ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         8. Gaṇikāsuttavaṇṇanā
    [58] Aṭṭhame dve pūgāti dve gaṇā. Aññatarissā gaṇikāyāti
aññatarāya nagarasobhiniyā. Sārattāti suṭṭhu rattā. Paṭibaddhacittāti kilesavasena
baddhacittā. Rājagahe kira ekasmiṃ chaṇadivase bahū dhuttapurisā gaṇabandhanena
vicarantā ekamekassa ekamekaṃ vesiṃ ānetvā uyyānaṃ pavisitvā chaṇakīḷaṃ
kīḷiṃsu. Tato parampi dve tayo chaṇadivase taṃ taṃyeva vesiṃ ānetvā chaṇakīḷaṃ
kīḷiṃsu. Athāparasmiṃ chaṇadivase aññepi dhuttā tatheva chaṇakīḷaṃ kīḷitukāmā
vesiyo ānentā purimadhuttehi pubbe ānītaṃ ekaṃ vesiṃ ānenti. Itare
taṃ disvā "ayaṃ amhākaṃ pariggaho"ti āhaṃsu. Tepi tatheva āhaṃsu. Evaṃ "amhākaṃ
pariggaho, amhākaṃ pariggaho"ti kalahaṃ vaḍḍhetvā pāṇippahārādīni akaṃsu.
Tena vuttaṃ "tena kho pana samayena rājagahe dve pūgā"tiādi. Tattha
upakkamantīti paharanti. Maraṇampi nigacchantīti balavūpakkamehi maraṇaṃ upagacchanti,
itarepi maraṇamattaṃ maraṇappamāṇaṃ dukkhaṃ pāpuṇanti.
    Etamatthaṃ viditvāti etaṃ kāmesu gedhaṃ vivādamūlaṃ sabbānatthamūlanti
sabbākārato viditvā. Imaṃ udānanti antadvaye ca majjhimāya paṭipattiyā
ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha yañca pattanti yaṃ rūpādipañcakāmaguṇajātaṃ pattaṃ "natthi kāmesu
doso"ti diṭṭhiṃ purakkhatvā vā apurakkhatvā vā etarahi laddhaṃ anubhuyyamānaṃ
Yañca pattabbanti yañca kāmaguṇajātameva "bhuñjitabbā kāmā, paribhuñjitabbā
kāmā, āsevitabbā kāmā, paṭisevitabbā kāmā, yo kāme paribhuñjati, so
lokaṃ vaḍḍheti, yo lokaṃ vaḍḍheti, so bahuṃ puññaṃ pasavatī"ti diṭṭhiṃ upanissāya
taṃ anissajjitvā katena kammunā anāgate pattabbaṃ anubhavitabbañca ubhayametaṃ
rajānukiṇṇanti etaṃ ubhayaṃ pattaṃ pattabbañca rāgarajādīhi anukiṇṇaṃ. Sampatte
hi vatthukāme anubhavanto rāgarajena vokiṇṇo hoti, tattha pana saṅkiliṭṭhacittassa
phale āyatiṃ āpanne domanassuppattiyā dosarajena vokiṇṇo hoti,
ubhayatthāpi moharajena vokiṇṇo hoti, kassa panetaṃ rajānukiṇṇanti āha
āturassānusikkhato"ti kāmapatthanāvasena kilesāturassa, tassa ca phalena dukkhāturassa
ca ubhayatthāpi paṭikārābhilāsāya 1- kilesaphale anusikkhato.
    Tathā yañca pattanti yaṃ acelakavattādivasena pattaṃ 2- attaparitāpanaṃ.
Yañca pattabbanti yaṃ micchādiṭṭhikammasamādānahetu apāyesu pattabbaṃ phalaṃ.
Ubhayametaṃ rajānukiṇṇanti tadubhayaṃ dukkharajānukiṇṇaṃ. Āturassāti kāyakilamathena
dukkhāturassa. Anusikkhatoti micchādiṭṭhiṃ, tassā samādāyake puggale ca anusikkhato.
    Ye ca sikkhāsārāti ye hi yathā samādinnaṃ sīlabbatādisaṅkhātaṃ sikkhaṃ
sārato gahetvā "iminā saṃsāre suddhī"ti kathitā. Tenāha sīlabbataṃ jīvitaṃ
brahmacariyaṃ upaṭṭhānasārāti. Tattha yaṃ "na karomī"ti oramati, taṃ sīlaṃ,
visabhojanakicchācaraṇādikaṃ vataṃ, sākabhakkhatādijīvikā jīvitaṃ, methunavirati brahmacariyaṃ,
etesaṃ anutiṭṭhanaṃ upaṭṭhānaṃ, bhūtapīṭhakaparibhaṇḍādivasena 3- khandhadevasivādiparicaraṇaṃ
vā upaṭṭhānaṃ, evametehi yathāvuttehi sīlādīhi saṃsārasuddhi hotīti tāni
sārato gahetvā ṭhitā samaṇabrāhmaṇā sikkhāsārā sīlabbatajīvitabrahmacariyaṃ
@Footnote: 1 Sī. phātikaraṇābhilāsāya  2 Sī. āturapattaṃ  3 cha.Ma. bhūtapiṇḍakaparibhaṇḍādivasena
"upaṭṭhānasārā"ti veditabbā. Ayameko antoti ayaṃ sīlabbataparāmāsavasena
attakilamathānuyogasaṅkhāto majjhimāya paṭipattiyā uppathabhūto lāmakaṭṭhena ca
eko anto. Ayaṃ dutiyo antoti ayaṃ kāmasukhallikānuyogo kāmesu
pātabyatāpattisaṅkhāto dutiyo vuttanayena anto.
    Iccete ubho antāti kāmasukhallikānuyogo attakilamathānuyogo ca iti
ete ubho antā. Te ca kho etarahi patte, āyatiṃ pattabbe ca
kilesadukkharajānukiṇṇe kāmaguṇe attaparittāpane ca allīnehi kilesadukkhāturānaṃ
anusikkhantehi, sayañca kilesadukkhāturehi paṭipajjitabbattā lāmakā uppathabhūtā
cāti antā. Kaṭasivaḍḍhanāti andhaputhujjanehi abhikaṅkhitabbaṭṭhena kaṭasisaṅkhātānaṃ
taṇhāavijjānaṃ abhivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhentīti tā pana kaṭasiyo nānappakāraṃ
diṭṭhiṃ vaḍḍhenti. Vatthukāmesu assādānupassino hi te pajahituṃ asakkontassa
taṇhāavijjāsahakārīkāraṇaṃ labhitvā "natthi dinnan"tiādinā 1- natthikadiṭṭhiṃ
akiriyadiṭṭhi ahetukadiṭṭhiñca gaṇhāpenti, attaparittāpanaṃ anuyuttassa
pana avijjātaṇhāsahakārīkāraṇaṃ labhitvā "sīlena suddhi vatena suddhī"tiādinā 2-
attasuddhiabhilāsena sīlabbataparāmāsadiṭṭhiṃ gaṇhāpenti. Sakkāyadiṭṭhiyā pana
tesaṃ paccayabhāvo pākaṭoyeva. Evaṃ antadvayūpanissayena taṇhāavijjānaṃ
diṭṭhivaḍḍhakatā veditabbā. Keci pana "kaṭasīti pañcannaṃ khandhānaṃ adhivacanan"ti
vadanti. Tesaṃ yadaggena tato antadvayato saṃsārasuddhi na hoti, tadaggena te
upādānakkhandhe abhivaḍḍhetīti adhippāyo. Apare pana "kaṭasivaḍḍhanā"ti padassa
"aparāparaṃ jarāmaraṇehi sivatthikavaḍḍhanā"ti atthaṃ vadanti. Tehipi antadvayassa
saṃsārasuddhihetubhāvābhāvoyeva vutto, kaṭasiyā pana diṭṭhivaḍḍhanakāraṇabhāvo vattabbo.
@Footnote: 1 abhi. saṅ. 34/1221/279, abhi.vi. 35/938/457
@2 abhi. saṅ. 34/1222/280, abhi.vi. 35/938458/
    Ete te ubho ante anabhiññāyāti te ete yathāvutte ubhopi
ante ajānitvā "ime antā te ca evaṃgahitā evaṃanuṭṭhitā evaṃgatikā
evaṃabhisamparāyā"ti evaṃ ajānanahetu ajānanakāraṇā. "paññāya cassa disvā
āsavā parikkhīṇā"tiādīsu 1- viyassa hetuatthatā daṭṭhabbā. Olīyanti eketi
eke kāmasukhānuyogavasena saṅkocaṃ āpajjanti. Atidhāvanti eketi eke
attakilamathānuyogavasena atikkamanti. Kāmasukhamanuyuttā hi vīriyassa akaraṇato
kosajjavasena sammāpaṭipattito saṅkocaṃ āpannattā olīyanti nāma,
attaparittāpanamanuyuttā pana kosajjaṃ pahāya anupāyena vīriyārambhaṃ karontā
sammāpaṭipattiyā atikkamanato atidhāvanti nāma, tadubhayampana tattha ādīnavādassanato.
Tena vuttaṃ "ubho ante anabhiññāya olīyanti eke atidhāvanti eke"ti.
Tattha taṇhābhinandanavasena olīyanti, diṭṭhābhinandanavasena atidhāvantīti
veditabbaṃ.
    Atha vā sassatābhinivesavasena olīyanti eke, ucchedābhinivesavasena
atidhāvanti eke. Gosīlādivasena hi attaparittāpanamanuyuttā ekacce "imināhaṃ
sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vā, tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva
ṭhassāmī"ti sassatadassanaṃ abhinivisantā saṃsāre olīyanti nāma, kāmasukhamanuyuttā
pana ekacce yaṅkiñci katvā indriyāni santappetukāmā lokāyatikā viya
tadanuguṇaṃ ucchedadassanaṃ abhinivisantā anupāyena vaṭṭupacchedassa pariyesanato
atidhāvanti nāma. Evaṃ sassatucchedavasenapi olīyanātidhāvanāni veditabbāni.
    Ye ca kho te abhiññāyāti ye ca kho pana ariyapuggalā te yathāvutte
ubho ante "ime antā evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā"ti
@Footnote: 1 abhi.pu. 36/204/189, aṅ. navaka. 23/246(42)/472 (syā)
Abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ
sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ
antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti
tena antadvayappahānena "mama idaṃ antadvayappahānaṃ ahaṃ antadvayaṃ pahāsiṃ,
iminā antadvayappahānena seyyo"tiādinā taṇhādiṭṭhimānamaññanāvasena na
amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale 1- ṭhite
ariyapuggale sandhāya "tatra ca nāhesuṃ, tena ca nāmaññiṃsū"ti atītakālavasena
ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ
siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā,
tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi
paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo
apaññattikabhāvameva gacchatīti attho.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 375-379. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8402              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8402              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3983              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3983              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]