ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         5. Cundasuttavaṇṇanā
    [75] Pañcame mallesūti evaṃnāmake janapade. Mahatā bhikkhusaṃghenāti
guṇamahattasaṅkhyāmahattehi mahatā. So hi bhikkhusaṃgho sīlādiguṇavisesayogenāpi
mahā tattha sabbapacchimakassa sotāpannabhāvato, saṅkhyāmahattenapi mahā
aparicchinnagaṇanattā. Āyusaṅkhārossajjanato paṭṭhāya hi āgatāgatā bhikkhū na
pakkamiṃsu. Cundassāti evaṃnāmakassa. Kammāraputtassāti suvaṇṇakāraputtassa,
@Footnote: 1 cha.Ma. tenāha
So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno
hutvā attano ambavane satthu vasanānucchavikaṃ gandhakuṭiṃ, bhikkhusaṃghassa ca
rattiṭṭhānadivāṭṭhānaupaṭṭhānasālākuṭimaṇḍapacaṅkamanādike ca sampādetvā
pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ vihāraṃ katvā buddhappamukhassa saṃghassa
niyyādesi. Taṃ sandhāya vuttaṃ "tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa
kammāraputtassa ambavane"ti
    paṭiyādāpetvāti sampādetvā. "sūkaramaddavanti sūkarassa mudusiniddhaṃ
pavattamaṃsan"ti mahāaṭṭhakathāyaṃ vuttaṃ. Keci pana "sūkaramaddavanti na sūkaramaṃsaṃ,
sūkarehi madditavaṃsakaḷīro"ti vadanti. Aññe "sūkarehi madditappadese jātaṃ
ahichattakan"ti. Apare pana "sūkaramaddavaṃnāma ekaṃ rasāyatanan"ti bhaṇiṃsu. Taṃ hi
cundo kammāraputto "ajja bhagavā parinibbāyissatī"ti sutvā "appevanāma naṃ
paribhuñjitvā cirataraṃ tiṭṭheyyā"ti satthu cirajīvitukamyatāya adāsīti vadanti.
    Tena maṃ parivisāti tena maṃ bhojehi. Kasmā bhagavā evamāha?
Parānuddayatāya. Tañca kāraṇaṃ pāḷiyaṃ vuttameva. Tena abhihaṭabhikkhāya paresaṃ
aparibhogārahato ca tathā vattuṃ vaṭṭatīti dassitaṃ hoti. Tasmiṃ kira sūkaramaddave
dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu. Tasmā taṃ
añño koci sammā jīrāpetuṃ na sakkoti, tamatthaṃ pakāsento satthā
parūpavādamocanatthaṃ "nāhantaṃ cunda passamī"tiādinā sīhanādaṃ nadi. Ye hi pare
upavadeyyuṃ "attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na aññesaṃ manussānaṃ
adāsi, āvāṭe nikhaṇāpetvā vināsesī"ti, "tesaṃ vacanokāso mā hotū"ti
parūpavādamocanatthaṃ sīhanādaṃ nadi.
    Tattha sadevaketiādīsu saha devehīti sadevako, saha mārenāti samārako,
saha brahmunāti sabrahmako, saha samaṇabrāhmaṇehīti sassamaṇabrāhmaṇī,
Pajātattā pajā, saha devamanussehīti sadevamanussā. Tasmiṃ sadevake loke
.pe. Sadevamanussāya. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ,
samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmavacanena brahmakāyikādibrahmaggahaṇaṃ,
sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ
samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ,
sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi
okāsalokavasena, dvīhi pajāvasena sattaloko gahitoti veditabbo. Apare nayo:-
sadevakavacanena arūpāvacaradevaloko 1- gahito, samārakavacanena chakāmāvacaradevaloko,
sabrahmakavacanena rūpī brahmaloko. Sassamaṇabrāhmaṇavacanena catuparisavasena
sammutidevehi saha manussaloko, avasesasattaloko vā gahitoti veditabbo.
    Bhuttāvissāti bhuttavato. Kharoti pharuso. Ābādhoti visabhāgarogo.
Bāḷhāti balavatiyo. Māraṇantikāti maraṇantā maraṇasamīpapāpanasamatthā. Sato
sampajāno adhivāsesīti satiṃ upaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi.
Avihaññamānoti vedanānuvattanavasena asallakkhitadhammo viya aparāparaṃ parivattanaṃ
akaronto apīḷiyamāno adukkhiyamāno viya adhivāsesi. Bhagavato hi vuḷuvagāmakeyeva
tā vedanā uppannā, samāpattibalena pana vikkhambhitā yāva parinibbānadivasā
na uppajjiṃsu divase divase samāpattīhi paṭipaṇāmanato. Taṃ divasaṃ pana
parinibbāyitukāmo "koṭisahassahatthīnaṃ balaṃ dhārentānaṃ vajirasaṅghātasamānakāyānaṃ
aparimitakālaṃ upacitapuññasambhārānampi bhave sati evarūpā vedanā pavattanti,
kimaṅgaṃ pana aññesan"ti sattānaṃ saṃvegajananatthaṃ samāpattiṃ na samāpajji,
tena vedanā kharā vattiṃsu. Āyāmāti ehi yāma.
@Footnote: 1 cha.Ma. arūpāvacaraloko
    Cundassa bhattaṃ bhuñjitvātiādikā aparabhāge dhammasaṅgāhakehi ṭhapitā
gāthā. Bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā.
Yadi hi abhuttassa uppajjissā, atikharo abhavissā, siniddhabhojanaṃ pana
bhuttattā tanukā vedanā ahosi, teneva padasā gantuṃ asakkhi. Etena yvāyaṃ
"yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā"ti
sīhanādo nadito, tassa sātthakatā. Dassitā. Buddhānaṃ hi aṭṭhāne gajjitaṃ
nāma natthi. Yasmā taṃ paribhuttaṃ bhagavato na kiñci vikāraṃ upādesi,
kammena pana laddhokāsena uppādiyamānaṃ vikāraṃ appamattatāya upasamento
sarīre balaṃ uppādesi, yena yathā vakkhamānaṃ tividhaṃ payojanaṃ sampādesi, 1-
tasmā sammadeva taṃ pariṇāmaṃ gataṃ, māraṇantikattā pana vedanānaṃ aviññātaṃ
apākaṭaṃ ahosīti. Viriccamānoti 2- abhiṇhapavattalohitavirecanova samāno.
Avocāti attanā icchitaṭṭhāne parinibbānatthāya evamāha.
    Kasmā pana bhagavā evaṃ roge uppanne kusināraṃ agamāsi, kiṃ aññattha
na sakkā parinibbāyitunti? parinibbāyituṃ nāma na katthaci na sakkā, evaṃ
pana cintesi:- mayi kusināraṃ gate mahāsudassanasuttadesanāya 3- aṭṭhuppatti
bhavissati, tāya yā devaloke anubhavitabbasadisā sampatti manussaloke mayā
anubhūtā, taṃ dvīhi bhāṇavārehi paṭimaṇḍetvā desessāmi, taṃ sutvā bahū
janā kusalaṃ kattabbaṃ maññissanti. Subhaddopi tattha maṃ upasaṅkamitvā pañhaṃ
pucchitvā vissajjanapariyosāne saraṇesu patiṭṭhāya pabbajitvā laddhūpasampado
kammaṭṭhānaṃ bhāvetvā mayi dharanteyeva arahattaṃ patvā pacchimasāvako nāma
bhavissati, aññattha mayi parinibbute dhātunimittaṃ mahākalaho bhavissati, lohitaṃ
@Footnote: 1 ka. sādhesi  2 virecamāno, dī.mahā. 10/190/113
@3 dī.mahā. 10/210,241/128/148
Nadī viya sandissati. Kusinārāyaṃ pana parinibbute doṇabrāhmaṇo taṃ vivādaṃ
vūpasametvā dhātuyo vibhajitvā dassatīti imāni tīṇi kāraṇāni passanto
bhagavā mahatā ussāhena kusināraṃ agamāsi.
    Iṅghāti codanatthe nipāto. Kilantosmīti parissanto asmi. Tena
yathāvuttavedanānaṃ balavabhāvameva dasseti. Bhagavā hi attano ānubhāvena tadā
padasā agamāsi, aññesaṃ pana yathā paduddhārampi kātuṃ na sakkā, tathā
vedanā tikhiṇā kharā kaṭukā vattiṃsu. Tenevāha "nisīdissāmī"ti.
    Idānīti adhunā. Luḷitanti madditaṃ viya ākulaṃ. Āvilanti ālulaṃ. Acchodakāti
tanupasannasalilā. Sātodakāti madhuratoyā. Sītodakāti sītalajalā. Setodakāti
nikkaddamā. Udakañhi sabhāvato setavaṇṇaṃ, bhūmivasena kaddamāvilatāya ca
aññādisaṃ hoti, kakudhāpi 1- nadī vimalavālikā samokiṇṇā setavaṇṇā sandati.
Tena vuttaṃ "setodakā"ti. Supatitthāti sundaratitthā. Ramaṇīyāti manoharabhūmibhāgatāya
ramitabbā yathāvuttaudakasampattiyā ca manoramā.
    Kilantosmi cunda 2- nipajjissāmīti tathāgatassa hi:-
               "kāḷākañca gaṅgeyyaṃ         paṇḍaraṃ tambapiṅgalaṃ
                gandhamaṅgalahemañca           uposathachaddantime dasā"ti
evaṃ vuttesu dasasu hatthikulesu kāḷāvakasaṅkhātānaṃ yaṃ dasannaṃ pakatihatthīnaṃ
balaṃ, taṃ ekassa gaṅgeyyassāti evaṃ dasaguṇitāya gaṇanāya pakatihatthīnaṃ
koṭisahassabalappamāṇaṃ sarīrabalaṃ. Taṃ sabbampi taṃdivasaṃ 3- pacchābhattato paṭṭhāya
caṅgavāre 4- pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvāya tigāvute 5- kusināRā.
@Footnote: 1 Sī.,Ma. kukuṭṭhāpi  2 cha.Ma. cundaka, evamuparipi  3 cha.Ma. tasmiṃ divase
@4 ka. paṅkavāre, su.vi. 2/198/175  5 Ma.,ka. tīṇi gāvutāni
Etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahantaṃ ussāhaṃ katvā
āgacchanto sūriyatthaṅgamanavelāya bhagavā kusināraṃ pāpuṇīti evaṃ "rogo nāma
sabbaṃ ārogyaṃ maddanto āgacchatī"ti imatthaṃ dassento sadevakassa lokassa
saṃvegakaraṃ vācaṃ bhāsanto "kilantosmi cunda, nipajjissāmī"ti āha.
    Sīhaseyyanti ettha kāmabhogīseyyā petaseyyā tathāgataseyyā sīhaseyyāti
catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī vāmena passena seyyaṃ
kappentī"ti 1- ayaṃ kāmabhogīseyyā. "yebhuyyena bhikkhave petā uttānā
sentī"ti 1- ayaṃ petaseyyā. Catutthajjhānaṃ tathāgataseyyā. "sīho bhikkhave
migarājā dakkhiṇena passena seyyaṃ kappetī"ti 1- ayaṃ sīhaseyyā. Ayaṃ hi
tejussadairiyāpathattā uttamaseyyā nāma. Tena vuttaṃ "dakkhiṇena passena
sīhaseyyaṃ kappesī"ti. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti
atiādhāya, gopphakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake. Jāṇunā
jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjanti, seyyā phāsukā na
hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjanti,
seyyā phāsukā hoti. Tasmā evaṃ nipajji.
    Gantvā buddhoti imā gāthā aparabhāge dhammasaṅgāhakehi ṭhapitā. Tattha
nadikanti nadiṃ. Appaṭimodha loketi appaṭimo idha imasmiṃ sadevake loke.
Nhātvā ca pivitvā cudatārīti gattānaṃ sītikaraṇavasena nhātvā ca pānīyaṃ
pivitvā ca nadito uttari. Tadā kira bhagavati nhāyante antonadiyaṃ
macchakacchapā, udakaṃ, ubhosu tīresu vanasaṇḍo, sabbo ca so bhūmibhāgoti
sabbaṃ suvaṇṇavaṇṇameva ahosi. Purakkhatoti guṇavisiṭṭhasattuttamagarubhāvato
sadevakena lokena pūjāsammānavasena purakkhato. Bhikkhugaṇassa majjheti bhikkhusaṃghassa
@Footnote: 1 aṅ.catukka 21/246/272
Majjhe. Tadā bhikkhū bhagavato vedanānaṃ adhimattabhāvaṃ viditvā āsannā hutvā
samantato parivāretvāva gacchanti. Satthāti diṭṭhadhammikasamparāyikaparamatthehi
sattānaṃ anusāsanato satthā. Pavattā bhagavā idha dhammeti bhāgyavantatādīhi
bhagavā idha sīlādisāsanadhamme pavattā, dhamme vā caturāsītidhammakkhandhasahassāni
pavattā pavattetā. Ambavananti tassā eva nadiyā tīre ambavanaṃ. Āmantayi
cundakanti tasmiṃ kira khaṇe āyasmā ānando udakasāṭikaṃ pīḷento
ohīyi, cundakatthero samīpe ahosi. Tasmā taṃ bhagavā āmantayi. Pamukhe
nisīdīti vattasīsena satthu purato nisīdi. "kinnukho satthā āṇāpetī"ti.
Ettāvatā dhammabhaṇḍāgāriko anuppatto. Evaṃ anuppattaṃ atha kho bhagavā
āyasmantaṃ ānandaṃ āmantesi.
    Upadaheyyāti uppādeyya, vippaṭisārassa uppādako koci puriso
siyā api bhaveyya. Alābhāti ye aññesi dānaṃ dadantānaṃ dānānisaṃsasaṅkhātā
lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ
dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko taṃ jānāti,
kīdisampi pacchimaṃ piṇḍapātaṃ bhuñjitvā tathāgato parinibbuto, addhā te yaṃ
vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā
lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Sammukhāti sammukhato, na anussavena
na paramparāyāti attho. Metanti me etaṃ mayā etaṃ. Dvemeti dve ime.
Samasamaphalāti sabbākārena samānaphalā.
    Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho,
taṃ kilesānaṃ appahīnakāle dānaṃ, 1- idaṃ pana cundassa dānaṃ khīṇāsavakāle,
kasmā etāni samaphalānīti? parinibbānasamatāya samāpattisamatāya anussaraṇasamatāya
@Footnote: 1 Ma. dinnaṃ
Ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā saupādisesāya nibbānadhātuyā
parinibbuto cundena dinnaṃ bhuñjitvā anupādisesāya nibbānadhātuyā
parinibbutoti evaṃ parinibbānasamatāyapi samaphalāni. Abhisambujjhanadivase ca
aggamaggassa hetubhūtā catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji,
parinibbānadivasepi sabbā tā samāpajji. Evaṃ samāpattisamatāyapi samaphalāni.
Vuttañhetaṃ bhagavatā:-
           "yassa cetaṃ piṇḍapātaṃ paribhuñjitvā anuttaraṃ appamāṇaṃ
        cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando
        kusalābhisando"tiādi. 1-
    Sujātā ca aparabhāge assosi "na kira sā rukkhadevatā, bodhisatto kira
so, 2- taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho,
sattasattāhaṃ kirassa tena yāpanā ahosī"ti. Tassā idaṃ sutvā "lābhā vata
me"ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge
"avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira mayā gahitaṃ, mayhaṃ kira
piṇḍapātaṃ paribhuñjitvā satthā attanā cirakālābhipatthitāya 3- anupādisesāya
nibbānadhātuyā parinibbuto"ti sutvā "lābhā vata me"ti anussarato balavapītisomanassaṃ
udapādi. Evaṃ anussaraṇasamatāyapi samaphalāni dvepi piṇḍapātadānānīti veditabbāni.
    Āyusaṃvattanikanti dīghāyukasaṃvattanikaṃ. Upacitanti pasutaṃ uppāditaṃ.
Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti seṭṭhabhāvasaṃvattanikaṃ.
    Etamatthaṃ viditvāti etaṃ dānassa mahapphalatañceva sīlādiguṇehi attano
ca anuttaradakkhiṇeyyabhāvaṃ anupādāparinibbānañcāti tividhampi atthaṃ sabbākārato
viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
@Footnote: 1 aṅ.catukka. 21/51/62  2 cha.Ma. kiresa  3 Sī. cirakālābhisamacitāya
    Tattha dadato puññaṃ pavaḍḍhatīti dānaṃ dentassa cittasampattiyā ca
dakkhiṇeyyasampattiyā ca dānamayaṃ puññaṃ upacīyati, mahapphalatarañca mahānisaṃsatarañca
hotīti attho. Atha vā dadato puññaṃ pavaḍḍhatīti deyyadhammaṃ pariccajanto 1-
pariccāgacetanāya bahulīkatāya anukkamena sabbattha anāpattibahulo suvisuddhasīlaṃ
rakkhitvā samathavipassanañca bhāvetuṃ sakkotīti tassa dānādivasena tividhampi
puññaṃ abhivaḍḍhatīti evamettha attho veditabbo. Saṃyamato sīlasaṃyamena
saṃyamentassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaveraṃ nappavattati,
adosappadhānattā vā adhisīlassa kāyavācācittehi saṃyamanto suvisuddhasīlo
khantibahulatāya kenaci veraṃ na karoti, kuto tassa upacayo. Tasmāssa saṃyamato
saṃyamantassa, saṃyamahetu vā veraṃ na cīyati. Kusalo ca jahāti pāpakanti kusalo
pana ñāṇasampanno suvisuddhasīle patiṭṭhito aṭṭhattiṃsāya ārammaṇesu attano
anurūpaṃ kammaṭṭhānaṃ gahetvā upacārappanābhedaṃ jhānaṃ sampādento pāpakaṃ
lāmakaṃ kāmacchandādiakusalaṃ vikkhambhanavasena jahāti pariccajati. So tameva jhānaṃ
pādakaṃ katvā saṅkhāresu khayavayaṃ paṭṭhapetvā vipassanāya kammaṃ karonto
vipassanaṃ ussukkāpetvā ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ samucchedavasena
jahāti. Rāgadosamohakkhayā sa nibbutoti so evaṃ pāpakaṃ pajahitvā rāgādīnaṃ
khayā anavasesakilesanibbānena, tato paraṃ khandhanibbānena ca nibbuto hotīti.
Evaṃ bhagavā cundassa ca dakkhiṇasampattiṃ, attano ca dakkhiṇeyyasampattiṃ
nissāya pītivegavissaṭṭhaṃ udānaṃ udānesi.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. pariccajantena



             The Pali Atthakatha in Roman Book 26 page 426-434. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=162              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4034              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4293              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4293              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]