ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       3. Paccavekkhaṇasuttavaṇṇanā
    [53] Tatiye attano aneke pāpake akusale dhamme pahīneti
lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalāsaissāmacchariyamāyā-
sāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccaritasaṅkilesa-
malavisamasaññāvitakkapapañcacatubbidhavipallāsaāsavaoghayogaganthāgatigamanataṇhupādāna-
pañcavidhacetokhilapañcacetovinibbandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusayaaṭṭha-
micchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādipbhede
@Footnote: 1 ka. paranti
Attano santāne anādikālappavatte diyaḍḍhasahassakilese taṃsahagate
cāpi aneke pāpake lāmake akosallasambhūtaṭṭhena akusale dhamme anavasesaṃ
saha vāsanāya bodhimūleyeva pahīne ariyamaggena samucchinne paccavekkhamāno
"ayampi me kileso pahīno, ayampi me kileso pahīno"ti anupadapaccavekkhaṇāya 1-
paccavekkhamāno bhagavā nisinno hoti.
    Aneke ca kusale dhammeti sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ cattāro
satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā,
cattāri phalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, cattāro ariyavaṃsā,
cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi,
pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā
dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha
anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha sattavihārā, cha
anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni,
satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, sattasappurisadhammā,
satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta
khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha
lokadhammātikkamā aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā,
aṭṭha abhibhāyatanadesanā, aṭṭha vimokakhā, nava yonisomanasikāramūlakā dhammā,
nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava
saññā, nava nānattāni, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa
kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa
asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa
@Footnote: 1 Sī.,ka. anupadasamavekkhaṇāya
Dhammacakkākārā, terasa dhutaṅgaguṇā, catuddasa buddhañāṇāni, paṇṇarasa
vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā
dhammā, aṭṭhārasa mahāvipassanā, aṭṭhārasa buddhadhammā, ekūnavīsati
paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni,
paropaññāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassa-
samāpattisañcārimahāvajirañāṇānaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni,
tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti
evamādike aneke attano kusale anavajjadhamme anantakālaṃ pāramiparibhāvanāya
maggabhāvanāya ca pāripūriṃ vuḍḍhiṃ gate "imepi anavajjadhammā mayi saṃvijjanti,
imepi anavajjadhammā mayi saṃvijjantī"ti rucivasena manasikārābhimukhe buddhaguṇe
vaggavagge puñjapuñje katvā paccavekkhamāno nisinno hoti. Te ca kho
sapadesato eva, na nippadesato. Sabbe buddhaguṇe bhagavatāpi anupadaṃ
anavasesato manasikātuṃ na sakkā anantāparimeyyabhāvato.
    Vuttañhetaṃ:-
                "buddhopi buddhassa bhaṇeyya vaṇṇaṃ
                 kappampi ce aññamabhāsamāno
                 khīyetha kappo ciradīghamantare
                 vaṇṇo na khīyetha tathāgatassā"ti. 1-
Aparampi vuttaṃ:-
               "asaṅkhyeyyāni nāmāni           saguṇena mahesino
                guṇena nāmuddhareyyaṃ             api nāma sahassato"ti.
@Footnote: 1 su.vi. 3/141/63
    Tadā hi bhagavā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā
gandhakuṭippamukhe ṭhatvā bhikkhūsu vattaṃ dassetvā gatesu mahāgandhakuṭiṃ pavisitvā
paññattavarabuddhāsane nisinno atītajātivisayaṃ ñāṇaṃ pesesi. Athassa tāni
nirantaraṃ poṅkhānupoṅkhaṃ anantāparimāṇappabhedā upaṭṭhahiṃsu. So "evaṃ mahantassa
nāma dukkhakkhandhassa mūlabhūtā ime kilesā"ti kilesavisayaṃ ñāṇācāraṃ pesetvā
te pahānamukhena anupadaṃ paccavekkhitvā "ime vata kilesā anavasesato mayhaṃ
suṭṭhu pahīnā"ti puna tesaṃ pahānakaraṃ sākāraṃ saparivāraṃ sauddesaṃ 1- ariyamaggaṃ
paccavekkhanto anantāparimāṇabhede attano sīlādianavajjadhamme manasākāsi.
Tena vuttaṃ:-
           "tena kho pana samayena bhagavā attano aneke pāpake
        akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca
        kusale dhamme bhāvanāpāripūriṃ gate"ti.
Evaṃ paccavekkhitvā uppannapītisomanassuddesabhūtaṃ imaṃ udānaṃ udānesi.
    Tattha ahu pubbeti arahattamaggañāṇuppattito pubbe sabbopi cāyaṃ
rāgādiko kilesagaṇo mayhaṃ santāne ahu āsi, na imasmiṃ kilesagaṇe kocipi
kileso nāhosi. Tadā nāhūti tadā tasmiṃ kāle ariyamaggakkhaṇe so kilesagaṇo
na ahu na āsi, tattha aṇumattopi kileso aggamaggakkhaṇe appahīno nāma
natthi, "tato nāhū"tipi paṭhanti, tato arahattamaggakkhaṇato paraṃ nāsīti attho.
Nāhu pubbeti yo cāyaṃ mama aparimāṇo anavajjadhammo etarahi bhāvanāpāripūriṃ
gato upalabbhati, sopi ariyamaggakkhaṇato pubbe na ahu na āsi. Tadā ahūti
yadā pana me aggamaggañāṇaṃ uppannaṃ, tadā sabbopi me anavajjadhammo
āsi. Aggamaggādhigamena hi saddhiṃ sabbepi sabbaññuguṇā buddhānaṃ hatthagatā
eva honti.
@Footnote: 1 Ma. saudayaṃ
    Na cāhu na ca bhavissati. Na cetarahi vijjatīti yo pana so anavajjadhammo
ariyamaggo mayhaṃ bodhimaṇḍe uppanno, yena sabbo kilesagaṇo anavasesaṃ
pahīno, so yathā mayhaṃ maggakkhaṇato pubbe na cāhu na ca ahosi, evaṃ
attanā pahātabbakilesābhāvato te kilesā viya ayampi na ca bhavissati
anāgate na uppajjissati, etarahi paccuppannakālepi na vijjati na upalabbhati
attanā kattabbakiccābhāvato. Na hi ariyamaggo anekavāraṃ pavattati. Tenevāha
"na pāraṃ diguṇaṃ yantī"ti.
    Iti bhagavā ariyamaggena attano santāne anavasesaṃ pahīne akusale
dhamme bhāvanāpāripūriṃ gate aparimāṇe anavajjadhamme ca paccavekkhamāno
attupanāyikapītivegavissaṭṭhaṃ udānaṃ udānesi. Purimāya gāthāya 1-
purimavesārajjadvayameva kathitaṃ, pacchimadvayaṃ sammāsambodhiyā pakāsitattā pakāsitameva
hotīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8028              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8028              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3678              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3678              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]