ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                     5. Dutiyanānātitthiyasuttavaṇṇanā
    [55] Pañcame sassato attā ca loko cāti rūpādīsu aññataraṃ
attāti ca lokoti ca gahetvā taṃ sassataṃ niccanti aññepi ca tathā gāhentā
voharanti yathāha:-
           "rūpaṃ attā ceva loko ca sassato cāti attānañca
        lokañca paññapenti, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attā ca
        loko ca sassato cāti attānañca lokañca paññapentī"ti.
    Atha vā attāti ahaṅkāravatthu, lokoti mamaṅkāravatthu yaṃ "attaniyan"ti
vuccati. Attāti vā sayaṃ, lokoti paro. Attāti vā pañcasu upādānakkhandhesu
eko khandho, itaro loko. Attāti vā saviññāṇako khandhasantāno,
aviññāṇako loko. Evaṃ tantaṃ attāti ca lokoti ca yathādassanaṃ dvidhā
gahetvā tadubhayaṃ "nicco dhuvo sassato"ti abhinivissa voharanti. Etena cattāro
sassatavādā dassitā. Asassatoti sattapi ucchedavādā dassitā. Sassato ca
asassato cāti ekacco attā ca loko ca sassato, ekacco asassatoti
evaṃ sassato ca assato cāti attho. Atha vā sveva attā ca loko ca
attagatidiṭṭhikānaṃ viya sassato ca asassato ca, siyā sassatoti evamettha
attho veditabbo. Sabbathāpi iminā ekaccasassatavādo dassito. Neva sassato
nāsassatoti iminā amarāvikkhepavādo dassito. Te hi sassatavāde asassatavāde
ca dosaṃ disvā "neva sassato nāsassato attā ca loko cā"ti vikkhepaṃ
karontā vivadanti.
    Sayaṅkatoti attanā kato. Yathā hi tesaṃ tesaṃ sattānaṃ attā ca
attano dhammānudhammaṃ katvā sukhadukkhāni paṭisaṃvedeti, evaṃ attāva attānaṃ
Tassa ca upabhogabhūtaṃ kiñcanapalibodhasaṅkhātaṃ lokañca karoti, abhinimminātīti
attaladdhi viya ayampi tesaṃ laddhi. Paraṅkatoti parena kato, attato parena
issarena vā purisena vā pajāpatinā vā kālena vā pakatiyā vā attā ca
loko ca kato, nimmitoti attho. Sayaṅkato ca paraṅkato cāti yasmā attānañca
lokañca nimminantā issarādayo na kevalaṃ sayameva nimminanti, atha kho tesaṃ
tesaṃ sattānaṃ dhammādhammānaṃ sahakārīkāraṇaṃ labhitvāva, tasmā sayaṅkato ca
paraṅkato ca attā ca loko cāti ekaccānaṃ laddhi. Asayaṅkāro aparaṅkāroti
natthi etassa sayaṅkāroti asayaṅkāro, natthi etassa parakāroti aparakāro.
Anunāsikāgamaṃ katvā vattaṃ "aparaṅkāro"ti. Ayaṃ ubhayattha dosaṃ disvā ubhayaṃ
paṭikkhipati. Atha kathaṃ uppannoti āha adhiccasamuppannoti. Yadicchāya samuppanno
kenaci kāraṇena vinā uppannoti adhiccasamuppannavādo dassito tena
ahetukavādopi saṅgahito hoti.
    Idāni ye diṭṭhigatikā attānaṃ viya sukhadukkhampi tassa guṇabhūtaṃ kiñcanabhūtaṃ
vā sassatādivasena abhinivissa voharanti, tesaṃ taṃ vādaṃ dassetuṃ "santeke
samaṇabrāhmaṇā"tiādi vuttaṃ. Taṃ vuttanayameva.
    Etamatthaṃ viditvāti ettha pana idha jaccandhūpamāya anāgatattā taṃ hitvā
heṭṭhā vuttanayeneva attho yojetabbo, tathā gāthāya.
    Tattha antarāva visīdanti, appatvāva tamogadhanti ayaṃ viseso. Tassattho:-
evaṃ diṭṭhigatesu diṭṭhinissayesu āsajjamānā diṭṭhigatikā kāmoghādīnaṃ catunnaṃ
oghānaṃ, saṃsāramahoghasseva vā antarāva vemajjhe eva yaṃ tesaṃ pārabhāvena
patiṭṭhaṭṭhena vā ogadhasaṅkhātaṃ nibbānaṃ tadadhigamūpāyo vā ariyamaggo taṃ
appatvāva anadhigantvāva visīdanti saṃsīdanti. Ogādhanti patiṭṭhahanti etena,
Ettha vāti ogādho, ariyamaggo nibbānañca. Ogādhamevettha rassattaṃ katvā
ogadhanti vuttaṃ. Taṃ ogadhaṃ tamogadhanti padavibhāgo.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 369-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3584              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3808              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]