ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page404.

9. Udapānasuttavaṇṇanā [69] Navame mallesūti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena "mallā"ti vuccati. Tesu mallesu, yaṃ loke "mallo"ti vuccati. Keci pana "mālesū"ti paṭhanti. Cārikañcaramānoti aturitacārikāvasena mahāmaṇḍale janapadacārikañcaramāno. Mahatā bhikkhusaṃghenāti aparicchedaguṇena mahantena samaṇagaṇena. Tadā hi bhagavato mahābhikkhuparivāro ahosi. Thūṇaṃ nāma mallānaṃ brāhmaṇagāmoti puratthimadakkhiṇāya disāya majjhimappadesassa avadhiṭṭhāne malladese thūṇanāmako brāhmaṇabahulatāya brāhmaṇagāmo, tadavasarīti taṃ avasari, thūṇagāmamaggaṃ sampāpuṇīti attho. Assosunti suṇiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsūti attho. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tattha avadhāraṇatthena assosuṃyeva, na tesaṃ savanantarāyo ahosīti vuttaṃ hoti. Padapūraṇena padabyañjanasiliṭṭhattamattameva. Thūṇeyyakāti thūṇagāmavāsino. Brāhmaṇagahapatikāti ettha brahmaṃ aṇantīti brāhmaṇā, mante sajjhāyantīti attho. Idameva hi jātibrāhmaṇānaṃ nibbacanaṃ, ariyā pana bāhitapāpattā "brāhmaṇā"ti vuccanti. Gahapatikāti khattiyabrāhmaṇe vajjetvā ye keci agāraṃ ajjhāvasantā vuccanti, visesato vessā. Brāhmaṇā ca gahapatikā ca brāhmaṇagahapatikā. Idāni yamatthaṃ te assosuṃ, taṃ pakāsetuṃ 1- "samaṇo khalu bho gotamotiādi vuttaṃ. Tattha samitapāpattā "samaṇo"ti veditabbo. Vuttañhetaṃ "samitāssa honti pāpakā akusalā dhammā"tiādi. 2- Bhagavā ca anuttarena ariyamaggena sabbaso samitapāPo. Tenassa yathābhuccaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti. Khalūti anussavatthe nipāto. Bhoti brāhmaṇajātikānaṃ jātisamudāgataṃ ālapanamattaṃ, @Footnote: 1 cha.Ma. dassetuṃ 2 Ma.mū. 12/434/380

--------------------------------------------------------------------------------------------- page405.

Vuttampi cetaṃ "bhovādi nāma so hoti, sace hoti sakiñcano"ti. 1- Gotamoti gottavasena bhagavato parikittanaṃ. Tasmā "samaṇo khalu bho gotamo"ti samaṇo kira bho gotamagottoti ayamettha attho. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya nekkhammādhigamasaddhāya pabbajitoti vuttaṃ hoti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresunti pānīyakūpaṃ tiṇena ca bhusena ca mukhappamāṇena vaḍḍhesuṃ, tiṇādīni pakkhipitvā kūpaṃ pidahiṃsūti attho. Tassa kira gāmassa bahi bhagavato āgamanamagge brāhmaṇānaṃ paribhogabhūto eko udapāno ahosi. Taṃ ṭhapetvā tattha sabbāni kūpataḷākādīni udakaṭṭhānāni tadā visukkhāni nirudakāni ahesuṃ. Atha thūṇeyyakā ratanattaye appasannā maccherapakatā bhagavato āgamanaṃ sutvā "sace samaṇo gotamo sasāvako imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane ṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā"ti tattha bhagavato āsāya parisakkantā "imasmiṃ gāme aññattha udakaṃ natthi, amuṃ udapānaṃ aparibhogaṃ karissāma, evaṃ samaṇo gotamo sasāvakasaṃgho 2- imaṃ gāmaṃ na pavisissatī"ti sammantayitvā sabbe gāmavāsino sattāhassa udakaṃ gahetvā cāṭiādīni pūretvā udapānaṃ tiṇena ca bhusena ca pidahiṃsu. Tena vuttaṃ "udapānaṃ tiṇassa ca bhusassa ca yāva mukhato mukhato pūresuṃ, `mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti". Tattha muṇḍakā samaṇakāti muṇḍe 3- "muṇḍā"ti samaṇe 4- "samaṇā"ti vattuṃ vaṭṭeyya, te pana khuṃsanādhippāyena hīḷentā evamāhaṃsu. Māti paṭisedhe, @Footnote: 1 khu.dha. 25/396/86 2 cha.Ma. sasāvako 3 Sī.,Ma. muṇḍesu 4 Sī.,Ma. samaṇesu

--------------------------------------------------------------------------------------------- page406.

Mā apaṃsu mā piviṃsūti attho. Maggā okkammāti maggato apasakkitvā. Etamhāti yo udapāno tehi tathā kato, tameva niddisanto āha. Kimpana bhagavā tesaṃ brāhmaṇānaṃ taṃ vippakāraṃ anāvajjitvā evamāha "etamhā udapānā pānīyaṃ pānīyaṃ āharā"ti, udāhu āvajjitvā jānantoti? jānanto eva bhagavā attano buddhānubhāvaṃ pakāsetvā te dametvā nibbisevane kātuṃ evamāha, na pānīyaṃ pātukāmo tenevettha mahāparinibbānasutte viya "pipāsitosmī"ti 1- na vuttaṃ. Dhammabhaṇḍāgāriko pana satthu ajjhāsayaṃ ajānanto thūṇeyyakehi kataṃ vippakāraṃ ācikkhanto idāni so bhante"tiādimāha. Tattha idānīti adhunā, amhākaṃ āgamanavelāyamevāti attho. Eso bhante udapānoti paṭhanti. Thero dvikkhattuṃ paṭikkhipitvā tatiyavāre "na kho tathāgatā tikkhattuṃ paccanīkā kātabbā, kāraṇaṃ diṭṭhaṃ bhavissati dīghadassinā"ti mahārājadattiyaṃ bhagavato pattaṃ gahetvā udapānaṃ agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇaṃ bhusañca upalavitvā sayameva apagacchi. Tena ca sandamānena salilena uparūpari vaḍḍhantena tasmiṃ gāme sabbeva pokkharaṇīādayo jalāsayā visukkhā paripūriṃsu, tathā parikhākusubbhaninnādīni ca. Sabbo gāmappadeso mahoghena ajjhotthaṭo mahāvassakāle viya ahosi. Kumuduppalapadumapuṇḍarīkādīni jalajapupphāni tattha tattha ubbhijjitvā vikasamānāni udakaṃ sañchādiṃsuṃ. Saresu haṃsakoñcacakkavākakāraṇḍavabakādayo udakasakuṇikā vassamānā tattha tattha vicariṃsu. Thūṇeyyakā taṃ mahoghaṃ tathā uttarantaṃ samantato vīcitaraṅgasamākulaṃ pariyantato samuṭṭhahamānaṃ ruciraṃ pheṇububbuḷakaṃ disvā acchariyabbhutacittajātā evaṃ sammantesuṃ "mayaṃ samaṇassa gotamassa udakupacchedaṃ kātuṃ vāyamimhā, ayampana mahogho tassa @Footnote: 1 dī. mahā. 10/191/113

--------------------------------------------------------------------------------------------- page407.

Āgamanakālato paṭṭhāya evaṃ abhivaḍḍhati, nissaṃsayaṃ kho ayaṃ tassa iddhānubhāvo. Mahiddhiko hi so mahānubhāvo. Ṭhānaṃ kho panetaṃ vijjati, yathā yaṃ mahogho uṭṭhahitvā amhākaṃ gāmampi otthareyya. Handa mayaṃ samaṇaṃ gotamaṃ upasaṅkamitvā payirupāsitvā accayaṃ desentā khamāpeyyāmā"ti. Te sabbeva ekajjhāsayā hutvā saṃghasaṃghī gaṇībhūtā gāmato nikkhamitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavato pāde sirasā vandiṃsu, appekacce añjalimpaṇāmesuṃ, appekacce bhagavatā saddhiṃ sammodiṃsu, appekacce tuṇhībhūtā nisīdiṃsu, appekacce nāmagottaṃ sāvesuṃ, evampana katvā sabbeva ekamantaṃ nisīditvā idha mayaṃ bho gotama bhoto ceva gotamassa gotamasāvakānañca udakapaṭisedhaṃ kārayimhā, amukasmiṃ udapāne tiṇañca bhusañca pakkhipimha. So pana udapāno acetanopi samāno sacetano viya bhoto guṇaṃ jānanto viya sayameva sabbaṃ tiṇaṃ bhusaṃ apanetvā suvisuddho jāto, sabbopi cettha ninnappadeso mahatā udakoghena paripuṇṇo ramaṇīyova jāto, udakūpajīvino sattā parituṭṭhā, mayampana manussāpi samānā bhoto guṇe na jānimha, ye mayaṃ evaṃ akarimha, sādhu no bhavaṃ gotamo tathā karotu, yathā ayaṃ mahogho imaṃ gāmaṃ na otthareyya, accayo no accagamā yathābālaṃ, taṃ no bhavaṃ gotamo accayaṃ paṭiggaṇhātu anukampaṃ upādāyā"ti accayaṃ desesuṃ. Bhagavāpi "taggha tumhe accayo accagamā yathābālaṃ, taṃ vo mayaṃ paṭiggaṇhāma, āyatiṃ saṃvarāyā"ti tesaṃ accayaṃ paṭiggahetvā pasannacittataṃ ñatvā uttari ajjhāsayānurūpaṃ dhammaṃ desesi. Te bhagavato dhammadesanaṃ sutvā pasannacittā saraṇādīsu patiṭṭhitā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Tesampana āgamanato puretaraṃyeva āyasmā ānando taṃ pāṭihāriyaṃ disvā acchariyabbhutacittajāto

--------------------------------------------------------------------------------------------- page408.

Pattena pānīyaṃ ādāya bhagavato upanāmetvā taṃ pavattiṃ ārocesi. Tena vuttaṃ "evaṃ bhanteti kho āyasmā ānando"tiādi. Tattha mukhato ovamitvāti sabbantaṃ tiṇādiṃ mukhena chaḍḍetvā. Vissandanto maññeti pubbe dīgharajjukena udapānena ussiñcitvā gahetabbaudakogho bhagavato pattaṃ gahetvā therassa gatakāle mukhena vissandanto viya samatittiko kākapeyyo hutvā aṭṭhāsi. Idañca therassa gatakāle udakappavattiṃ sandhāya vuttaṃ. Tato paraṃ pana pubbe vuttanayena tasmiṃ gāme sakalaṃ ninnaṭṭhānaṃ udakena paripuṇṇaṃ ahosīti. Ayampaniddhi na buddhānaṃ adhiṭṭhānena, nāpi devānubhāvena, atha kho bhagavato puññānubhāvena parittadesanatthaṃ rājagahato vesāligamane viya. Keci pana "thūṇeyyakānaṃ bhagavati pasādajananatthaṃ tesaṃ atthakāmāhi devatāhi katan"ti. Apare "udapānassa heṭṭhā vasanakanāgarājā evamakāsī"ti sabbantaṃ akāraṇaṃ yathā bhagavato puññānubhāveneva tathā udakuppattiyā paridīpitattā. Etamatthaṃ viditvāti etaṃ adhiṭṭhānena vinā attanā icchitanipphattisaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha kiṃ kayirā udapānena, āpā ce sabbadā siyunti yassa sabbakālaṃ sabbattha ca āpā ce yadi siyuṃ yadi upalabbheyyuṃ yadi ākaṅkhāmattapaṭibaddho, tesaṃ lābho, tena udapānena kiṃ kayirā kiṃ kareyya, kiṃ payojananti attho. Taṇhāya mūlato chetvā, kissa pariyesanañcareti yāya taṇhāya vinibaddhā sattā akatapuññā hutvā icchitālābhadukkhena vihaññanti, tassā taṇhāya mūlaṃ, mūle vā chinditvā ṭhito mādiso sabbaññū buddho kissa kena kāraṇena pānīyapariyesanaṃ, 1- aññaṃ vā paccayapariyesanaṃ careyya. "mūlato @Footnote: 1 ka. udakapariyesanaṃ

--------------------------------------------------------------------------------------------- page409.

Chettā"tipi paṭhanti, taṇhāya mūlaṃ mūleyeva vā 1- chedakoti attho. Atha vā mūlato chettāti mūlato paṭṭhāya taṇhāya chedako. Idaṃ vuttaṃ hoti:- yo bodhiyā mūlabhūtamahāpaṇidhānato paṭṭhāya aparimitaṃ sakalaṃ puññasambhāraṃ attano acintetvā lokahitatthameva pariṇāmanavasena paripūrento mūlato pabhuti taṇhāya chettā, so taṇhāhetukassa icchitālābhassa abhāvato kissa kena kāraṇena udakapariyesanaṃ careyya, ime pana thūṇeyyakā andhabālā imaṃ kāraṇaṃ ajānantā evamakaṃsūti. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 404-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9033&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9033&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4183              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4183              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]