ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Dosasuttavaṇṇanā
      [2] Vuttaṃ hetaṃ .pe. Dosanti dutiyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā.
Yathā ettha, evaṃ ito paresupi sabbattha apubbapadavaṇṇanaṃyeva karissāma.
Yasmā idaṃ suttaṃ dosabahulānaṃ puggalānaṃ ajjhāsayaṃ oloketvā dosavūpasamanatthaṃ
desitaṃ, tasmā "dosaṃ bhikkhave ekadhammaṃ pajahathāti āgataṃ. Tattha dosanti
"anatthaṃ me acarīti āghāto jāyatī"tiādinā 1- nayena sutte vuttānaṃ
navannaṃ, "atthaṃ me nācarī"tiādīnañca tappaṭipakkhato siddhānaṃ navanmevāti
aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā aññatarāghātavatthusambhavaṃ
āghātaṃ. So hi dussanti tena, sayaṃ vā dussati, dussanamattameva
vā tanti dosoti vuccati. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso
visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno
laddhokāso viya sapatto, yathāvuttaāghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya
daṭṭhabbo. Pajahathāti samucchindatha. Tattha ye ime:-
           "pañcime bhikkhave āghātapaṭivinayā, yattha bhikkhuno uppanno
      āghāto sabbaso paṭivinetabbo. Katame pañca, yasmiṃ bhikkhave
      puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā
      .pe. Karuṇā .pe. Upekkhā, asatiamanasikāro tasmiṃ puggale
      āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ
      bhikkhave puggale āghāto jāyetha, kammassakatā tasmiṃ puggale
      adhiṭṭhātabbā kammassako ayamāyasmā kammadāyādo .pe.
      Bhavissatī"ti. 2-
Evaṃ pañca āghātappaṭivinayā vuttā eva.
            "pañcime āvuso āghātapaṭivinayā, yattha bhikkhuno uppanno
      āghāto sabbaso paṭivinetabbo. Katame pañca, idhāvuso ekacco
      puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro, evarūpepi
      āvuso puggale āghāto paṭivinetabbo"ti 3-
@Footnote: 1 abhi.vi. 35/960/474    2 aṅ.pañcaka. 22/161/207
@3 aṅ.pañcaka. 22/162/207-208
Evamādināpi nayena pañca āghātapaṭivinayā vuttā, tesu yena kenaci
āghātapaṭivinayavidhinā paccavekkhitvā. Apica yo:-
            "ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā
      aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so
      tena sāsanakaro"ti 1- satthu ovādo.
          Tasseva tena pāpiyo        yo kuddhaṃ paṭikujjhati
          kuddhaṃ appaṭikujjhanto         saṅgāmaṃ jeti dujjayaṃ.
          Ubhinnamatthaṃ carati            attano ca parassa ca
          paraṃ saṅkupitaṃ ñatvā          yo sato upasammati. 2-
            "sattime bhikkhave dhammā sapattakantā sapattakaraṇā kodhanaṃ
      āgacchanti itthiṃ vā purisaṃ vā. Katame satta, idha bhikkhave sapatto
      sapattassa evaṃ icchati `aho vatāyaṃ dubbaṇṇo assā'ti. Taṃ
      kissa hetu, na bhikkhave sapatto sapattassa vaṇṇavatāya nandati.
      Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto  kodhapareto kiñcāpi so
      hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho
      so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ bhikkhave paṭhamo dhammo
      sapattakanto sapattakaraṇo kodhanamāgacchati itthiṃ vā purisaṃ vā.
            Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati `aho
      vatāyaṃ dukkhaṃ sayeyyā'ti .pe. Na pacurattho assāti .pe. Na
      bhogavā assāti .pe. Na yasavā assāti .pe. Na mittavā
      assāti .pe. Kāyassa bhedā paraṃ maraṇā apayaṃ duggatiṃ vinipātaṃ
      nirayaṃ upapajjeyyāti. Taṃ kissa hetu, na bhikkhave sapatto sapattassa
@Footnote: 1 Ma.mū. 12/232/195     2 saṃ.sa. 15/188/195
      Sugatigamanena nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto
      kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā
      duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā
      manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā .pe. Nirayaṃ
      upapajjati kodhābhibhūto"ti. 1-
          "kuddho atthaṃ na jānāti kuddho dhammaṃ na passati .pe. 2-
                  Kodhaṃ jahe vippajaheyya mānaṃ
                  saṃyojanaṃ sabbamatikkameyya. 3-
          Anatthajanano kodho         kodho cittappakopano .pe. 2-
          Kodhaṃ ghatvā 4- sukhaṃ seti    kodhaṃ ghatvā 4- na socati
          kodhassa visamūlassa          madhuraggassa brāhmaṇā"ti. 5-
                 "ekāparādhaṃ khama bhūripañña
                  na paṇḍitā kodhabalā bhavantī"ti
evamādinā nayena dose ādīnave vuttappaṭipakkhato dosappahāne ānisaṃse
ca paccavekkhitvā pubbabhāge dosaṃ tadaṅgappahānādivasena pajahitvā vipassanaṃ
ussukkāpetvā tatiyamaggena sabbaso dosaṃ samucchindatha, pajahathāti tesaṃ bhikkhūnaṃ
tattha niyojanaṃ. Tena vuttaṃ "dosaṃ bhikkhave ekadhammaṃ pajahathā"ti. Duṭṭhāseti
āghātena dūsitacittatāya paduṭṭhā. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamasuttavaṇṇanāyaṃ
vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 aṅ.sattaka. 23/61/96-98  2 aṅ.sattaka. 23/61/99 (syā)  3 khu.dha. 25/221/56
@4 cha.Ma. chetvā     5 saṃ.sa. 15/187/193



             The Pali Atthakatha in Roman Book 27 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1105              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1105              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4419              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4739              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4739              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]