ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page386.

7. Cūḷavagga 1. Paṭhamalakuṇṭakabhaddiyasuttavaṇṇanā [61] Cūḷavaggassa paṭhame lakuṇṭakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā "lakuṇṭakabhaddiyo"ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto mahaddhano mahābhogo rūpena apāsādiko dubbaṇṇo duddasiko okoṭimako. So ekadivasaṃ satthari jetavane viharante upāsakehi saddhiṃ vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto sotāpattiphalaṃ pāpuṇi. Tadā sekkhā bhikkhū yebhuyyena āyasmantaṃ sāriputtaṃ upasaṅkamitvā uparimaggatthāya kammaṭṭhānaṃ yācanti, dhammadesanaṃ yācanti, pañhaṃ pucchanti. So tesaṃ adhippāyaṃ pūrento kammaṭṭhānaṃ ācikkhati, dhammaṃ deseti, pañhaṃ vissajjeti. Te ghaṭentā vāyamantā appekacce sakadāgāmiphalaṃ, appekacce anāgāmiphalaṃ, appekacce arahattaphalaṃ, 1- appekacce tisso vijjā, appekacce chaḷabhiññā appekacce catasso paṭisambhidā adhigacchanti. Te disvā lakuṇṭakabhaddiyopi sekkho samāno kālaṃ ñatvā attano cittakallatañca sallekhañca paccavekkhitvā 2- dhammasenāpatiṃ upasaṅkamitvā katapaṭisanthāro sammodamāno dhammadesanaṃ yāci. Sopissa ajjhāsayānurūpaṃ dhammaṃ 3- kathesi. Tena vuttaṃ "tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandassetī"tiādi. Tattha anekapariyāyenāti "itipi pañcakkhandhā aniccā, itipi dukkhā, itipi anattā"ti evaṃ anekehi kāraṇehi. Dhammiyā kathāyāti pañcannaṃ @Footnote: 1 cha.Ma. arahattaṃ 2 Sī.,ka. sallakkhetvā 3 cha.Ma. ajjhāsayassa anurūpaṃ kathaṃ

--------------------------------------------------------------------------------------------- page387.

Upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammiyā kathāya. Sandassetīti tāniyeva aniccādīni lakkhaṇāni udayabbayādike ca sammā dasseti, hatthena gahetvā viya paccakkhato dasseti. Samādapetīti tattha lakkhaṇārammaṇikavipassanaṃ sammā ādapeti, yathā vīthipaṭipannā hutvā pavattati, evaṃ gaṇhāpeti. Samuttejetīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu 1- upaṭṭhahantesu yathākālaṃ paggahaniggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanaṃ majjhimaṃ vīthiṃ otāretvā yathā vipassanāñāṇaṃ sūraṃ pasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejeti, visadāpanavasena 2- vodapeti. Sampahaṃsetīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena ceva upariladdhabbabhāvanābalena ca cittaṃ sammā pahaṃseti, laddhassādavasena vā suṭṭhu toseti. Anupādāya āsavehi cittaṃ vimuccīti yathā yathā dhammasenāpati dhammaṃ deseti, tathā tathā tathalakkhaṇaṃ 3- vipassantassa therassa ca desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripākaṃ gatattā desanānusārena ñāṇe 4- anuppavattante 5- kāmāsavādīsu kañci āsavaṃ aggahetvā maggapaṭipāṭiyāva anavasesato cittaṃ vimucci. Arahattaphalaṃ sacchākāsīti attho. Etamatthaṃ viditvāti etaṃ āyasmato lakuṇṭakabhaddiyassa aññārādhanasaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha uddhanti rūpadhātuyā ca arūpadhātuyā ca. Adhoti kāmadhātuyā. Sabbadhīti sabbasmimpi saṅkhāragate. Vippamuttoti pubbabhāge vikkhambhanavimuttiyā aparabhāge samucchedapaṭippassaddhivimuttīhi sabbappakārena vimutto. Ettha ca uddhaṃ vippamuttoti etena pañcuddhambhāgiyasaṃyojanappahānaṃ dasseti. Adho vippamuttoti etena pañcorambhāgiyasaṃyojanappahānaṃ. Sabbadhi vippamuttoti etena @Footnote: 1 Sī. udayabbayesu 2 ka. nisādanavasena 3 ka. yathālakkhaṇaṃ @4 ka. ñāṇaṃ 5 ka. pacattentassa

--------------------------------------------------------------------------------------------- page388.

Avasiṭṭhasabbākusalappahānaṃ dasseti. Atha vā uddhanti anāgatakālaggahaṇaṃ. Adhoti atītakālaggahaṇaṃ. Ubhayaggahaṇeneva tadubhayapaṭisaṃyuttattā paccuppanno addhā gahito hoti, tattha anāgatakālaggahaṇena anāgatakkhandhāyatanadhātuyo gahitā. Sesapadesupi eseva nayo. Sabbadhīti kāmabhedādike sabbasmiṃ bhave. Idaṃ vuttaṃ hoti:- anāgato atīto paccuppannoti evaṃ tiyaddhasaṅgahite sabbasmiṃ bhave vippamuttoti. Ayamahamasmīti anānupassīti yo evaṃ vippamutto, so rūpavedanādīsu "ayaṃ nāma dhammo ahamasmī"ti diṭṭhimānamaññanāvasena evaṃ nānupassati. Tassa tathā dassane kāraṇaṃ natthīti adhippāyo. Atha vā ayamahamasmīti anānupassīti idaṃ yathāvuttāya vimuttiyā adhigamupāyadīpanaṃ. Tiyaddhasaṅgahite tebhūmakasaṅkhāre "etaṃ mama, esohamasmi, eso me attā"ti 1- pavattanasabhāvāya maññanāya anadhiṭṭhānaṃ katvā "netaṃ mama, nesohamasmi, na me so attā"ti 1- evaṃ uppajjamānā yā pubbabhāgavuṭṭhānagāminī vipassanā, sā vimuttiyā padaṭṭhānaṃ. Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyāti evaṃ dasahi saṃyojanehi sabbākusalehi ca sabbathā vimutto arahā ariyamaggādigamanato pubbe supinantepi atiṇṇapubbaṃ kāmogho bhavogho diṭṭhogho avijjoghoti imaṃ catubbidhaṃ oghaṃ, saṃsāramahoghameva vā apunabbhavāya anupādisesanibbānāya udatāri uttiṇṇo, uttaritvā pāre ṭhitoti attho. Paṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8632&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8632&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3770              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4067              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4067              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]