ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        4. Dutiyasattasuttavaṇṇanā
    [64] Catutthe andhīkatāti kāsā nāma anandhampi andhaṃ karonti.
Yathāha:-
               "luddho atthaṃ na jānāti       luddho dhammaṃ na passati
                andhatamaṃ tadā hoti          yaṃ lobho sahate naran"ti. 1-
Tasmā kāmena anandhāpi andhā katāti andhīkatā. Sesaṃ anantarasutte vuttanayameva.
Tattha hi manussānaṃ pavatti bhikkhūhi disvā bhagavato ārocitā, idha bhagavatā
sāmaṃyeva diṭṭhāti ayameva viseso. Satthā sāvatthito nikkhamitvā jetavanaṃ
gacchanto antarāmagge aciravatiyaṃ nadiyaṃ macchabandhehi oḍḍitaṃ kuminaṃ pavisitvā
nikkhantuṃ asakkonte  bahū macche passi, tato aparabhāge ekaṃ khīrapakaṃ vacchaṃ
goravaṃ katvā anubandhitvā thaññapipāsāya gīvaṃ pasāretvā mātu antarasatthiyaṃ
mukhaṃ upanentaṃ passi. Atha bhagavā vihāraṃ pavisitvā pāde pakkhāletvā
paññattavarabuddhāsane nisinno pacchimaṃ vatthudvayaṃ purimassa upamānabhāvena
gahetvā imaṃ udānaṃ udānesi.
@Footnote: 1 khu.iti. 25/88/305, khu. mahā. 29/22/17. khu.cūḷa. 30/692/351 (syā)
    Tattha kāmandhāti vatthukāmesu kilesakāmena andhā vicakkhukā katā.
Jālasañchannāti sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu, tannissitesu
ca dhammesu atītādivasena anekabhedabhinnesu heṭṭhupariyavasena aparāparaṃ uppattiyā
antogadhānaṃ anatthāvahato ca jālabhūtāya taṇhāya sukhumacchiddena jālena
parivuto viya udakarahado sañchannā paliguṇṭhitā ajjhotthaṭā. Taṇhāchadanachāditāti
taṇhāsaṅkhātena chadanena sevālapaṇakena viya udakaṃ chāditā, paṭicchannā
pihitāti attho. Padadvayenāpi kāmacchandanīvaraṇena nivāritaṃ kusalacittācārataṃ
dasseti.
    Pamattabandhunā baddhāti kilesamārena devaputtamārena ca baddhā. Yadaggena
hi kilesamārena baddhā, tadaggena devaputtamārenapi baddhā nāma honti.
Vuttañhetaṃ:-
               "antalikkhacaro pāso       yvāyaṃ carati mānaso
                tena taṃ bādhayissāmi       na me samaṇa mokkhasī"ti. 1-
Namuci kaṇho pamattabandhūti tīṇi mārassa nāmāni. Devaputtamāropi hi kilesamāro
viya anatthena pamatte satte bandhatīti pamattabandhu. "pamattā bandhane
baddhā"tipi 2- paṭhanti. Tattha bandhaneti kāmaguṇabandhaneti attho. Baddhāti
niyamitā. Yathā kiṃ? macchāva kumināmukhe yathā nāma macchabandhakena oḍḍitassa
kuminassa mukhe paviṭṭhā macchā tena baddhā hutvā maraṇaṃ enti pāpuṇanti,
evameva mārena oḍḍitena kāmaguṇabandhanena baddhā ime sattā jarāmaraṇamanventi.
Vaccho khīrapakova mātaraṃ yathā khīrapāyī taruṇavaccho attano mātaraṃ anveti
@Footnote: 1 vi. mahā. 4/33/28, saṃ.sa. 15/151/135  2 Sī.,Ma. pamattabandhane baddhātipi
Anugacchati, na aññaṃ. Evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā
maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 392-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8775              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8775              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3823              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4119              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]