ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page435.

6. Pāṭaligāmiyasuttavaṇṇanā [76] Chaṭṭhe magadhesūti magadharaṭṭhe. Mahatāti idhāpi guṇamahattenapi aparicchinnasaṅkhyattā gaṇanamahattenapi mahatā bhikkhusaṃghena. Pāṭaligāmoti evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase gāmaggahaṇaṭṭhāne 1- dve tayo pāṭalaṅkurā paṭhavito ubbhijjitvā nikkhamiṃsu. Tena taṃ "pāṭaligāmo"tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi. Kadā pana bhagavā pāṭaligāmaṃ anupāpuṇi? heṭṭhā vuttanayena sāvatthiyaṃ Dhammasenāpatino cetiyaṃ kārāpetvā tato nikkhamitvā rājagahe vasanto tattha āyasmato mahāmoggallānassa ca cetiyaṃ kārāpetvā tato nikkhamitvā ambalaṭṭhikāyaṃ vasitvā aturitacārikāvasena janapadacārikaṃ caranto tattha tattha ekarattivāsena vasitvā lokaṃ anuggaṇhanto anukkamena pāṭaligāmaṃ anupāpuṇi. Pāṭaligāmiyāti pāṭaligāmavāsino upāsakā. Te kira bhagavato paṭhamadassanena keci saraṇesu, keci sīlesu, keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ "upāsakā"ti. Yena bhagavā tenupasaṅkamiṃsū"ti pāṭaligāme kira ajātasattuno licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā "etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatī"ti ekapasse issarānaṃ bhaṇḍapaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ, ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ bhavissatīti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahatiṃ sālaṃ kāresuṃ, tassā nāmaṃ āvasathāgāranti. Taṃdivasañca niṭṭhānaṃ agamāsi. @Footnote: 1 Ma. gāmaṅgaṇaṭṭhāne

--------------------------------------------------------------------------------------------- page436.

Te tattha gantvā hatthakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ devavimānasadisaṃ taṃ dvārakoṭṭhakato paṭṭhāya oloketvā idaṃ āvasathāgāraṃ ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā"ti cintesuṃ, tasmiṃyeva ca khaṇe "bhagavā taṃ gāmaṃ anuppatto"ti assosuṃ. Tena te uppannapītisomanassā "amhehi bhagavā gantvāpi ānetabbo siyā, so pana sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ idha vasāpetvā paṭhamaṃ paribhuñjāpessāma tathā bhikkhusaṃghaṃ, bhikkhusaṃghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ kathāpessāma. Iti tīhi ratanehi paribhutte pacchā amhākañca paresañca paribhogo bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī"ti sanniṭṭhānaṃ katvā etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu "adhivāsetu no bhante bhagavā āvasathāgāran"ti. Yena āvasathāgāraṃ tenupasaṅkamiṃsūti kiñcāpi taṃ taṃ divasameva pariniṭṭhitattā devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ, "buddhā nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā, tasmā bhagavato ruciṃ jānitvāva 1- paññāpessāmā"ti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yenāvasathāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharitvā sabbapaṭhamaṃ tāva "gomayaṃ nāma sabbamaṅgalesu vattatī"ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ na paññāyati, evaṃ catujjātiyagandhehi limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavādiṃ @Footnote: 1 pa.sū. manaṃ jānitvā

--------------------------------------------------------------------------------------------- page437.

Katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ "sabbasanthariṃ āvasathāgāraṃ santharitvā"ti. Āsanānaṃ hi majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakāvicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṭṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṃghassa pallaṅkaapassayamañcapīṭhādīni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ "āsanāni paññāpetvā"ti. Udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṃgho ca yathāruciyā hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Tena vuttaṃ "udakamaṇikaṃ patiṭṭhāpetvā"ti. Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yodhakarūpavilāsakhacitarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu telappadīpaṃ jālayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmiyā upāsakā na kevalaṃ āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā 1- dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalagāmaṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā "khīrapake dārake khīraṃ pāyetha, daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajjekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī"ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu. @Footnote: 1 Ma. sodhāpetvā

--------------------------------------------------------------------------------------------- page438.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena āvasathāgāraṃ tenupasaṅkamīti "yassadāni bhante bhagavā kālaṃ maññatī"ti evaṃ kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhento viya, ratanasatubbedhe suvaṇṇagghike pavālajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādento viya, kāñcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatājālena parikkhipanto viya, sakalacakkavāḷasineruyugandharamahāpaṭhaviṃ cāletvā gahitanigordhapallavasamānavaṇṇaṃ surattavarapaṃsukūlaṃ pārupitvā vanagahanato nikkhantakesarasīho viya, samantato udayapabbatakūṭato puṇṇacando viya, bālasūriyo viya ca attanā nisinnacārumaṇḍapato nikkhami. Athassa kāyato meghamukhato vijjukalāpā 1- viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu. Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṃgho bhagavantaṃ parivāresi. Te ca taṃ parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Tehi parivuto bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, nakkhattaparivārito viya puṇṇacando, rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikaparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana @Footnote: 1 Ma. vijjulatā

--------------------------------------------------------------------------------------------- page439.

Mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā. Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senāṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando, anupamena buddhavesena aparimāṇena buddhavilāsena pāṭaligāmagāminaṃ 1- maggaṃ paṭipajji. Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, tathā pacchimakāyato dakkhiṇapassato vāmapassato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvarājavaṇṇā asitā ghanabuddharasmiyo uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesuṃ, heṭṭhā pādatalehi pavāḷavaṇṇā rasmiyo uṭṭhahitvā ghanapaṭhaviyaṃ asītihatthaṭṭhānaṃ aggahesuṃ, dantato akkhīnaṃ setaṭṭhānato, nakhānaṃ maṃsavimuttaṭṭhānato odātā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato mañjeṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, sabbatthakameva pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthamattaṭṭhānaṃ 2- chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kāñcanadaṇḍadīpikādīhi @Footnote: 1 cha.Ma. pāṭaligāminaṃ 2 cha.Ma. asītihatthaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page440.

Niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato suvaṇṇarasadhārāhi āsiñciyamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātena samuddhatakiṃsuka- kaṇikārakoviḷārapupphacuṇṇasamokiṇṇā viya, cīnapiṭṭhacuṇṇasamparirañjitā viya ca virociṃsu. Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisa- lakkhaṇapaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalantatārakāvabhāsitaṃ viya, gaganatalaṃ vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathātaṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti sammadeva paripūritāhi samatiṃsapāramitāhi alaṅkataṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattaṃ viya nibbattitaṃ nāvāsahassabhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhinnamukhadvāre ekato rāsibhūtakālo viya ahosi. Imāya buddhasiriyā obhāsamānassāpi bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu. Tathā pacchato vāmapasse dakkhiṇapasse jātikusumacampaka- vanamālikārattuppalaniluppalabakulasindhuvārādipupphāni ceva nīlapītādivaṇṇasugandha- cuṇṇāni ca cātuddīpikamahāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ca buddhadhammasaṃghaguṇapaṭisaṃyuttā thutighosā ca sabbadisā

--------------------------------------------------------------------------------------------- page441.

Pūrayamānā mukhasambhāsā viya ahesuṃ. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ:- "evaṃ sabbaṅgasampanno kampayanto vasundharaṃ aheṭhayanto pāṇāni yāti lokavināyako. Dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto narāsabho gacchanto sirisampanno sobhate dvipaduttamo. Gacchato buddhaseṭṭhassa heṭṭhā pādatalaṃ mudu samaṃ samphusate bhūmiṃ rajasānupalimpati. Ninnaṃ ṭhānaṃ unnamati gacchante lokanāyake unnatañca samaṃ hoti paṭhavī ca acetanā. Pāsāṇā sakkharā ceva kathalā khāṇukaṇṭakā sabbe maggā vivajjanti gacchante lokanāyake. Nātidūre uddharati nāccāsanne ca nikkhipaṃ aghaṭṭayanto niyyāti ubho jāṇū ca gopphake. Nātisīghaṃ pakkamati sampannacaraṇo muni na cāpi saṇikaṃ yāti gacchamāno samāhito. Uddhaṃ adho ca tiriyaṃ disañca vidisaṃ tathā na pekkhamāno so yāti yugamattaṃvapekkhati. 1- Nāgavikkantacāro so gamane sobhate jino cāruṃ gacchati lokaggo hāsayanto sadevake. @Footnote: 1 Sī.,ka. yugamattamapekkhati

--------------------------------------------------------------------------------------------- page442.

Usabharājāva sobhanto cārucārīva kesarī tosayanto bahū satte gāmaṃ seṭṭho upāgamī"ti. Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ, cuṇṇiyapadehi gāthābandhehi yattakaṃ sakkoti, tattakaṃ vattabbaṃ. "dukkathitan"ti vā "atitthena pakkhando"ti vā na vattabbo aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā. Sakalampi hi kappaṃ vaṇṇentā pariyosāpetuṃ na sakkonti, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ pāṭaligāmaṃ pāvisi, pavisitvā bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ pāvisi. Tena vuttaṃ "atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena āvasathāgāraṃ tenupasaṅkamī"ti. Pāde pakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati, tesaṃ pana upāsakānaṃ kusalābhivuḍḍhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ āpajjanatthañca bhagavā pāde pakkhāleti. Apica upādinnakasarīraṃ nāma sītaṃ kātabbampi hotīti etadatthampi bhagavā nhānapādadhovanādīni karotiyeva. Bhagavantaññeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapariveṭhite pīṭhe ṭhapitā rattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo:- "gantvāna maṇḍalamālaṃ nāgavikkantacāraṇo obhāsayanto lokaggo nisīdi varamāsane.

--------------------------------------------------------------------------------------------- page443.

Tahiṃ nisinno naradammasārathi devātidevo satapuññalakkhaṇo buddhāsane majjhagato virocati suvaṇṇanikkhaṃ viya paṇḍukambale. Nekkhaṃ jambonadasseva nikkhittaṃ paṇḍukambale virocati vītamalo maṇi verocano yathā. Mahāsālova samphullo merurājāvalaṅkato 1- suvaṇṇayūpasaṅkāso padumo kokanado yathā. Jalanto dīparukkhova pabbatagge yathā sikhī devānaṃ pārichattova sabbaphullo virocatī"ti. Pāṭaligāmike upāsake āmantesīti yasmā tesu upāsakesu bahū janā sīlesu patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā sīlasampadāya ānisaṃsaṃ dassetuṃ "pañcime gahapatayo"tiādinā dhammadesanatthaṃ āmantesi. Tattha dussīloti nissīlo. Sīlavipannoti vipannasīlo, bhinnasaṃvaro. Ettha ca "dussīloti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo, yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya desanāya dassetuṃ "sīlavipanno"ti vuttaṃ. Tena "dussīlo"ti padassa atthaṃ dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena sippuṭṭhānena jīvikaṃ kappeti @Footnote: 1 Ma. dumarājāvalaṅkato

--------------------------------------------------------------------------------------------- page444.

Yadi kasiyā yadi vāṇijjāya yadi gorakkhena, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle pana pāṇātipātādīni karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato sattaariyadhanato ca jāniṃ nigacchati. Pāpako kittisaddoti gahaṭṭhassa "asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattampi na detī"ti catupparisamajjhe 1- pāpako kittisaddo abbhuggacchati. Pabbajitassa "asuko nāma thero satthusāsane pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato"ti evaṃ pāpako kittisaddo abbhuggacchati. Avisāradoti gahaṭṭho tāva avassaṃ bahūnaṃ sannipātaṭṭhāne "koci mama kammaṃ jānissati, atha maṃ nindissati, rājakulassa vā dassessatī"ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi "bahubhikkhusaṃghe sannipatite "avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissatī"ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi samāno susīlo viya 2- carati, sopi ajjhāsayena maṅku hotiyeva. Sammuḷho kālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlyakammāni samādāya pavattitaṭṭhānāni āpāthaṃ āgacchanti. So ummīletvā idhalokaṃ, nimīletvā paralokaṃ passati. Tassa cattāro apāyā kammānurūpaṃ upaṭṭhahanti, sattisatena pahariyamāno viya aggijālābhighātena jhāyamāno viya @Footnote: 1 cha.Ma. parisamajjhe 2 Sī. susīlo appicchako viya, adussīlo viya, su.vi. 2/149/140

--------------------------------------------------------------------------------------------- page445.

Ca hoti, so "vāretha vārethā"ti viravantova marati. Tena vuttaṃ "sammūḷho kālaṃ karotī"ti. Kāyassa bhedāti upādinnakkhandhapariccāgā. Parammaraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Parammaraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā ayassa, āgamanassa vā abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkaṭakammakārinoti 1- vinipāto, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo. Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggatimahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. 2- Petamahiddhikānaṃ hi vimānānipi nibbattanti. 2- Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenaṭṭhena "apāyo "ceva "duggati "ca sabbasampattisamussayehi vinipatitattā "vinipāto"ti ca vuccati niriyaggahaṇena avīciādikaṃ anekappakāraṃ nirayameva dīpeti. Upapajjatīti nibbattati. Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso:- sīlavāti samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa samādānena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha @Footnote: 1 cha.Ma. dukkatakārinoti 2-2 cha.Ma. petamahiddhikānampi vijjamānattā

--------------------------------------------------------------------------------------------- page446.

Sugatiggaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā gatīti sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi lujjanapalujjanaṭṭhena lokoti. Pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññesu gāmanigamajanapadarājadhānīsu ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññagharavatthukhettavatthādīni ceva parihārañca dāpetvā nivesiyanti. Tasmā pāṭaligāmiyā upāsakā ānisaṃsadassāvitāya visesato sīlagarukā sabbaguṇānañca sīlassa adhiṭṭhānabhāvato tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya, paṭhavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya, yojanikamadhukaṇḍaṃ cakkayantena pīḷetvā madhuraṃ pāyamāno viya pāṭaligāmikānaṃ upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathento "āvāsadānaṃ nāmetaṃ gahapatayo mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṃghena ca paribhutto, mayā ca bhikkhusaṃghena ca paribhuttena pana dhammaratanenapi paribhuttoyeva hoti. Evaṃ tīhi ratanehi paribhutte aparimeyyo ca vipāko, apica āvāsadānasmiṃ dinne sabbadānaṃ ninnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā saṃghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho ovarako viyassa mātukucchi asambādhova hotī"ti evaṃ nānānayehi vicittaṃ bahuṃ dhammakathaṃ kathetvā:- "sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca siriṃpe 1- ca makase sisire cāpi vuṭṭhiyo. @Footnote: 1 cha.Ma. sarīsape

--------------------------------------------------------------------------------------------- page447.

Tato vātātapo ghoro sañjāto paṭihaññati leṇatthañca sukhatthañca jhāyituñca vipassituṃ. Vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ tasmā hi paṇḍito poso sampassaṃ atthamattano. Vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca. Dadeyya ujubhūtesu vippasannena cetasā te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ yaṃ so dhammamidhaññāya parinibbātyanāsavoti 1- evaṃ ayampi āvāsadāne ānisaṃso"ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsadānānisaṃsakathaṃ kathesi. Tattha imā gāthā tāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva. Abhikkantāti atikkantā dve yāmā gatā. Yassadāni kālaṃ maññathāti yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? anukampāya. Tiyāmarattiṃ hi tattha nisīditvā Vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyyāti, bhikkhusaṃghepi ca vippabhātasayananisajjāya okāso laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesīti. Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Te kira gahapatayo tasseva āvasathāgārassa ekapasse paṭasāṇiyā parikkhipāpetvā kappiyamañcaṃ paññāpetvā tattha kappiyapaccattharaṇaṃ attharitvā upari @Footnote: 1 vi.cūḷa. 7/295/61, pa.sū. 3

--------------------------------------------------------------------------------------------- page448.

Suvaṇṇarajatatārakāgandhamālādipaṭimaṇḍitaṃ vitānaṃ bandhitvā 1- gandhatelapadīpaṃ āropayiṃsu 1- "appevanāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamitukāmo idha nipajjeyya, evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ "suññāgāraṃ pāvisī"ti. Tattha pādadhovanaṭṭhānato paṭṭhāya yāva dhammāsanā agamāsi, etthake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Bhagavā dve yāme dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha yathāvuttaṭṭhāne sīhaseyyaṃ kappesi. Evaṃ taṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ ahosīti. Sunīdhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā. Mahatiyā issariyamattāya samannāgatāti mahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmasaṅkhāte bhūmippadese nagaraṃ māpenti. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhappacchindanatthaṃ. Sahassasahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhāpaṭhaviyaṃ tiṃsahatthamatte ṭhāne "idha nāgaggāho idha yakkhaggāho idha bhūtaggāho idha pāsāṇo vā khāṇuko vā atthī"ti jānanti. Te tadā sippaṃ jappetvā devatāhi saddhiṃ sammantayamānā viya māpenti. Atha vā tesaṃ sarīre devatā adhimuñcitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmanti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte @Footnote: 1-1 cha.Ma. telapadīpaṃ āropesuṃ

--------------------------------------------------------------------------------------------- page449.

Paṭivigacchanti. Saddhakulānaṃ saddhā devatā tathā karonti, assaddhakulānaṃ assaddhā devatā. Kiṃkāraṇā? saddhānaṃ hi evaṃ hoti "idha manussā nivesanaṃ māpentā paṭhamaṃ bhikkhusaṃghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanaṃ sotuṃ labhissāma, manussā ca dānaṃ datvā amhākaṃ pattiṃ dassantī"ti. Assaddhadevatānampi "attano icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ, kathañca sotuṃ labhissāmā"ti tathā karonti. Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ ca vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya "asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā"ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ, vissukammañca devaputtaṃ upādāya "tāvatiṃsā paṇḍitā"ti saddo abbhuggato. Tenāha "tāvatiṃsehī"ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya sunīdhavassakārā nagaraṃ māpentīti dasseti. Yāvatā ānanda ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivasena kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ 1- mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayaṃ agacchantāpi idheva vikkayaṃ gacchissanti, tasmā idheva puṭaṃ bhindissantīti attho. Āyānampi hi catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni tattha uṭṭhahissanti. Tāni sabhāvāni āyānīti dasseti. @Footnote: 1 Ma. bhaṇḍagaṇṭhikānaṃ

--------------------------------------------------------------------------------------------- page450.

Aggito vātiādīsu samuccayattho vāsaddo, agginā ca udakena ca mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati, nibbāpetumpi 1- na sakkhissanti, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇāvācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati. Evaṃ vatvā bhagavā paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ 2- āgamayamāno nisīdi. Sunīdhavassakārāpi "amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe upagate pucchissati `satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā'ti. `upasaṅkamimhā'ti Ca vutte `nimantayittha, na nimantayitthā'ti pucchissati.' na nimantayimhā'ti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā"ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena vuttaṃ "atha kho sunīdhavassakārā"tiādi. Pubbaṇhasamayanti pubbaṇhe kāle. Navāsetvāti gāmapavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā. Sīlavantetthāti sīlavanto ettha attano vasanaṭṭhāne. Saññateti kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṃghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya, 3- pattiṃ dadeyya. Pūjitā pūjayantīti "ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī"ti ārakkhaṃ susaṃvihitaṃ @Footnote: 1 cha.Ma. pisaddo na dissati @2 ka. bhikkhācārakālaṃ 3 Sī. ādissa

--------------------------------------------------------------------------------------------- page451.

Karonti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ 1- balikammakaraṇena mānitā "ete manussā amhākaṃ ñātakāpi na honti, tathāpi catupañcachamāsantaraṃ no balikammaṃ karontī"ti mānenti uppannaparissayaṃ haranti. 2- Tato nanti tato taṃ paṇḍitajātikaṃ purisaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, 3- yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa yathā vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati. Anumoditvāti tehi tadā pasutpuññassa anumodanavasena tesaṃ dhammakathaṃ katvā. Sunīdhavassakārāpi "yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise"ti bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi. Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā 4- gotamatitthaṃ nāma nāhosi. 5- Pūrāti puṇṇā. Samatittikāti taṭasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Dvīhipi padehi ubhatokūle jalaparipuṇṇabhāvameva 6- dasseti. Uḷumpanti pāragamanatthāya dārūni saṅghāṭetvā āṇiyo koṭṭetvā kataṃ. Kullanti veḷudaṇḍādike 7- valliādīhi bandhitvā kataṃ. Etamatthaṃ viditvāti etaṃ mahājanassa gaṅgodakamattatassapi kevalaṃ tarituṃ asamatthataṃ, attano pana bhikkhusaṃghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ adānaṃ udānesi. Tattha aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca vitthatassa ca udakaṭṭhānassa etaṃ adhivacanaṃ. Saranti saritvā gamanato idha nadī @Footnote: 1 Sī. kālena kālaṃ @2 Sī.,Ma. uppannaparissayā pālenti. su.vi. 2/153/143 3 cha.Ma. vaḍḍhitaṃ @4 Sī. otiṇṇaṭṭhānaṃ 5 Sī. ahosi @6 cha.Ma. ubhatokūlasamaṃ paripuṇṇabhāvameva 7 Sī. veḷunaḷādike

--------------------------------------------------------------------------------------------- page452.

Adhippetā. Idaṃ vuttaṃ hoti:- ye gambhīravitthataṃ saṃsāraṇṇavaṃ taṇhāsaritañca taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni, ayampana idaṃ appamattakaṃ udakaṃ taritukāmo kullañhi jano pabandhati kullaṃ bandhituṃ āyāsaṃ āpajjati. Tiṇṇā medhāvino janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca buddhasāvakā ca vinā eva kullena tiṇṇā paratīre patiṭṭhitāti. Chaṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 435-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4145              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4437              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]