ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         8. Gaṇikāsuttavaṇṇanā
    [58] Aṭṭhame dve pūgāti dve gaṇā. Aññatarissā gaṇikāyāti
aññatarāya nagarasobhiniyā. Sārattāti suṭṭhu rattā. Paṭibaddhacittāti kilesavasena
baddhacittā. Rājagahe kira ekasmiṃ chaṇadivase bahū dhuttapurisā gaṇabandhanena
vicarantā ekamekassa ekamekaṃ vesiṃ ānetvā uyyānaṃ pavisitvā chaṇakīḷaṃ
kīḷiṃsu. Tato parampi dve tayo chaṇadivase taṃ taṃyeva vesiṃ ānetvā chaṇakīḷaṃ
kīḷiṃsu. Athāparasmiṃ chaṇadivase aññepi dhuttā tatheva chaṇakīḷaṃ kīḷitukāmā
vesiyo ānentā purimadhuttehi pubbe ānītaṃ ekaṃ vesiṃ ānenti. Itare
taṃ disvā "ayaṃ amhākaṃ pariggaho"ti āhaṃsu. Tepi tatheva āhaṃsu. Evaṃ "amhākaṃ
pariggaho, amhākaṃ pariggaho"ti kalahaṃ vaḍḍhetvā pāṇippahārādīni akaṃsu.
Tena vuttaṃ "tena kho pana samayena rājagahe dve pūgā"tiādi. Tattha
upakkamantīti paharanti. Maraṇampi nigacchantīti balavūpakkamehi maraṇaṃ upagacchanti,
itarepi maraṇamattaṃ maraṇappamāṇaṃ dukkhaṃ pāpuṇanti.
    Etamatthaṃ viditvāti etaṃ kāmesu gedhaṃ vivādamūlaṃ sabbānatthamūlanti
sabbākārato viditvā. Imaṃ udānanti antadvaye ca majjhimāya paṭipattiyā
ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha yañca pattanti yaṃ rūpādipañcakāmaguṇajātaṃ pattaṃ "natthi kāmesu
doso"ti diṭṭhiṃ purakkhatvā vā apurakkhatvā vā etarahi laddhaṃ anubhuyyamānaṃ

--------------------------------------------------------------------------------------------- page376.

Yañca pattabbanti yañca kāmaguṇajātameva "bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, paṭisevitabbā kāmā, yo kāme paribhuñjati, so lokaṃ vaḍḍheti, yo lokaṃ vaḍḍheti, so bahuṃ puññaṃ pasavatī"ti diṭṭhiṃ upanissāya taṃ anissajjitvā katena kammunā anāgate pattabbaṃ anubhavitabbañca ubhayametaṃ rajānukiṇṇanti etaṃ ubhayaṃ pattaṃ pattabbañca rāgarajādīhi anukiṇṇaṃ. Sampatte hi vatthukāme anubhavanto rāgarajena vokiṇṇo hoti, tattha pana saṅkiliṭṭhacittassa phale āyatiṃ āpanne domanassuppattiyā dosarajena vokiṇṇo hoti, ubhayatthāpi moharajena vokiṇṇo hoti, kassa panetaṃ rajānukiṇṇanti āha āturassānusikkhato"ti kāmapatthanāvasena kilesāturassa, tassa ca phalena dukkhāturassa ca ubhayatthāpi paṭikārābhilāsāya 1- kilesaphale anusikkhato. Tathā yañca pattanti yaṃ acelakavattādivasena pattaṃ 2- attaparitāpanaṃ. Yañca pattabbanti yaṃ micchādiṭṭhikammasamādānahetu apāyesu pattabbaṃ phalaṃ. Ubhayametaṃ rajānukiṇṇanti tadubhayaṃ dukkharajānukiṇṇaṃ. Āturassāti kāyakilamathena dukkhāturassa. Anusikkhatoti micchādiṭṭhiṃ, tassā samādāyake puggale ca anusikkhato. Ye ca sikkhāsārāti ye hi yathā samādinnaṃ sīlabbatādisaṅkhātaṃ sikkhaṃ sārato gahetvā "iminā saṃsāre suddhī"ti kathitā. Tenāha sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārāti. Tattha yaṃ "na karomī"ti oramati, taṃ sīlaṃ, visabhojanakicchācaraṇādikaṃ vataṃ, sākabhakkhatādijīvikā jīvitaṃ, methunavirati brahmacariyaṃ, etesaṃ anutiṭṭhanaṃ upaṭṭhānaṃ, bhūtapīṭhakaparibhaṇḍādivasena 3- khandhadevasivādiparicaraṇaṃ vā upaṭṭhānaṃ, evametehi yathāvuttehi sīlādīhi saṃsārasuddhi hotīti tāni sārato gahetvā ṭhitā samaṇabrāhmaṇā sikkhāsārā sīlabbatajīvitabrahmacariyaṃ @Footnote: 1 Sī. phātikaraṇābhilāsāya 2 Sī. āturapattaṃ 3 cha.Ma. bhūtapiṇḍakaparibhaṇḍādivasena

--------------------------------------------------------------------------------------------- page377.

"upaṭṭhānasārā"ti veditabbā. Ayameko antoti ayaṃ sīlabbataparāmāsavasena attakilamathānuyogasaṅkhāto majjhimāya paṭipattiyā uppathabhūto lāmakaṭṭhena ca eko anto. Ayaṃ dutiyo antoti ayaṃ kāmasukhallikānuyogo kāmesu pātabyatāpattisaṅkhāto dutiyo vuttanayena anto. Iccete ubho antāti kāmasukhallikānuyogo attakilamathānuyogo ca iti ete ubho antā. Te ca kho etarahi patte, āyatiṃ pattabbe ca kilesadukkharajānukiṇṇe kāmaguṇe attaparittāpane ca allīnehi kilesadukkhāturānaṃ anusikkhantehi, sayañca kilesadukkhāturehi paṭipajjitabbattā lāmakā uppathabhūtā cāti antā. Kaṭasivaḍḍhanāti andhaputhujjanehi abhikaṅkhitabbaṭṭhena kaṭasisaṅkhātānaṃ taṇhāavijjānaṃ abhivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhentīti tā pana kaṭasiyo nānappakāraṃ diṭṭhiṃ vaḍḍhenti. Vatthukāmesu assādānupassino hi te pajahituṃ asakkontassa taṇhāavijjāsahakārīkāraṇaṃ labhitvā "natthi dinnan"tiādinā 1- natthikadiṭṭhiṃ akiriyadiṭṭhi ahetukadiṭṭhiñca gaṇhāpenti, attaparittāpanaṃ anuyuttassa pana avijjātaṇhāsahakārīkāraṇaṃ labhitvā "sīlena suddhi vatena suddhī"tiādinā 2- attasuddhiabhilāsena sīlabbataparāmāsadiṭṭhiṃ gaṇhāpenti. Sakkāyadiṭṭhiyā pana tesaṃ paccayabhāvo pākaṭoyeva. Evaṃ antadvayūpanissayena taṇhāavijjānaṃ diṭṭhivaḍḍhakatā veditabbā. Keci pana "kaṭasīti pañcannaṃ khandhānaṃ adhivacanan"ti vadanti. Tesaṃ yadaggena tato antadvayato saṃsārasuddhi na hoti, tadaggena te upādānakkhandhe abhivaḍḍhetīti adhippāyo. Apare pana "kaṭasivaḍḍhanā"ti padassa "aparāparaṃ jarāmaraṇehi sivatthikavaḍḍhanā"ti atthaṃ vadanti. Tehipi antadvayassa saṃsārasuddhihetubhāvābhāvoyeva vutto, kaṭasiyā pana diṭṭhivaḍḍhanakāraṇabhāvo vattabbo. @Footnote: 1 abhi. saṅ. 34/1221/279, abhi.vi. 35/938/457 @2 abhi. saṅ. 34/1222/280, abhi.vi. 35/938458/

--------------------------------------------------------------------------------------------- page378.

Ete te ubho ante anabhiññāyāti te ete yathāvutte ubhopi ante ajānitvā "ime antā te ca evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā"ti evaṃ ajānanahetu ajānanakāraṇā. "paññāya cassa disvā āsavā parikkhīṇā"tiādīsu 1- viyassa hetuatthatā daṭṭhabbā. Olīyanti eketi eke kāmasukhānuyogavasena saṅkocaṃ āpajjanti. Atidhāvanti eketi eke attakilamathānuyogavasena atikkamanti. Kāmasukhamanuyuttā hi vīriyassa akaraṇato kosajjavasena sammāpaṭipattito saṅkocaṃ āpannattā olīyanti nāma, attaparittāpanamanuyuttā pana kosajjaṃ pahāya anupāyena vīriyārambhaṃ karontā sammāpaṭipattiyā atikkamanato atidhāvanti nāma, tadubhayampana tattha ādīnavādassanato. Tena vuttaṃ "ubho ante anabhiññāya olīyanti eke atidhāvanti eke"ti. Tattha taṇhābhinandanavasena olīyanti, diṭṭhābhinandanavasena atidhāvantīti veditabbaṃ. Atha vā sassatābhinivesavasena olīyanti eke, ucchedābhinivesavasena atidhāvanti eke. Gosīlādivasena hi attaparittāpanamanuyuttā ekacce "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā, tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī"ti sassatadassanaṃ abhinivisantā saṃsāre olīyanti nāma, kāmasukhamanuyuttā pana ekacce yaṅkiñci katvā indriyāni santappetukāmā lokāyatikā viya tadanuguṇaṃ ucchedadassanaṃ abhinivisantā anupāyena vaṭṭupacchedassa pariyesanato atidhāvanti nāma. Evaṃ sassatucchedavasenapi olīyanātidhāvanāni veditabbāni. Ye ca kho te abhiññāyāti ye ca kho pana ariyapuggalā te yathāvutte ubho ante "ime antā evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā"ti @Footnote: 1 abhi.pu. 36/204/189, aṅ. navaka. 23/246(42)/472 (syā)

--------------------------------------------------------------------------------------------- page379.

Abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti tena antadvayappahānena "mama idaṃ antadvayappahānaṃ ahaṃ antadvayaṃ pahāsiṃ, iminā antadvayappahānena seyyo"tiādinā taṇhādiṭṭhimānamaññanāvasena na amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale 1- ṭhite ariyapuggale sandhāya "tatra ca nāhesuṃ, tena ca nāmaññiṃsū"ti atītakālavasena ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā, tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo apaññattikabhāvameva gacchatīti attho. Aṭṭhamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 375-379. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8402&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8402&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3983              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3983              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]