
Evaṃ sakalavaṭṭadukkhaparimuccananimittaṃ kalyāṇamittatāti veditabbaṃ. Tenevāha:-
           "mamañhi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā
     jātiyā parimuccanti, jarādhammā sattā jarāya parimuccantī"tiādi. 3-
     Tena vuttaṃ "kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati, kusalaṃ
bhāvetī"ti.
@Footnote: 1 khu.u. 25/31/141-2   2 khu.u. 25/31/143     3 saṃ.sa. 15/129/105
      Gāthāya sappatissoti paṭissavasaṅkhātena saha paṭissenāti sappatisso,
kalyāṇamittassa ovādaṃ sirasā sampaṭicchako subbacoti attho. Atha vā hitasukhe
patiṭṭhāpanena pati isetīti patisso, ovādadāyako. Garuādarayogena tena
patissena saha vattatīti sappatisso, garūsu garucittīkārabahulo. Sagāravoti
chabbidhenapi gāravena yutto. Karaṃ mittānaṃ vacananti kalyāṇamittānaṃ ovādaṃ
karonto yathovādaṃ paṭipajjanto. Sampajānoti sattaṭṭhāniyena sampajaññena
samannāgato. Patissatoti kammaṭṭhānaṃ phātiṃ gametuṃ samatthāya satiyā patissato
satokārī. Anupubbenāti sīlādivisuddhipaṭipāṭiyā, tattha ca vipassanāpaṭipāṭiyā
ceva maggapaṭipāṭiyā ca. Sabbasaṃyojanakkhayanti kāmarāgasaṃyojanādīnaṃ sabbesaṃ
saṃyojanānaṃ khepanato sabbasaṃyojanakkhayasaṅkhātassa ariyamaggassa pariyosānabhūtaṃ
arahattaṃ tassa ārammaṇabhūtaṃ nibbānameva vā. Pāpuṇe adhigaccheyyāti attho.
Iti imesu dvīsu suttesu ariyamaggādhigamassa satthārā padhānaṅgaṃ nāma gahitanti
veditabbaṃ.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 73-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1599              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1599              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4893              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]