ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Udenasuttavaṇṇanā 2-
    [70] Dasame rañño udenassāti 3- udenassa nāma rañño, yo
"vajjirājā"tipi vuccati. Uyyānagatassāti uyyānakīḷanatthaṃ uyyānaṃ gatassa.
Anādare hi idaṃ sāmivacanaṃ, "antepuran"ti pana padaṃ apekkhitvā sambandhepetaṃ
sāmivacanaṃ hoti. Kālaṅkatānīti aggidaḍḍhāni hutvā matāni honti. Sāmāvatīpamukhānīti
ettha kā panāyaṃ sāmāvatī, kathañca daḍḍhāti? vuccate, bhaddavatiyaṃ seṭṭhino
dhītā ghosakaseṭṭhinā dhītuṭṭhāne ṭhapitā pañcasataitthiparivārā rañño udenassa
aggamahesī mettāvihārabahulā ariyasāvikā sāmāvatī nāma. Ayamettha saṅkhepo,
vitthārato pana ādito paṭṭhāya sāmāvatiyā uppattikathā dhammapadavatthumhi
vuttanayena veditabbā. Māgaṇḍiyassa nāma brāhmaṇassa dhītā attano
mātāpitūnaṃ:-
@Footnote: 1 Ma. mūlassa vā  2 cha.Ma. utenasutta...  3 cha.Ma. utena... evamuparipi

--------------------------------------------------------------------------------------------- page410.

"disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na icche"ti 1- bhagavatā desitaṃ imaṃ gāthaṃ sutvā satthari baddhāghātā māgaṇḍiyā aparabhāge raññā udenena mahesiṭṭhāne ṭhapitā bhagavato kosambiṃ upagatabhāvaṃ, sāmāvatīpamukhānañca pañcannaṃ itthisatānaṃ upāsikābhāvaṃ ñatvā "āgato nāma samaṇo gotamo imaṃ nagaraṃ, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi sāmāvatīpamukhānañca kattabbaṃ jānissāmī"ti anekehi pariyāyehi tathāgatassa etāsañca anatthaṃ kātuṃ vāyamitvāpi asakkontī punekadivasaṃ raññā sadadhiṃ uyyānakīḷaṃ gacchantī cūḷapitu sāsanaṃ pahiṇi "sāmāvatiyā pāsādaṃ gantvā dussakoṭṭhāgāratelakoṭṭhāgārāni vivarāpetvā dussāni telacāṭīsu temetvā thambhe veṭhetvā tā sabbā ekato katvā dvāraṃ pidahitvā bahi yantaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū"ti. Taṃ sutvā so pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatīpamukhā itthiyo "kiṃ etaṃ cūḷapitā"ti vadantiyo upasaṅkamiṃsu. "ammā rājā daḷhīkammatthāya 2- ime thambhe telapilotikāhi veṭhāpeti, 3- rājagehe nāma suyuttaduyuttaṃ dujjānaṃ, mā me santike hothā"ti vatvā tā āgatā gabbhesu pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dadanto 4- otari. @Footnote: 1 khu.su. 25/842/498 2 Ma. balikammatthāya @3 cha.Ma. bandhāpeti 4 cha.Ma. dento

--------------------------------------------------------------------------------------------- page411.

Sāmāvatī tāsaṃ ovādaṃ adāsi "ammā anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāmattabhāvānaṃ buddhañāṇenapi paricchedo na sukaro, appamattā hothā"ti. Tā satthu santike dhammaṃ sutvā adhigataphalāya 1- viññātasatthusāsanāya 2- khujjuttarāya ariyasāvikāya sekkhapaṭisambhidappattāya satthārā desitaniyāmeneva dhammaṃ desentiyā santike sotāpattiphalamadhigatā antarantarā kammaṭṭhānamanasikārena yuttappayuttā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasikarontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇitvā kālamakaṃsu. Atha bhikkhū kosambiyaṃ piṇḍāya carantā taṃ pavattiṃ ñatvā pacchābhattaṃ bhagavato ārocetvā tāsaṃ abhisamparāyaṃ pucchiṃsu. Bhagavā ca tāsaṃ ariyaphalādhigamaṃ bhikkhūnaṃ abhāsi. Tena vuttaṃ "tena kho pana samayena rañño udenassa .pe. Anipphalā kālaṅkatā"ti. Tattha anipphalāti na nipphalā, sampattasāmaññaphalā eva kālaṅkatā. Tā pana phalāni paṭilabhantiyo sāmāvatiyā:- "ārambhatha nikkamatha yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro. Yo imasmiṃ dhammavinaye appamatto vihassati pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī"ti 3- gāthāhi ovadiyamānā vedanāpariggahakammaṭṭhānaṃ manasikarontiyo vipassitvā dutiyatatiyaphalāni paṭilabhiṃsu. Khujjuttarā pana āyusesassa atthitāya, pubbe tādisassa kammassa akatattā ca tato pāsādato bahi ahosi. "dasayojanantare pakkāmī"ti ca paṭhanti. 4- Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso ananucchavikaṃ 5- vata ariyasāvikānaṃ evarūpaṃ maraṇan"ti. Satthā āgantvā @Footnote: 1 Ma. āgataphalāya 2 cha.Ma. viññātasāsanāya @3 saṃ.sa. 15/185/188, khu.thera. 26/256/311 @4 cha.Ma. vadanti 5 Sī. acchariyaṃ

--------------------------------------------------------------------------------------------- page412.

"kāyanuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "bhikkhave yadipi tāsaṃ imasmiṃ attabhāve ayuttaṃ, pubbe katakammassa pana yuttameva tāhi laddhan"ti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aṭṭha paccekabuddhā rañño nivesane nibaddhaṃ bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta janā himavantaṃ gacchanti, eko nadītīrasamīpe ekasmiṃ tiṇagahane samāpattiyā nisīdati. Athekadivasaṃ rājā paccekabuddhesu gatesu tāhi itthīhi saddhiṃ udakakīḷaṃ kīḷitukāmo tattha gato. Tā itthiyo divasabhāgaṃ udake kīḷitvā sītapīḷitā visibbitukāmā taṃ tiṇagahanaṃ upari visukkhatiṇasañchannaṃ "tiṇarāsī"ti saññāya parivāretvā ṭhitā aggiṃ datvā tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā "rañño paccekabuddho jhāyati, taṃ rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā"ti sabbā ito cito ca dāruādīni āharitvā tassa upari rāsiṃ katvā ālimpetvā "idāni jhāyissatī"ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā idāni kammunā bajjhiṃsu. Paccekabuddhampana antosamāpattiyaṃ sace dārūnaṃ sakaṭasahassampi āharitvā ālimpentā usumākāramattampi gāhetuṃ na sakkonti, tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ tāsaṃ pubbakammaṃ. Yasmā pana tā imasmiṃ attabhāve ariyaphalāni sacchākaṃsu, ratanattayaṃ payirupāsiṃsu tasmā tattha anāgāminiyo suddhāvāsesu uppannā, itarā kāci tāvatiṃsesu, kāci yāmesu, kāci tusitesu, kāci nimmānaratīsu, kāci paranimmitavasavattīsu uppannā.

--------------------------------------------------------------------------------------------- page413.

Rājāpi kho udeno "sāmāvatiyā gehaṃ kira jhāyatī"ti sutvā vegena āgacchantopi taṃ padesaṃ tāsu daḍḍhāsuyeva sampāpuṇi. Āgantvā ca pana 1- gehaṃ nibbāpetvā uppannabalavadomanasso māgaṇḍiyāya tathā kāritabhāvaṃ upāyena ñatvā ariyasāvikāsu katāparādhakammunā codiyamāno tassā rājāṇaṃ kāresi saddhiṃ ñātakehi. Evaṃ sā saparijanā samittabandhavā anayabyasanaṃ pāpuṇi. Etamatthaṃ viditvāti etaṃ sāmāvatīpamukhānaṃ tāsaṃ itthīnaṃ aggimhi anayabyasanāpattihetuṃ, māgaṇḍiyāya ca samittabandhavāya rājāṇāya anayabyasanāpattinimittaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha mohasambandhano loko, bhabbarūpova dissatīti yo idha sattaloko bhabbarūpova hetusampanno viya hutvā dissati, sopi mohasambandhano mohena paliguṇṭhito attahitāhitaṃ ajānanto hite na paṭipajjati, ahitaṃ dukkhāvahaṃ bahuñca apuññaṃ ācināti. "bhavarūpova dissatī"tipi pāṭho. Tassattho:- ayaṃ loko mohasambandhano mohena paliguṇṭhito, tato eva bhavarūpova sassatasabhāvo viyassa attā dissati, ajarāmaro viya upaṭṭhāti, yena pāṇātipātādīni akattabbāni karoti. Upadhibandhano bālo, tamasā parivārito. Sassatoriva khāyatīti na kevalañca mohasambandhano eva, apica kho upadhibandhanopi 2- ayaṃ andhabālakāloko avijjātamasā parivārito. Idaṃ vuttaṃ hoti:- yena ñāṇena aviparītaṃ kāme ca khandhe ca "aniccā dukkhā vipariṇāmadhammā"ti passeyya, tassa abhāvato yasmā bālo andhaputhujjano añāṇatamasā samantato vārito 3- nivuto, tasmā so kāmūpadhi kilesūpadhi khandhūpadhīti imesaṃ upadhīnaṃ vasena ca upadhibandhano, tato @Footnote: 1 cha.Ma. āgantvā pana 2 Sī. upadhisambandhanopi 3 cha.Ma. parivārito

--------------------------------------------------------------------------------------------- page414.

Eva cassa sopadhissa passato sassato viya nicco sabbakālabhāvī viya khāyati. "asassatiriva khāyatī"tipi pāṭho. Tassattho:- attā sabbakālaṃ vijjati upalabbhatīti añño asassati aniccoti lokassa so upadhi micchābhinivesavasena ekadeso viya khāyati, upaṭṭhahatīti attho, rakāro hi padasandhikaro. Passato natthi kiñcananti yo pana saṅkhāre pariggahetvā aniccādivasena vipassati, tasseva vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ passato jānato paṭivijjhato rāgādikiñcanaṃ natthi, yena saṃsāre baddho bhaveyya. 1- Tathā apassanto eva hi avijjātaṇhādiṭṭhiādibandhanehi saṃsāre baddho siyāti adhippāyo. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca cūḷavaggavaṇṇanā. -------------- @Footnote: 1 cha.Ma. saṃsāre bajjheyya


             The Pali Atthakatha in Roman Book 26 page 409-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9156&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9156&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3948              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4222              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4222              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]