ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page356.

Paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti. Saṃvohārenāti kathanena. Yo hi koci manussesu vohāraṃ upajīvati evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇoti 1- ettha hi vāṇijjaṃ vohāro nāma, "cattāro ariyavohārā"ti 2- ettha cetanā. "saṅkhā samaññā paññatti vohāro"ti 3- ettha paññatti. "vohāramattena so vohareyyā"ti 4- ettha kathā vohāro. Idhāpi so eva adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti, parammukhākathā sammukhākathāya, tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathentoyeva sakkā jānituṃ "asuci eso puggalo"ti. Sucisīlassa pana purimaṃ pacchimena pacchimañca purimena, sammukhā kathitañca parammukhā kathitena, parammukhā kathitañca sammukhā kathitena sameti, tasmā kathentena sakkā sucibhāvo jānitunti pākāsento āha "saṃvohārena soceyyaṃ veditabban"ti. Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbagahaṇaṃ kattabbakiccaṃ 5- apassanto advārikaṃ gharaṃ paviṭṭho viya carati. Tenāha "āpadāsu kho mahārāja thāmo veditabbo"ti. Sākacchāyāti saha kathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati. 6- Paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphanditeneva 7- hi maccho khuddako mahanto vāti paññāyati. @Footnote: 1 khu.su. 25/620/456 2 dī.pā. 11/313/206 @3 abhi.saṅ. 34/1313/297 4 saṃ.sa. 15/25/17 @5 Sī. gahetabbaṃ pahātabbañca kiñci, cha.Ma. kattabbakaraṇaṃ @6 Sī. leḍḍu viya nuppalavati, cha.Ma. geṇḍu viya uplavati @7 cha.Ma. udakavipphandaneneva

--------------------------------------------------------------------------------------------- page357.

Iti bhagavā rañño ujukameva te "ime nāmā"ti avatvā arahantānaṃ anarahantānañca jānanūpāyaṃ pakāsesi. Rājā taṃ sutvā bhagavato sabbaññutāya desanāvilāsena ca abhippasanno "acchariyaṃ bhante"tiādinā attano pasādaṃ pakāsetvā idāni te yāthāvato bhagavato ārocento "ete bhante mama purisā corā"tiādimāha. Tattha corāti apabbajitā eva pabbajitarūpena raṭṭhapiṇḍaṃ bhuñjantā paṭicchannakammantattā. Ocarakāti heṭṭhā carakā. Corā hi pabbatamatthakena carantāpi heṭṭhā carakāva nihīnakammattā. Atha vā ocarakāti carapurisā. Ocaritvāti avacaritvā vīmaṃsitvā, tasmiṃ tasmiṃ dese taṃ taṃ pavattiṃ ñatvāti attho. Osārissāmīti 1- paṭipajjissāmi, karissāmīti attho. Rajojallanti rajañca malañca. Pavāhetvāti suṭṭhu vikkhālanavasena apanetvā. Kappitakemassūti alaṅkārasatthe vuttavidhinā kappakehi chinnakesamassū. Kāmaguṇehīti kāmakoṭṭhāsehi, kāmabandhanehi vā. Samappitāti suṭṭhu appitā allīnā. Samaṅgibhūtāti saha bhūtā paricāressantīti indriyāni samantato cāressanti, kīḷāpessanti vā. Etamatthaṃ viditvāti etaṃ tesaṃ rājapurisānaṃ attano udarassa kāraṇā pabbajitavesena lokavañcanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnatāparavañcanatāpaṭikkhepavibhāvanaṃ udānaṃ udānesi. Tattha na vāyameyya sabbatthāti dūteyyaocarakakammādike sabbasmiṃ pāpakamme ime rājapurisā viya pabbajito na vāyameyya, vāyāmaṃ ussāhaṃ na kareyya, sabbattha yattha katthaci vāyāmaṃ akatvā appamattakepi puññasmiṃyeva vāyameyyāti adhippāyo. Nāññassa puriso siyāti pabbajitarūpena aññassa puggalassa sevakapuriso na siyā. Kasmā? evarūpassapi ocarakādipāpakammassa @Footnote: 1 Sī.,ka. oyāyissāmīti

--------------------------------------------------------------------------------------------- page358.

Kattabbattā. Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya "tappaṭibaddhaṃ me sukhadukkhan"ti evaṃcitto hutvā na jīvikaṃ pavatteyya, attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. Atha vā anatthāvahato "ocaraṇan"ti 1- laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya. Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. Yo hi dhanādihetu paresaṃ dhammaṃ deseti, so dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ na careyya. Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto dhammena vāṇijjaṃ karoti nāma. Yopi idha parisuddhaṃ brahmacariyaṃ carantopi aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho. Dutiyasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 26 page 356-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7969&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7969&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3616              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]