ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      4. Avijjānīvaraṇasuttavaṇṇanā
      [14] Catutthe "nāhaṃ bhikkhave"tiādīsu nakāro paṭisedhattho. Ahanti
bhagavā attānaṃ niddisati. Aññanti idāni vattabbaavijjānīvaraṇato aññaṃ.
Ekanīvaraṇampīti ekanīvaraṇadhammampi. 1- Samanupassāmīti dve samanupassanā
diṭṭhisamanupassanā ca ñāṇasamanupassanā ca. Tattha "rūpaṃ attato samanupassatī"ti
ādinā 2- āgatā ayaṃ diṭṭhisamanupassanā nāma "aniccato samanupassati, no
niccato"tiādinā pana āgatā ayaṃ ñāṇasamanupassanā nāma. Idhāpi
ñāṇasamanupassanāva adhippetā. "samanupassāmī"ti ca padassa nakārena sambandho.
Idaṃ vuttaṃ hoti:- nāhaṃ bhikkhave sabbaññutaññāṇasaṅkhātena samantacakkhunā
sabbadhamme hatthāmalakaṃ viya olokentopi aññaṃ ekanīvaraṇampi na samanupassāmīti.
      Yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti yena
nīvaraṇasabhāvattā nīvaraṇena dhammasabhāvaṃ jānituṃ passituṃ paṭivijjhituṃ adatvā
chādetvā pariyonandhitvā ṭhānena andhakārena nivutā sattā anādimatasaṃsāre 3-
aparimāṇe kappe mahantesu ceva khuddakesu ca bhavādīsu aparāparuppattivasena
sabbato dhāvanti ceva saṃsaranti ca. Ārammaṇantarasaṅkamanavasena vā sandhāvanaṃ,
@Footnote: 1 i. ekaṃ nivārakadhammampi
@2 aṅ.catukka 21/200/239, khu.paṭi. 31/130/147     3 Sī.,Ma. nādimatisaṃsāre
Bhavantarasaṅkamanavasena saṃsaraṇaṃ. Kilesānaṃ balavabhāvena vā sandhāvanaṃ, dubbalabhāvena
saṃsaraṇaṃ. Khaṇikamaraṇavasena vā ekajātiyaṃ sandhāvanaṃ, vohāramaraṇavasena anekāsu
jātīsu saṃsaraṇaṃ. Cittavasena vā sandhāvanaṃ, "cittamassa vidhāvatī"ti hi vuttaṃ,
kammavasena saṃsaraṇaṃ. Evaṃ sandhāvanasaṃsaraṇānaṃ viseso veditabbo.
      Yathayidanti yathā idaṃ yakāro padasandhikaro, sandhivasena rassattaṃ.
Avijjānīvaraṇanti ettha pūretuṃ ayuttaṭṭhāne kāyaduccaritādi avindiyaṃ nāma,
aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Viparītato kāyasucaritādi
vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā.  khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ
āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ ādhipateyyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ,
dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā.
Antavirahite saṃsāre satte javāpetīti vā avijjā, paramatthato vā avijjamānesu
itthipurisādīsu javati pavattati, vijjamānesu khandhādīsu na javati nappavattatīti
avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇapaṭiccasamuppannadhammānaṃ chādanatopi
avijjā. Avijjāva nīvaraṇanti avijjānīvaraṇaṃ.
      Avijjānīvaraṇena hi bhikkhave nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti idaṃ
purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā "yathayidaṃ bhikkhave avijjānīvaraṇan"ti
evaṃ opammadassanavasena vuttaṃ, idaṃ nīvaraṇānubhāvadassanavasena. Kasmā panettha
avijjāva evaṃ vuttā, na aññe dhammāti? ādīnavappaṭicchādanena
kāmacchandādīnaṃ visesapaccayabhāvato. Tathā hi tāya paṭicchāditādīnave visaye 1-
kāmacchandādayo pavattanti.
      Natthaññoti ādikā gāthā vuttassa avuttassa ca atthassa saṅgaṇhanavasena
bhāsitā. Tattha nivutāti nivāritā paliguṇṭhitā, paṭicchāditāti attho. Ahorattanti
@Footnote: 1 ka. paṭicchāditādīnavavisaye
Divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena
pakārena avijjānīvaraṇasaṅkhātena mohena āvutā 1- paṭicchāditā suviññeyyampi
ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi
natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokkhandhaṃ padālayunti ye pana
ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ
mohaṃ pajahitvāna aggamaggena vajirūpamañāṇena mohasaṅkhātameva 2- tamorāsiṃ
padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto:-
            "khandhānañca paṭipāṭi       dhātuāyatanāna ca
             abbocchinnaṃ vattamānā    saṃsāroti pavuccatī"ti
evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃkāraṇā? hetu tesaṃ
na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati,
sabbaso natthi samucchinnattāti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 64-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1389              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1389              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4859              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]