ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page369.

5. Dutiyanānātitthiyasuttavaṇṇanā [55] Pañcame sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ niccanti aññepi ca tathā gāhentā voharanti yathāha:- "rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attā ca loko ca sassato cāti attānañca lokañca paññapentī"ti. Atha vā attāti ahaṅkāravatthu, lokoti mamaṅkāravatthu yaṃ "attaniyan"ti vuccati. Attāti vā sayaṃ, lokoti paro. Attāti vā pañcasu upādānakkhandhesu eko khandho, itaro loko. Attāti vā saviññāṇako khandhasantāno, aviññāṇako loko. Evaṃ tantaṃ attāti ca lokoti ca yathādassanaṃ dvidhā gahetvā tadubhayaṃ "nicco dhuvo sassato"ti abhinivissa voharanti. Etena cattāro sassatavādā dassitā. Asassatoti sattapi ucchedavādā dassitā. Sassato ca asassato cāti ekacco attā ca loko ca sassato, ekacco asassatoti evaṃ sassato ca assato cāti attho. Atha vā sveva attā ca loko ca attagatidiṭṭhikānaṃ viya sassato ca asassato ca, siyā sassatoti evamettha attho veditabbo. Sabbathāpi iminā ekaccasassatavādo dassito. Neva sassato nāsassatoti iminā amarāvikkhepavādo dassito. Te hi sassatavāde asassatavāde ca dosaṃ disvā "neva sassato nāsassato attā ca loko cā"ti vikkhepaṃ karontā vivadanti. Sayaṅkatoti attanā kato. Yathā hi tesaṃ tesaṃ sattānaṃ attā ca attano dhammānudhammaṃ katvā sukhadukkhāni paṭisaṃvedeti, evaṃ attāva attānaṃ

--------------------------------------------------------------------------------------------- page370.

Tassa ca upabhogabhūtaṃ kiñcanapalibodhasaṅkhātaṃ lokañca karoti, abhinimminātīti attaladdhi viya ayampi tesaṃ laddhi. Paraṅkatoti parena kato, attato parena issarena vā purisena vā pajāpatinā vā kālena vā pakatiyā vā attā ca loko ca kato, nimmitoti attho. Sayaṅkato ca paraṅkato cāti yasmā attānañca lokañca nimminantā issarādayo na kevalaṃ sayameva nimminanti, atha kho tesaṃ tesaṃ sattānaṃ dhammādhammānaṃ sahakārīkāraṇaṃ labhitvāva, tasmā sayaṅkato ca paraṅkato ca attā ca loko cāti ekaccānaṃ laddhi. Asayaṅkāro aparaṅkāroti natthi etassa sayaṅkāroti asayaṅkāro, natthi etassa parakāroti aparakāro. Anunāsikāgamaṃ katvā vattaṃ "aparaṅkāro"ti. Ayaṃ ubhayattha dosaṃ disvā ubhayaṃ paṭikkhipati. Atha kathaṃ uppannoti āha adhiccasamuppannoti. Yadicchāya samuppanno kenaci kāraṇena vinā uppannoti adhiccasamuppannavādo dassito tena ahetukavādopi saṅgahito hoti. Idāni ye diṭṭhigatikā attānaṃ viya sukhadukkhampi tassa guṇabhūtaṃ kiñcanabhūtaṃ vā sassatādivasena abhinivissa voharanti, tesaṃ taṃ vādaṃ dassetuṃ "santeke samaṇabrāhmaṇā"tiādi vuttaṃ. Taṃ vuttanayameva. Etamatthaṃ viditvāti ettha pana idha jaccandhūpamāya anāgatattā taṃ hitvā heṭṭhā vuttanayeneva attho yojetabbo, tathā gāthāya. Tattha antarāva visīdanti, appatvāva tamogadhanti ayaṃ viseso. Tassattho:- evaṃ diṭṭhigatesu diṭṭhinissayesu āsajjamānā diṭṭhigatikā kāmoghādīnaṃ catunnaṃ oghānaṃ, saṃsāramahoghasseva vā antarāva vemajjhe eva yaṃ tesaṃ pārabhāvena patiṭṭhaṭṭhena vā ogadhasaṅkhātaṃ nibbānaṃ tadadhigamūpāyo vā ariyamaggo taṃ appatvāva anadhigantvāva visīdanti saṃsīdanti. Ogādhanti patiṭṭhahanti etena,

--------------------------------------------------------------------------------------------- page371.

Ettha vāti ogādho, ariyamaggo nibbānañca. Ogādhamevettha rassattaṃ katvā ogadhanti vuttaṃ. Taṃ ogadhaṃ tamogadhanti padavibhāgo. Pañcamasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 369-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3584              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3808              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]