ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        6. Paṭhamasekhasuttavaṇṇanā
      [16] Chaṭṭhe sekhassāti ettha kenaṭṭhena sekho? sekkhadhammapaṭilābhato
sekho. Vuttañhetaṃ:-
           "kittāvatā nu kho bhante sekho hotīti, idha bhikkhu sekhāya
      sammādiṭṭhiyā samannāgato hoti .pe. Sekhena sammāsamādhinā
      samannāgato hoti. Ettāvatā kho bhikkhu sekho hotī"ti. 1-
    Apica sikkhatīti sekho. Vuttampi cetaṃ:-
           "sikkhatīti kho bhikkhu tasmā sekhoti vuccati. Kiñca sikkhati,
      adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, sikkhatīti
      kho bhikkhu tasmā sekhoti vuccatī"ti. 2-
    Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu
guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ
@Footnote: 1 saṃ.mahā. 19/13/11     2 aṅ.tika. 20/86/225
Bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati "ajja vā sev vā
aññataraṃ sāmaññaphalaṃ adhigamissāmī"ti, sopi vuccati sikkhatīti sekhoti. Imasmiṃ
atthe na paṭivijjhantova sekho adhippeto, atha kho kalyāṇaputhujjanopi.
Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti "antalikkhacaro pāso
yvāyaṃ carati mānaso"ti. 1- Ettha rāgo mānasanti vutto. "cittaṃ mano
mānasan"ti 2- ettha cittaṃ. "appattamānaso sekho, kālaṃ kayirā janesutā"ti 3-
ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattassāti
vuttaṃ hoti.
      Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ anupaddutanti
yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānassāti dve patthanā taṇhāpatthanā
kusalacchandapatthanā ca. "patthayamānassa hi jappitāni, paveditaṃ vāpi pakappitesū"ti
ettha taṇhāpatthanā.
            "../../bdpicture/chinnaṃ pāpimato sotaṃ      viddhastaṃ vinaḷīkataṃ
             pāmojjabahulā hotha      khemaṃ patthetha bhikkhavo"ti 4-
ettha kattukamyatākusalacchandapatthanā, ayameva idhādhippetā. Tena patthayamānassāti
taṃ yogakkhemaṃ gantukāmassa tanninnassa tappoṇassa tappabbhārassāti attho.
Viharatoti ekaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ
attabhāvaṃ harato. Atha vā "sabbe saṅkhārā aniccāti adhimuccanto saddhāya
viharatī"tiādinā niddesanayena cettha attho daṭṭhabbo. Ajjhattikanti
niyakajjhattasaṅkhāte ajjhatte bhavaṃ ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti
evaṃ katvā. Na aññaṃ ekaṅgampi samanupassāmīti ettha ayaṃ saṅkhepattho:-
@Footnote: 1 vi.mahā. 4/332/8, saṃ.sa. 15/151/135     2 abhi.saṅ. 34/65/32
@3 saṃ.sa. 15/159/146     4 mū.Ma. 12/352/315
Bhikkhave ajjhattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā aññaṃ
ekakāraṇampi na samanupassāmi yaṃ evaṃ bahūpakāraṃ, yathayidaṃ yoniso manasikāroti
upāyamanasikāro pathamanasikāro aniccādīsu aniccādinayeneva manasikāro,
aniccānulomikena vā cittassa 1- āvajjanā anvāvajjanā 1- ābhogo samannāhāro
manasikāro, ayaṃ yoniso manasikāro.
      Idāni yoniso manasikārassa ānubhāvaṃ dassetuṃ "yoniso bhikkhave bhikkhu
manasi karonto akusalaṃ pajahati, kusalaṃ bhāvetī"ti vuttaṃ. Tattha yoniso
manasi karontoti "idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasaccaṃ, ayaṃ
dukkhanirodho ariyasaccaṃ, ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccan"ti catūsu
ariyasaccesu yonisomanasikāraṃ pavattento.
      Tatrāyaṃ atthavibhāvanā:- yadipi idaṃ suttaṃ avisesena sekkhapuggalavasena
āgataṃ, catumaggasādhāraṇavasena pana saṅkhepeneva kammaṭṭhānaṃ kathayissāma. Yo
catusaccakammaṭṭhāniko yogāvacaro "taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā
dukkhasamudayo 2- ubhinnaṃ appavatti nirodho, nirodhasampāpako maggo"ti evaṃ
pubbe eva ācariyasantike uggahitacatusaccakammaṭṭhāno, so aparena samayena
vipassanāmaggaṃ samāruḷho samāno tebhūmake khandhe "idaṃ dukkhan"ti yoniso
manasikaroti, upāyena pathena samannāharati ceva vipassati ca, vipassanā hi
idha manasikārasīsena vuttā. Yā panāyantassa dukkhassa samuṭṭhāpikā purimabhavikā
taṇhā, ayaṃ dukkhasamudayoti yoniso manasikaroti. Yasmā pana idaṃ dukkhaṃ ayañca
samudayo idaṃ ṭhānaṃ patvā nirujjhanti nappavattanti, tasmā yadidaṃ nibbānaṃ
nāma, ayaṃ dukkhanirodhoti yoniso manasikaroti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ
@Footnote: 1-1 cha.Ma. āvaṭṭanā anvāvaṭṭanā     2 cha.Ma. samudayo
"ayaṃ dukkhanirodhagāminī paṭipadā"ti yoniso manasikaroti, upāyena pathena
samannāharati ceva vipassati ca.
      Tatrāyaṃ upāyo:- abhiniveso nāma khandhe hoti, na vivaṭṭe, tasmā
ayamattho:- "imasmiṃ kāye paṭhavīdhātu āpodhātū"tiādinā 1- nayena cattāri
mahābhūtāni tadanusārena upādārūpāni ca pariggahetvā "ayaṃ rūpakkhandho"ti
vavatthapeti, taṃ vavatthāpayato uppanne tadārammaṇe cittacetasikadhamme "ime
cattāro arūpakkhandhā"ti vavatthapeti, tato "ime pañcakkhandhā dukkhan"ti
vavatthapeti, te pana saṅkhepato nāmañca rūpañceti dve bhāgā honti, idañca
nāmarūpaṃ sahetu sappaccayaṃ uppajjati, tassa ayaṃ avijjābhavataṇhādiko hetu,
ayaṃ āhārādiko paccayoti hetupaccaye vavatthapeti. So tesaṃ paccayānañca
paccayuppannānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā "ime dhammā ahutvā bhavanti
hutvā nirujjhanti, tasmā aniccā"ti aniccalakkhaṇaṃ āropeti,
"udayabbayapaṭipīḷitattā dukkhā"ti dukkhalakkhaṇaṃ āropeti, "avasavattanato anattā"ti
anattalakkhaṇaṃ āropeti.
      Evaṃ tilakkhaṇāni āropetvā vipassanto udayabbayañāṇuppattiyā
uppanne obhāsādike vipassanūpakkilese `amaggo'ti udayabbayañāṇameva
"ariyamaggassa upāyabhūto pubbabhāgamaggo"ti maggāmaggaṃ vavatthapetvā puna
udayabbayañāṇaṃ paṭipāṭiyā bhaṅgañāṇādīni ca uppādento sotāpattimaggādayo
pāpuṇāti. Tasmiṃ khaṇe cattāri saccāni ekappaṭivedheneva paṭivijjhati
ekābhisamayena abhisameti. Tattha dukkhaṃ pariññāpaṭivedhena paṭivijjhanto, samudayaṃ
pahānappaṭivedhena paṭivijjhanto sabbaṃ akusalaṃ pajahati, nirodhaṃ sacchikiriyāpaṭivedhena
@Footnote: 1 dī.mahā. 10/378/250
Paṭivijjhanto, maggaṃ bhāvanāpaṭivedhena paṭivijjhanto, sabbaṃ kusalaṃ
bhāveti, ariyamaggo hi nippariyāyato kucchitasalanādiatthena kusalo, tasmiṃ ca
bhāvite sabbepi kusalā anavajjabodhipakkhiyadhammā bhāvanāpāripūriṃ gacchantīti.
Evaṃ yoniso manasikaronto akusalaṃ pajahati, kusalaṃ bhāveti. Tathā hi vuttaṃ
"idaṃ dukkhanti yoniso manasikaroti, ayaṃ dukkhasamudayoti yoniso manasikarotī"tiādi.
1- Aparampi vuttaṃ "yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. 2-
      Yoniso manasikāroti gāthāya ayaṃ saṅkhepattho:- sikkhati, sikkhāpadāni
tassa atthi, sikkhanasīloti vā sekho. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Tassa
sekhassa bhikkhuno uttamatthassa arahattassa pattiyā adhigamāya yathā yoniso
manasikāro, evaṃ bahukāro bahūpakāro añño koci dhammo natthi. Kasmā?
yasmā yoniso upāyena manasikāraṃ purakkhatvā padahaṃ catubbidhasammappadhānavasena
padahanto khayaṃ dukkhassa pāpuṇe saṅkilesavaṭṭadukkhassa parikkhayaṃ pariyosānaṃ
nibbānaṃ pāpuṇe adhigaccheyya, tasmā yoniso manasikāro bahukāroti.
                        Chaṭṭhasuttavaṇṇā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 69-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1503              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1503              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4881              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4881              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]