ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        3. Paṭhamasattasuttavaṇṇanā
    [63] Tatiye kāmesūti vatthukāmesu. Ativelanti velaṃ atikkamitvā. Sattāti
ayonisomanasikārabahulatāya vijjamānampi ādīnavaṃ anoloketvā assādameva
saritvā sajjanavasena sattā, āsattā laggāti attho. Rattāti vatthaṃ viya
raṅgajātena cittassa vipariṇāmakaraṇena chandarāgena rattā sārattā. Giddhāti
abhikaṅkhanasabhāvena abhijjhanena giddhā gedhaṃ āpannā. Gadhitāti rāgamucchitā
viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya
anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhopannāti anaññasādhāraṇe viya
katvā gilitvā pariniṭṭhapetvā ṭhitā. Sammattakajātāti kāmesu pātabyataṃ
āpajjantā appasukhavedanāya sammattakā suṭṭhu mattakā jātā.
@Footnote: 1 khu.dha. 25/341/75  2 khu. mahā. 29/14/9 (syā), abhi.saṅ. 34/1236/283
@3 cha.Ma. kilesavaṭṭābhāvato
"sammodakajātā"tipi pāṭho, jātasammodanā uppannapahaṃsāti attho. Sabbehipi padehi
tesaṃ taṇhādhipannataṃyeva vadati. Ettha ca paṭhamaṃ "kāmesū"ti vatvā punapi
"kāmesū"ti vacanaṃ tesaṃ sattānaṃ tadadhimuttidīpanatthaṃ. Tena sabbiriyāpathesu
kāmaguṇasamaṅgino hutvā tadā vihariṃsūti dasseti.
    Tasmiṃ hi samaye ṭhapetvā ariyasāvake sabbe sāvatthivāsino ussavaṃ
ghosetvā yathāvibhavaṃ āpānabhūmiṃ 1- sajjetvā bhuñjantā pivantā āvi ceva raho
ca kāme paribhuñjantā indriyāni paricārentā kāmesu pātabyataṃ āpajjiṃsu.
Bhikkhū sāvatthiyaṃ piṇḍāya carantā tattha tattha gehe ārāmuyyānādīsu ca
manusse ussavaṃ ghosetvā kāmaninne tathā paṭipajjante disvā "vihāraṃ
gantvā saṇhasukhumaṃ dhammaṃ labhissāmā"ti bhagavato etamatthaṃ ārocesuṃ. Tena
vuttaṃ "atha kho sambahulā bhikkhū .pe. Kāmesu viharantī"ti.
    Etamatthaṃ viditvāti etaṃ tesaṃ manussānaṃ āpānabhūmiramaṇīyesu mahāpariḷāhesu
anekānatthānubandhesu ghorāsayhakaṭukapphalesu kāmesu anādīnavadassitaṃ
sabbākārato viditvā kāmānañceva kilesānañca ādīnavavibhāvanaṃ imaṃ udānaṃ
udānesi.
    Tattha kāmesu sattāti vatthukāmesu kilesakāmena rattā mattā sattā
visattā laggā laggitā saṃyuttā. Kāmasaṅgasattāti tāyeva kāmasattiyā vatthukāmesu
rāgasaṅgena ceva diṭṭhimānadosaavijjāsaṅgehi ca sattā āsattā. Saṃyojane
vajjamapassamānāti kammavaṭṭaṃ vipākavaṭṭena, bhavādike vā bhavantarādīhi, satte
vā dukkhehi saṃyojanato bandhanato saṃyojananāmake kāmarāgādikilesajāte
saṃyojanīyesu dhammesu assādānupassitāya vaṭṭadukkhamūlabhāvādikaṃ vajjaṃ dosaṃ
@Footnote: 1 Sī.,Ma. kīḷanabhūmiṃ
Ādīnavaṃ apassantā. Na hi jātu saṃyojanasaṅgasattā, oghaṃ tareyyuṃ vipulaṃ
mahantanti evaṃ ādīnavadassanābhāvena saṃyojanasabhāvesu saṅgesu, saṃyojanasaṅkhātehi
vā saṅgehi tesaṃ visayesu tebhūmakadhammesu sattā vipulavisayatāya anādikālatāya
ca vipulaṃ vitthiṇṇaṃ mahantañca kāmādioghaṃ, saṃsāroghameva vā na kadāci tareyyuṃ,
ekaṃseneva tassa oghassa pāraṃ na gaccheyyunti attho.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 390-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8734              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8734              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4100              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]