ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadi.)

                      5. Tanhasamyojanasuttavannana
      [15] Pancame yassa vijjati, tam puggalam dukkhehi, kammam va vipakehi 3-
bhavayonigativinnanatthitisattavase va bhavantaradihi samyojetiti samyojanam.
Tanhayanatthena tanha. Tasati sayam paritasati, tasanti va etayati tanha.
Samyuttati cakkhvadisu abhinivesavatthusu baddha. Sesam vuttanayameva. Kamancettha
avijjayapi samyojanabhavo tanhaya ca nivaranabhavo atthiyeva, tathapi avijjaya
paticchaditadinavehi bhavehi tanha satte samyojetiti imassa visesassa dassanattham
@Footnote: 1 ka. avarita   2 Si. tamokhandhasankhatameva   3 ka. kammavipakehi
Purimasutte avijja nivaranabhaveneva, 1- idha ca tanha samyojanabhaveneva vutta.
Kinca nivaranasamyojanappadhanadassanattham. Yatha hi nivaranabhavena avijja
sankilesadhammanam padhanabhuta pubbangama ca, evam samyojanabhavena nesam tanhati
tadadhinapadhanabhavam dassetum suttadvaye evamete dhamma vutta. Apica visesena
avijja nibbanasukham 2- nivaretiti "nivaranan"ti vutta, tanha samsaradukkhena
satte samyojetiti "samyojanan"ti.
      Dassanagamanantarayakaranato va vijjacaranavipakkhato dvayam dvidha vuttam.
Vijjaya hi ujuvipaccanikabhuta avijja nibbanadassanassa aviparitadassanassa ca
visesato antarayakara, caranadhammanam ujuvipaccanikabhuta tanha gamanassa
sammapatipattiya antarayakarati evamayam avijjaya nivuto andhikato tanhaya
samvuto baddho asutava puthujjano andho viya baddho mahakantaram, samsarakantaram
nativattati. Anatthuppattihetudvayadassanatthampi 3- dvayam dvidha vuttam.
Avijjagato hi puggalo balabhavena attham parihapeti, anatthanca attano karoti akusalo
viya aturo asappayakiriyaya. Janantopi balo balabhavena attham parihapeti,
anatthanca karoti jananto viya rogi asappayasevi. Makkatalepopamasuttancetassa
atthassa sadhakam.
      Paticcasamuppadassa mulakaranadassanatthamettha dvayam dvidha vuttam. Visesena
hi sammohassa balavabhavato avijjakhettam atito addha, patthanaya balavabhavato
tanhakhettam anagato addha. Tatha hi balajano sammohabahulo atitamanusocati,
tassa avijjapaccaya sankharati sabbam netabbam. Patthanabahulo anagatam pajappati,
@Footnote: 1 cha.Ma. eva-saddo na dissati        2 Si. nibbanamukham
@3 ka. anatthajananahetudvayassa dassanatthampi
Tassa tanhapaccaya upadanantiadi sabbam netabbam. Teneva tasam
pubbantaharanena aparantapatisandhanena cassa 1- yathakkamam mulakaranata dassitati
veditabbanti.
      Gathasu tanhadutiyoti tanhasahayo. Tanha hi nirudakakantare
maricikaya udakasanna viya pipasabhibhutam appatikaradukkhabhibhutampi sattam
assadasandassanavasena sahayakiccam karonti bhavadisu anibbindam katva
paribbhamapeti, tasma tanha purisassa "dutiya"ti vutta. Nanu ca annepi
kilesadayo bhavabhinibbattiya paccayava? saccametam, na pana tatha visesapaccayo
yatha tanha. Tatha hi kusalehi 2- vina akusalehi, kamavacaradikusalehi ca vina
rupavacaradikusalehi bhavanibbattiya visesapaccayo, yato samudayasaccanti vuccatiti.
Itthabhavannathabhavanti itthabhavo ca annathabhavo ca itthabhavannathabhavo, so
etassa atthiti itthabhavannathabhavo, samsaro, tam. Tattha itthabhavo manussattam,
annathabhavo tato avasitthasattavasa. Itthabhavo va tesam tesam sattanam
paccuppanno attabhavo, annathabhavo anagatattabhavo. Evarupo va annopi
attabhavo itthabhavo, na evarupo annathabhavo. Tam itthabhavannathabhavam samsaram
khandhadhatuayatanapatipatim nativattati na atikkamati.
      Etamadinavam natva, tanham dukkhassa sambhavanti etam sakalavattadukkhassa
sambhavam samudayam tanham adinavam adinavato natvati attho. Atha va etamadinavam
natvati etam yathavuttam samsaranativattanam adinavam dosam natva. Tanham dukkhassa
sambhavanti tanhanca vuttanayena vattadukkhassa padhanakarananti natva.
@Footnote: 1 Si.,ka. eteneva va pubbantaparato aparantappatisandhanevassa
@2 ka. tanha hi kusalehi
Vitatanho anadano, sato bhikkhu paribbajeti evam tihi parinnahi
parijananto vipassanam vaddhetva maggapatipatiya tanham vigamento aggamaggena
sabbaso vitatanho, vigatatanho, tato eva catusu upadanesu kassacipi abhavena
ayatim patisandhisankhatassa va adanassa abhavena anadano, sativepullappattiya
sabbattha satokaritaya sato bhinnakileso bhikkhu paribbaje careyya,
khandhaparinibbanena va sankharappattito apagaccheyyati attho.
                       Pancamasuttavannana nitthita.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 66-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1443&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1443&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4870              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4870              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]