ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       7. Sabbapariññāsuttavaṇṇanā
      [7] Sattame sabbanti anavasesaṃ. Anavasesavācako hi ayaṃ sabbasaddo,
so yena yena sabbandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti yathā "sabbaṃ
rūpaṃ, sabbā vedanā, sabbasakkāyapariyāpannesu dhammesū"ti. So panāyaṃ
sabbasaddo sappadesanippadesavisayatāya duvidho. Tathā hesa sabbasabbaṃ padesasabbaṃ
āyatanasabbaṃ sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tattha "sabbe
dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī"ādīsu 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 Sī. appattamatte
@3 abhi.pu. 36/123           4 khu.cūḷa. 3/492/238, khu.paṭi. 31/5/408

--------------------------------------------------------------------------------------------- page59.

Sabbasabbasmiṃ āgato. "sabbesaṃ vo sāriputtā subhāsitaṃ pariyāyenā"tiādīsu 1- padesasabbasmiṃ. "sabbaṃ vo bhikkhave desessāmi, cakkhuñceva rūpañca .pe. Manañceva dhamme cā"ti 2- ettha āyatanasabbasmiṃ. "sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmī"tiādīsu 3- sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadesavisayo, itaresu tīsupi āgato sappadesavisayo. Idha pana sakkāyasabbasmiṃ veditabbo. Vipassanāya ārammaṇabhūtā tebhūmakadhammā hi idha "sabban"ti anavasesato gahitā. Anabhijānanti "ime dhammā kusalā, ime akusalā, ime sāvajjā, ime anavajjā"tiādinā "ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo, idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasaccan"ti ca ādinā sabbe abhiññeyye dhamme aviparītasabhāvato anabhijānanto abhivisiṭṭhena ñāṇena na jānanto. Aparijānanti na parijānanto. Yo hi sabbaṃ tebhūmakadhammajātaṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāya. Tattha katamā ñātapariññā? sabbaṃ tebhūmakaṃ nāmarūpaṃ "idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo. Idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo"ti bhūtappasādādippabhedaṃ rūpaṃ phassādippabhedaṃ nāmañca lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti, tassa avijjādikañca paccayaṃ pariggaṇhāti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ Pajahati, ayaṃ pahānapariññā. @Footnote: 1 Ma.mū. 12/345/305 2 saṃ.saḷā. 18/24/19 3 Ma.mū. 12/1/1

--------------------------------------------------------------------------------------------- page60.

Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyopi ñātapariññā. Maggāmaggapaṭipadāñāṇa- dassanavisuddhiyo kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā. Ariyamaggena pajahanaṃ pahānapariññā. Yo sabbaṃ parijānāti, so imāhi tīhi pariññāhi parijānāti. Idha pana virāgappahānānaṃ paṭikkhepavasena visuṃ gahitattā ñātapariññāya, tīraṇapariññāya ca vasena parijānanā veditabbā. Yo panevaṃ na parijānāti, taṃ sandhāya vuttaṃ "aparijānan"ti. Tattha cittaṃ avirājayanti tasmiṃ abhiññeyyavisese pariññeyye attano cittasantānaṃ na virājayaṃ na virajjanto, yathā tattha rāgo na hoti, evaṃ virāgānupassanaṃ na uppādentoti attho. Appajahanti vipassanāpaññāsahitāya maggapaññāya tattha pahātabbayuttakaṃ kilesavaṭṭaṃ anavasesato na pajahanto. Yathā cetaṃ, evaṃ abhijānanādayopi missakamaggavasena veditabbā. Pubbabhāge hi nānācittavasena ñātatīraṇapahānapariññāhi kamena abhijānanādīni sampādetvā maggakāle ekakkhaṇeneva kiccavasena taṃ sabbaṃ nipphādentaṃ ekameva ñāṇaṃ pavattatīti. Abhabbo dukkhakkhayāyāti nibbānāya sakalassa vaṭṭadukkhassa khepanāya na bhabbo, nālaṃ na samatthoti attho. Sabbañca khoti ettha casaddo byatireke, khosaddo avadhāraṇe. Tadubhayena abhijānanādito laddhabbaṃ visesaṃ dukkhakkhayassa ca 1- ekantakāraṇaṃ dīpeti. Abhijānanādīsu yaṃ vattabbaṃ, taṃ vuttameva. Tattha pana paṭikkhepavasena vuttaṃ, idha vidhānavasena veditabbaṃ. Ayameva viseso. Apica abhijānanti upādānakkhandhapañcakasaṅkhātaṃ sakkāyasabbaṃ sarūpato paccayato ca ñāṇassa abhimukhīkaraṇavasena abhijānanto hutvā abhāvākārādipariggahena taṃ aniccādilakkhaṇehi @Footnote: 1 Sī. dukkhakkhayāya cassa, Ma. dukkhakkhayassa cassa

--------------------------------------------------------------------------------------------- page61.

Paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādiavabodhanena uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo. Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati, ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento tannimittattā diṭṭhimānaggāhānaṃ "etaṃ mama, esohamasmi, eso me attā"ti micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha saiti nipātamattaṃ, veti byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbaṃ pariññāti sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti yathāvutto yogāvacaro, ariyo eva vā. Sabbaṃ dukkhaṃ upaccagāti sabbaṃ vaṭṭadukkhaṃ accagā atikkami, samatikkamīti attho. Sattamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 58-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1284&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1284&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4494              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4784              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]