ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                      9. Upātidhāvantisuttavaṇṇanā
    [59] Navame rattandhakāratimisāyanti rattiyaṃ andhakāre mahātimisāyaṃ.
Rattipi hi andhakāravirahitā hoti, yā puṇṇamāya ratti juṇhobhāsitā. Andhakāropi
"timisā"ti na vattabbo hoti abbhamahikādiupakkilesavirahite deve. Mahandhakāro
hi "timisā"ti vuccati. Ayampana amāvasī ratti devo ca meghapaṭalasañchanno.
Tena vuttaṃ "rattandhakāratimisāyanti rattiyā andhakāre mahātimisāyan"ti.
Abbhokāseti appaṭicchanne okāse vihāraṅgaṇe. Telappadīpesu jhāyamānesūti
telappajjotesu jalamānesu.
@Footnote: 1 Sī. maggaphale
    Nanu ca bhagavato byāmappabhā pakatiyā byāmamattappadesaṃ abhibyāpetvā
candimasūriyālokaṃ abhibhavitvā ghanabahalaṃ buddhālokaṃ vissajjentī andhakāraṃ
vidhamitvā tiṭṭhati, kāyappabhāpi nīlapītādivasena chabbaṇṇā ghanabuddharaṃsiyo 1-
vissajjetvā pakatiyāva samantato asītihatthappadesaṃ obhāsentī tiṭṭhati, evaṃ
buddhālokeneva ekobhāsabhūte bhagavato nisinnokāse padīpakaraṇakiccaṃ natthīti?
saccaṃ natthi, tathāpi puññatthikā upāsakā bhagavato bhikkhusaṃghassa ca pūjākaraṇatthaṃ
devasikaṃ telappadīpaṃ upaṭṭhapenti. Tathā hi vuttaṃ sāmaññaphalepi "ete maṇḍalamāle
dīpā jhāyantī"ti. 2- "rattandhakāratimisāyan"ti idampi tassā rattiyā
sabhāvakittanatthaṃ vuttaṃ, na pana bhagavato nisinnokāsassa andhakārabhāvato.
Pūjākaraṇatthameva hi tadāpi upāsakehi padīpā kāritā.
    Tasmiṃ hi divase sāvatthivāsino bahū upāsakā pātova sarīrapaṭijagganaṃ
katvā vihāraṃ gantvā uposathaṅgāni samādiyitvā buddhappamukhaṃ bhikkhusaṃghaṃ
nimantetvā nagaraṃ pavisitvā mahādānāni pavattetvā bhagavantaṃ bhikkhusaṃghañca
anugantvā nivattitvā attano attano gehāni gantvā sayampi paribhuñjitvā
suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā vihāraṃ gantvā bhagavantaṃ
pūjetvā keci manobhāvanīye bhikkhū payirupāsantā keci yonisomanasikarontā
divasabhāgaṃ vītināmesuṃ. Te sāyaṇhasamaye bhagavato santike dhammaṃ sutvā
satthari dhammasabhāmaṇḍapato paṭṭhāya gandhakuṭisamīpe ajjhokāse paññattavarabuddhāsane
nisinne, bhikkhusaṃghe ca bhagavantaṃ upasaṅkamitvā payirupāsante
uposathavisodhanatthañceva yonisomanasikāraparibrūhanatthañca nagaraṃ agantvā
vihāreyeva vasitukāmā ohīyiṃsu. Atha te bhagavato bhikkhusaṃghassa ca pūjākaraṇatthaṃ
bahū telappadīpe āropetvā satthāraṃ upasaṅkamitvā vanditvā bhikkhusaṃghassa ca
@Footnote: 1 cha.Ma. chabbaṇṇaghanabuddharasmiyo  2 dī.Sī. 9/159/50
Añjaliṃ katvā bhikkhūnaṃ pariyante nisinnā kathaṃ samuṭṭhāpesuṃ "bhante ime
titthiyā nānāvidhāni diṭṭhigatāni abhinivissa voharanti, 1- tathā voharantā ca
kadāci sassataṃ, kadāci asassataṃ, ucchedādīsu aññataranti ekasmiṃyeva aṭṭhatvā
navanavāni diṭṭhigatāni `idameva saccaṃ moghamaññan'ti paggayha tiṭṭhanti
ummattakasadisā, tesaṃ tathā abhiniviṭṭhānaṃ kā gati, ko abhisamparāyo"ti.
Tena ca samayena bahū paṭaṅgapāṇakā patantā patantā tesu telappadīpesu
nipatanti. Tena vuttaṃ "tena kho pana samayena sambahulā adhipātakā"tiādi.
    Tattha adhipātakāti paṭaṅgapāṇakā ye "salabhā"tipi vuccanti. Te hi
dīpasikhaṃ adhipatanato "adhipātakā"ti adhippetā. Āpātaparipātanti āpātaṃ
paripātaṃ, āpatitvā āpatitvā paripatitvā paripatitvā, abhimukhapātañceva
paribbhamitvā pātañca katvāti attho. "āpāthe paripātan"ti keci paṭhanti,
āpāthe padīpassa attano āpāthagamane sati paripatitvā paripatitvāti attho.
Anayanti avuḍḍhiṃ dukkhaṃ. Byasananti vināsaṃ. Purimapadena hi maraṇamattaṃ dukkhaṃ,
pacchimapadena maraṇaṃ tesaṃ dīpeti. Tattha keci pāṇakā saha patanena mariṃsu,
keci maraṇamattaṃ dukkhaṃ āpajjiṃsu.
    Etamatthaṃ viditvāti etaṃ adhipātakapāṇakānaṃ attahitaṃ ajānantānaṃ
attupakkamavasena niratthakabyasanāpattiṃ viditvā tesaṃ viya diṭṭhigatikānaṃ
diṭṭhābhinivesena anayabyasanāpattidīpakaṃ imaṃ udānaṃ udānesi.
    Tattha upātidhāvanti na sāramentīti sīlasamādhipaññāvimuttiādibhedaṃ sāraṃ
na enti, catusaccābhisamayavasena na adhigacchanti. Tasmimpana saupāye sāre
@Footnote: 1  Sī. voharantā caranti
Tiṭṭhanteyeva vimuttābhilāsāya taṃ upentā viya hutvāpi diṭṭhivipallāsena
atidhāvanti atikkamitvā gacchanti, pañcupādānakkhandhe "niccaṃ subhaṃ sukhaṃ attā"ti
abhinivisitvā gaṇhantāti attho. Navaṃ navaṃ bandhanaṃ brūhayantīti tathā gaṇhantā
ca taṇhādiṭṭhisaṅkhātaṃ navaṃ navaṃ bandhanaṃ brūhayanti vaḍḍhayanti. Patanti
pajjotamivādhipātakā, diṭṭhe sute itiheke niviṭṭhāti evaṃ taṇhādiṭṭhibandhanehi
baddhattā eke samaṇabrāhmaṇā diṭṭhe attanā cakkhuviññāṇena diṭṭhidassaneneva
vā diṭṭhe anussavūpalabbhamatteneva ca sute "itiha ekantato evametan"ti
niviṭṭhā diṭṭhābhinivesena "sassatan"tiādinā abhiniviṭṭhā. Ekantahitaṃ vā
nissaraṇaṃ ajānantā rāgādīhi ekādasahi aggīhi ādittabhavattayasaṅkhātaṃ
aṅgārakāsuṃyeva ime viya adhipātakā imaṃ pajjotaṃ patanti, na tato sīsaṃ
ukkhipituṃ sakkontīti attho.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 379-382. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8502              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8502              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3720              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4012              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]