ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       6. Taṇhāsaṅkhayasuttavaṇṇanā
    [66] Chaṭṭhe aññāsikoṇḍaññoti ettha koṇḍaññoti tassa āyasmato
gottato āgatanāmaṃ. Sāvakesu pana sabbapaṭhamaṃ ariyasaccāni paṭivijjhīti bhagavatā
"aññāsi vata bho koṇḍañño"ti 2- vuttaudānavasena thero sāsane
"aññāsikoṇḍañño"tveva paññāyittha. Taṇhāsaṅkhayavimuttinti taṇhā saṅkhīyati
pahīyati etthāti taṇhāsaṅkhayo, nibbānaṃ. Tasmiṃ taṇhāsaṅkhaye vimutti. Taṇhā vā
saṅkhīyati pahīyati etenāti taṇhāsaṅkhayo, ariyamaggo. Tassa phalabhūtā pariyosānabhūtā
vā vimuttīti taṇhāsaṅkhayavimutti, nippariyāyena arahattaphalasamāpatti. Taṃ
paccavekkhamāno nisinno hoti. Ayaṃ hi āyasmā bahulaṃ phalasamāpattiṃ samāpajjati.
Tasmā idhāpi evamakāsi.
    Etamatthaṃ viditvāti etaṃ aññāsikoṇḍaññattherassa aggaphalapaccavekkhaṇaṃ
viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha yassa mūlaṃ chamā natthīti yassa ariyapuggalassa attabhāvarukkhamūlabhūtā
avijjā, tassāva patiṭṭhā hetubhūtā āsavanīvaraṇaayonisomanasikārasaṅkhātā chamā
paṭhavī ca natthi aggamaggena samugghātitattā. Paṇṇā natthi kuto latāti natthi
latā kuto paṇṇāti padasambandho. Mānātimānādippabhedā sākhāpasākhādisaṅkhātā
@Footnote: 1 Sī. suparikkhataṃ  2 vi.mahā. 4/17/16, saṃ.mahā. 19/1081/370
Latāpi natthi, kuto eva madappamādamāyāsāṭheyyādipaṇṇānīti attho. Atha vā
paṇṇā natthi kuto latāti rukkhaṅkurassa vaḍḍhamānassa 1- paṭhamaṃ paṇṇāni
nibbattanti. 2- Pacchā sākhāpasākhāsaṅkhātā latāti katvā vuttaṃ. Tattha yassa
ariyamaggabhāvanāya asati uppajjanārahassa attabhāvarukkhassa ariyamaggassa bhāvitattā
yaṃ avijjāsaṅkhātaṃ mūlaṃ, tassa patiṭṭhānabhūtaṃ āsavādi ca natthi. Mūlaggahaṇeneva
cettha mūlakāraṇattā bījaṭṭhāniyaṃ kammaṃ tadabhāvopi gahitoyevāti veditabbo.
Asati ca kammabīje tannimitto viññāṇaṅkuro, viññāṇaṅkuranimittā ca
nāmarūpasaḷāyatanapattasākhādayo na nibbattissantiyeva. Tena vuttaṃ "yassa mūlaṃ
chamā natthi, paṇṇā natthi kuto latā"ti.
    Taṃ dhīraṃ bandhanā muttanti taṃ catubbidhasammappadhānavīriyayogena vijitamārattā
dhīraṃ, tato eva sabbakilesābhisaṅkhārabandhanato muttaṃ. Ko taṃ ninditumarahatīti
ettha tanti nipātamattaṃ. Evaṃ sabbakilesavippamuttaṃ sīlādianuttaraguṇasamannāgataṃ
ko nāma viññujātiko nindituṃ garahituṃ arahati nindānimittasseva abhāvato
devāpi naṃ pasaṃsantīti aññadatthu devā sakkādayo guṇavisesavidū, apisaddena
manussāpi khattiyapaṇḍitādayo pasaṃsanti. Kiñci bhiyyo brahmunāpi pasaṃsito
mahābrahmunāpi aññehipi brahmanāgayakkhagandhabbādīhipi pasaṃsito thomitoyevāti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 26 page 397-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8883              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8883              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=152              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3863              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4150              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4150              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]