ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        7. Papañcakhayasuttavaṇṇanā
    [67] Sattame papañcasaññāsaṅkhāpahānanti papañcenti yattha sayaṃ
uppannā. Taṃ santānaṃ vitthārenti ciraṃ ṭhapentīti papañcā, kilesā. Visesato
rāgadosamohataṇhādiṭṭhimānā. Tathā hi vuttaṃ:-
@Footnote: 1 Sī. patamānassa  2 Sī. nipatanti
           "rāgo papañco doso papañco moho papañco taṇhā
        papañco diṭṭhi papañco māno papañco"ti.
Apica saṅkilesaṭṭho papañcaṭṭho, kacavaraṭṭho papañcaṭṭho. Tattha rāgapapañcassa
subhasaññā nimittaṃ, dosapapañcassa āghātavatthu, mohapapañcassa āsavā,
taṇhāpapañcassa vedanā, diṭṭhipapañcassa saññā, mānapapañcassa vitakko
nimittaṃ. Tehi papañcehi sahagatā saññā papañcasaññā, papañcasaññānaṃ saṅkhā
bhāgā koṭṭhāsā papañcasaññāsaṅkhā. Atthato saddhiṃ nimittehi taṃtaṃpapañcassa
pakkhiyo kilesagaṇo. Saññāgahaṇaṃ cettha tassa nesaṃ sādhāraṇahetubhāvena.
Vuttañhetaṃ "saññānidānā hi papañcasaṅkhā"ti 1- tesaṃ pahānaṃ, tena tena
maggena rāgādikilesānaṃ samucchedananti attho.
    Tadā hi 2- bhagavā atītāsu anekakoṭisatasahassasaṅkhāsu attano jātīsu
anatthassa nimittabhūte kilese imasmiṃ carimabhave ariyamaggena bodhimaṇḍe
savāsane pahīne paccavekkhitvā sattasantānañca kilesacaritaṃ rāgādikilesasaṅkiliṭṭhaṃ
kañjiyapuṇṇalābuṃ viya takkabharitacāṭiṃ viya vasāpītapilotikaṃ viya ca dubbinimociyaṃ
disvā "evaṃ gahanaṃ nāmidaṃ kilesavaṭṭaṃ anādikālabhāvitaṃ mayhaṃ anavasesaṃ pahīnaṃ,
aho suppahīnan"ti uppannapītipāmojjo udānaṃ udānesi. Tena vuttaṃ "atha
kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesī"ti.
    Tattha yassa papañcā ṭhiti ca natthīti yasmā bhagavā attānameva paraṃ viya
katvā niddisati, tasmā yassa aggapuggalassa vuttalakkhaṇā papañcā, tehi katā
saṃsāre ṭhiti  ca natthi. Nettiyaṃ pana "ṭhiti nāma anusayo"ti vuttaṃ. Anusayo hi
@Footnote: 1 khu.su. 25/881/506, khu.mahā. 29/505/337  2 Sī.,ka. tadā kira
Bhavapavattiyā mūlanti. Satte saṃsāre papañcentīti papañcā. "papañcaṭṭhitī"ti ca
pāṭho. Tassattho:- papañcānaṃ ṭhiti vijjamānatā maggena asamucchedo papañcaṭṭhiti,
papañcā eva vā avasiṭṭhakusalākusalavipākānaṃ pavattiyā hetubhāvato vaṭṭassa
ṭhiti papañcaṭṭhiti, sā yassa aggapuggalassa natthi. Sandhānaṃ 1- palighañca vītivattoti
yo bandhanaṭṭhena sandhānasadisattā "sandhānan"ti laddhanāmā taṇhādiṭṭhiyo,
nibbānanagarapavesanisedhanato palighasadisattā palighasaṅkhātaṃ avijjañca vītivatto
savāsanapahānena visesato atikkanto. Apare pana kodhaṃ "sandhānan"ti vadanti,
taṃ na gahetabbaṃ. So hi "parābhisajjanī"ti vuttoti.
    Taṃ nittaṇhaṃ muniṃ carantanti taṃ sabbathāpi taṇhābhāvena nittaṇhaṃ,
ubhayalokamunanato attahitaparahitamunanato ca muniṃ, ekanteneva sabbasattahitatthaṃ
catūhi iriyāpathehi nānāsamāpatticārehi anaññasādhāraṇena ñāṇacārena ca
carantaṃ. Nāvajānāti sadevakopi lokoti sabbo sapaññajātiko sattaloko
sadevakopi sabrahmakopi na kadācipi avajānāti na paribhoti, atha kho ayameva
loke aggo seṭṭho uttamo pavaroti garukaronto sakkaccaṃ pūjāsakkāranirato
hotīti.
                       Sattasuttavaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 26 page 398-400. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8918              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8918              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4162              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]