ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         8. Pāṭaligāmiyavagga
                    1. Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā
    [71] Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya
asaṅkhatāya dhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti
dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti
tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti tadatthaggahaṇe ussāhaṃ
janento tejeti joteti. Sampahaṃsetīti nibbānaguṇehi sammadeva sabbappakārehi
toseti.
    Atha vā sandassetīti "so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho"tiādinā 1- nayeneva sabbathā 2- tena tena pariyāyena
tesaṃ tesaṃ ajjhāsayānurūpaṃ sammā dasseti. Samādapetīti "iminā ariyamaggena
taṃ adhigantabban"ti adhigamapaṭipadāya saddhiṃ tattha bhikkhū ninnapoṇapabbhāre
karonto sammā ādapeti gaṇhāpeti. Samuttejetīti etaṃ dukkaraṃ durabhisambhavanti
"mā sammāpaṭipattiyaṃ pamādaṃ antarāvosānaṃ āpajjatha, upanissayasampannassa
vīriyavato nayidaṃ dukkaraṃ, tasmā sīlavisuddhiādivisuddhipaṭipadāya uṭṭhahatha
ghaṭayatha vāyamathā"ti 3- nibbānādhigamāya ussāheti, tattha vā cittaṃ vodapeti.
Sampahaṃsetīti "madanimmadano pipāsavinayo ālayasamugghāto"ti, 4- rāgakkhayo dosakkhayo
mohakkhayoti, 5- asaṅkhatanti, 6- amataṃ santantiādinā 7- ca anekapariyāyena 8-
@Footnote: 1 vi.mahā. 4/7/7/, Ma.mū. 12/281/242, Ma.Ma. 13/337/319  2 Ma. sabbattha
@3 cha.Ma. vāyameyyāthāti  4 aṅ. catukka. 21/34/39, khu.iti. 25/90/308
@5 saṃ.saḷā. 18/674/441 (syā), khu.iti. 25/44/266
@6 saṃ.saḷā. 18/674(366)/441 (syā)
@7 Ma. padaṃ santanti, cha. amatañcasantanti,  saṃ.saḷā. 18/751(409)/453 (syā)
@8 Sī.,Ma. anekapariyāyena hi
Nibbānānisaṃsappakāsanena tesaṃ bhikkhūnaṃ cittaṃ tosento hāsento sampahaṃseti
samassāseti.
    Tedhāti bhikkhū aṭṭhiṃ katvāti "atthi kiñci ayaṃ no attho adhigantabbo"ti
evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasikatvāti citte ṭhapetvā
anaññavihitā taṃ desanaṃ attano cittagatameva katvā. Sabbaṃ cetaso
samannāharitvāti sabbena kārakacittena ādito paṭṭhāya yāva pariyosānā
desanaṃ āvajjitvā, taggatameva ābhogaṃ katvāti attho. Atha vā sabbaṃ cetaso 1-
samannāharitvāti sabbasmā cittato desanaṃ sammā anu anu āharitvā. Idaṃ
vuttaṃ hoti:- desentassa yehi cittehi desanā katā, sabbasmā cittato
pavattaṃ desanaṃ bahi gantuṃ adento sammā aviparītaṃ anu anu āharitvā
attano cittasantānaṃ ānetvā 2- yathādesitadesitaṃ desanaṃ suṭṭhu upadhāretvā.
Ohitasotāti avahitasotā, suṭṭhu ṭhapitasotā. Ohitasotāti vā avikkhittasotā.
Tameva upalabbhamānopi 3- hi savane avikkhepo satisaṃvaro viya cakkhundriyādīsu 4-
sotindriyepīti vattabbataṃ arahatīti. 4- Ettha ca "aṭṭhikatvā"tiādīhi catūhipi
padehi padehi tesaṃ bhikkhūnaṃ tapparabhāvato savane ādaradīpanena sakkaccasavanaṃ
dasseti,
    etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ tassā nibbānapaṭisaṃyuttāya
dhammakathāya savane ādarakāritaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ
nibbānassa tabbidhuradhammadesanāmukhena paramatthato vijjamānabhāvavibhāvanaṃ udānaṃ
udānesi.
@Footnote: 1 Sī. sabbacetaso  2 cha.Ma. āharitvā
@3 Sī. upalabhamānopi  4-4 cha.Ma. sotindriyepi vattumarahatīti
   Tattha atthīti vijjati, paramatthato upalabbhatīti attho. Bhikkhaveti tesaṃ bhikkhūnaṃ
ālapanaṃ. Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito vā dhammasaṃvegasamuṭṭhāpito vā
dhammapaṭiggāhakanirapekkho udāhāro, tathā ceva ettakesu suttesu āgataṃ, idha kasmā
bhagavā udānento te bhikkhū āmantesīti? tesaṃ bhikkhūnaṃ saññāpanatthaṃ.
Nibbānapaṭisaṃyuttaṃ hi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena
uppannapītisomanasso udānaṃ udānesi. Idha nibbānavajjo sabbo sabhāvadhammo
paccayāyattavuttikova upalabbhati, na paccayanirapekkho. Ayampana nibbānadhammo
katamapaccaye upalabbhatīti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya te ca saññāpetukāmo
"atthi bhikkhave tadāyatanan"tiādimāha, na ekantatova te paṭiggāhake katvāti
veditabbaṃ. Tadāyatananti taṃ kāraṇaṃ, dakāro padasandhikaro. Nibbānaṃ hi
maggaphalañāṇādīnaṃ ārammaṇapaccayabhāvato rūpādīni viya cakkhuviññāṇādīnaṃ
ārammaṇapaccayabhūtānīti kāraṇaṭṭhena "āyatanan"ti vuccati. Ettāvatā ca bhagavā
tesaṃ bhikkhūnaṃ asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ pavedesi.
    Tatrāyaṃ dhammanvayo:- idha saṅkhatadhammānaṃ vijjamānattā asaṅkhatāyapi
dhātuyā bhavitabbaṃ tappaṭipakkhattā sabhāvadhammānaṃ. Yathā hi dukkhe vijjamāne
tappaṭipakkhabhūtaṃ sukhampi vijjatiyeva, tathā uṇhe vijjamāne sītampi vijjati,
pāpadhammesu vijjamānesu kalyāṇadhammāpi vijjanti eva. Vuttañhetaṃ:-
            "yathāpi dukkhe vijjante       sukhaṃ nāmapi vijjati
             evaṃ bhave vijjamāne        vibhavo icchitabbako.
             Yathāpi uṇhe vijjante       aparaṃ vijjati sītalaṃ
             evaṃ tividhaggi vijjante       nibbānaṃ icchitabbakaṃ.
             Yathāpi pāpe vijjante       kalyāṇampi vijjati
             evameva jāti vijjante      ajātimpi icchitabbakā"tiādi. 1-
@Footnote: 1 khu. buddha. 33/10-12/448
Apica nibbānassa paramatthato atthibhāvavicāraṇaṃ 1- parato āvibhavissati.
    Evaṃ bhagavā asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ sammukhena dassetvā
idāni tabbidhuradhammāpohanamukhenassa 2- sabhāvaṃ dassetuṃ "yattha neva paṭhavī na
āpo"tiādimāha. Tattha yasmā nibbānaṃ sabbasaṅkhāravidhurasabhāvaṃ yathā saṅkhatadhammesu
katthaci natthi, tathā tatthapi sabbe saṅkhatadhammā. Na hi saṅkhatāsaṅkhatadhammānaṃ
samodhānaṃ sambhavati. Tatrāyaṃ atthavibhāvanā:- yattha yasmiṃ nibbāne yassaṃ
asaṅkhatadhātuyaṃ neva kakkhaḷalakkhaṇā paṭhavīdhātu atthi, na paggharaṇalakkhaṇā
āpodhātu, na uṇhalakkhaṇā tejodhātu, na vitthambhanalakkhaṇā vāyodhātu atthi.
Iti cātumahābhūtābhāvavacanena yathā sabbassapi upādārūpassa abhāvo vutto hoti
tannissitattā. Evaṃ anavasesato kāmarūpabhavassa tattha abhāvo vutto hoti
tadāyattavuttibhāvato. Na hi mahābhūtanissayena vinā pañcavokārabhavo ekavokārabhavo
vā sambhavatīti.
    Idāni arūpasabhāvattepi nibbānassa arūpabhavapariyāpannānaṃ dhammānaṃ
tattha abhāvaṃ dassetuṃ "na ākāsānañcāyatanaṃ .pe. Na nevasaññānāsaññāyatanan"ti
vuttaṃ. Tattha na ākāsānañcāyatananti saddhiṃ ārammaṇena
kusalavipākakiriyabhedo tividhopi ākāsānañcāyatanacittuppādo natthīti attho.
Sesesupi eseva nayo. Yadaggena ca nibbāne kāmalokādīnaṃ abhāvo hoti,
tadaggena tattha idhalokaparalokānampi abhāvoti āha "na ayaṃ loko na
paraloko"ti. Tassattho:- yvāyaṃ "itthattaṃ diṭṭhadhammo idhaloko"ti ca
laddhavohāro khandhādiloko, yo ca "tato aññathā paro abhisamparāyo"ti ca
laddhavohāro khandhādiloko, tadubhayampi tattha natthīti. Na ubho candimasūriyāti
yasmā rūpagate sati tamo nāma siyā, tamassa ca vidhamanatthaṃ candimasūriyehi
@Footnote: 1 Sī. atthibhāvavivaraṇaṃ  2 Sī...... dhammāmohamukhenassa
Vattitabbaṃ. Sabbena sabbaṃ pana yattha rūpagatameva natthi kuto tattha tamo.
Tamassa vā vidhamanā 1- candimasūriyā, tasmā candimā sūriyo cāti ubhopi tattha
nibbāne natthīti attho. Iminā ālokasabhāvataṃyeva nibbānassa dasseti.
    Ettāvatā ca anabhisametāvīnaṃ bhikkhūnaṃ anādimatisaṃsāre supinantepi
ananubhūtapubbaṃ paramatthagambhīraṃ 2- atiduddasaṃ saṇhasukhumaṃ atakkāvacaraṃ accantasantaṃ
paccattavedanīyaṃ 3- atipaṇītaṃ amataṃ nibbānaṃ vibhāvento paṭhamaṃ tāva "atthi
bhikkhave tadāyatanan"ti tassa atthibhāvā tesaṃ añāṇādīni apanetvā "yattha
neva paṭhavī .pe. Na ubho candimasūriyā"ti tadaññadhammāpohanamukhena taṃ vibhāveti
dhammarājā. Tena paṭhavīādisabbasaṅkhatadhammavidhurasabhāvā yā asaṅkhatā dhātu, taṃ
nibbānanti dīpitaṃ hoti. Tenevāha "tatrāpāhaṃ bhikkhave neva āgatiṃ vadāmī"ti.
    Tattha tatrāti tasmiṃ. Apisaddo samuccaye. Ahaṃ bhikkhave yattha 4-
saṅkhārappavatte kutoci kassaci āgatiṃ na vadāmi yathāpaccayaṃ tattha dhammamattassa
uppajjanato. Evaṃ tasmimpi āyatane nibbāne kutoci āgatiṃ āgamanaṃ neva
vadāmi āgantabbaṭṭhānatāya abhāvato. Na gatinti katthaci gamanaṃ na vadāmi
gantabbaṭṭhānatāya abhāvato. Na hi tattha sattānaṃ ṭhapetvā ñāṇena ārammaṇakaraṇaṃ
āgatigatiyo sambhavanti, nāpi ṭhiticutūpapattiyo vadāmi. "tadāpahan"ti 5- pāḷi.
Tassattho:- tampi āyatanaṃ gāmantarato gāmantaraṃ viya anāgantabbatāya na
āgati, na gantabbatāya na gati, paṭhavīpabbatādi viya apatiṭṭhānatāya na ṭhiti,
apaccayattā vā uppādābhāvo, tato amatasabhāvattā cavanābhāvo,
uppādanirodhābhāvato ceva tadubhayaparicchinnāya ṭhitiyā ca abhāvato na ṭhitiṃ na cutiṃ na
upapattiṃ vadāmi. Kevalaṃ pana taṃ arūpasabhāvattā apaccayattā ca na katthaci patiṭṭhitanti
@Footnote: 1 Sī. viddhaṃsakā  2 cha.Ma. paramagambhīraṃ  3 cha.Ma. paṇḍitavedanīyaṃ
@4 ka. yathā  5 Ma. na tadāpahantipi
Appatiṭṭhaṃ. Tattha pavattābhāvato pavattappaṭipakkhato ca appavattaṃ. Arūpasabhāvattepi
vedanādayo viya kassacipi ārammaṇassa anālambanato upatthambhanirapekkhato ca
anārammaṇameva taṃ "āyatanan"ti vuttaṃ nibbānaṃ. Ayañca evasaddo appatiṭṭhameva
appavattamevāti padadvayenapi yojetabbo. Esevanto dukkhassāti yadidaṃ
"appatiṭṭhan"tiādīhi vacanehi vaṇṇitaṃ thomitaṃ yathāvuttalakkhaṇaṃ nibbānaṃ,
eso eva sakalassa vaṭṭadukkhassa anto pariyosānaṃ tadadhigame sati
sabbadukkhābhāvato. Tasmā "dukkhassa anto"ti ayameva tassa sabhāvoti dasseti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 415-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9272              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9272              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4247              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]