ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page54.

3. Mohasuttavaṇṇanā [3] Tatiye mohanti aññāṇaṃ. Taṃ hi dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ duknirodhagāminiyā paṭipadāya aññāṇantiādinā nayena vibhāgena 1- anekappabhedampi mayhanti tena sayaṃ vā muyhati, muyhanamattameva vā tanti mohoti vuccati. So cittassa andhabhāvalakkhaṇo aññāṇalakkhaṇo vā, asampaṭivedharaso ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo. Idhāpi pajahathāti padassa:- "mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ moho sahate naraṃ. 2- Anatthajanano moho .pe. 2- Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā. 3- Mohasambandhano loko bhabbarūpova dissati. 4- Moho nidānaṃ kammānaṃ samudayāya. 5- Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavatī"ti ca ādinā nayena "yo koci dhammā kāmacchandādisaṅkilesadhammehi nibbattetabbo, atthato sabbo so mohahetuko"ti ca mohe ādīnavaṃ tappaṭipakkhato mohappahāne ānisaṃsañca paccavekkhitvā kāmacchandādippahānakkameneva pubbabhāge tadaṅgādivasena mohaṃ pajahantā tatiyamaggena yathāvuttalobhadosekaṭṭhaṃ mohaṃ samucchedavasena pajahathāti attho daṭṭhabbo. Anāgāmimaggavajjho eva hi moho @Footnote: 1 Sī.,i. vibhaṅge 2 khu.iti. 25/88/305 3 khu.iti. 25/40/262 @4 khu.u. 25/70/211 5 aṅ.tika. 20/34/131

--------------------------------------------------------------------------------------------- page55.

Idhādhippetoti. Mūḷhāseti kusalākusalasāvajjānavajjādibhede attano hitāhite sammūḷhā. Sesaṃ vuttanayameva. Tatiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 54-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1179&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1179&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4434              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4748              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4748              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]