ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                           6. Jaccandhavagga
                    1. Āyusaṅkhārossajjanasuttavaṇṇanā
    [51] Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva.
Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? ukkācelato nikkhamitvā vesāligatakāle
Bhagavā hi veḷuvagāmake vassaṃ vasitvā tato nikkhamitvā anupubbena sāvatthiṃ
patvā jetavane vihāsi. Tasmiṃ kāle dhammasenāpati attano āyusaṅkhāraṃ
oloketvā "sattāhameva pavattissatī"ti ñatvā bhagavantaṃ anujānāpetvā
nāḷakagāmaṃ gantvā tattha mātaraṃ sotāpattiphale patiṭṭhāpetvā parinibbāyi.
Satthā cundena ābhatā tassa dhātuyo gahetvā dhātucetiyaṃ kārāpetvā
mahābhikkhusaṃghaparivuto rājagahaṃ agamāsi. Tattha gatakāle āyasmā mahāmoggallāno
parinibbāyi. Bhagavā tassapi dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato
nikkhamitvā anupubbena ukkācelaṃ 1- agamāsi. Tattha gaṅgātīre bhikkhusaṃghaparivuto
nisīditvā aggasāvakānaṃ parinibbānappaṭisaṃyuttaṃ dhammaṃ desetvā ukkācelato
nikkhamitvā vesāliṃ agamāsi. Evaṃ gato bhagavā "pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya vesāliṃ piṇḍāya pāvisī"ti vuccati. Tena vuttaṃ "ukkācelato
nikkhamitvā vesāligatakāle"ti.
    Nisīdananti idha cammakkhaṇḍaṃ adhippetaṃ. Pāvālacetiyanti 2- pubbe
pāvālalsa 3- nāma yakkhassa vasitaṭṭhānaṃ "pāvālacetiyan"ti paññāyittha. Tattha
bhagavato katavihāropi tāya ruḷhiyā "pāvālacetiyan"ti vuccati. Udenaṃ cetiyanti 4-
@Footnote: 1 ukkavelaṃ su.vi. 2/166/156  2 Sī. cāpālacetiyanti, cha.Ma. cāpālaṃ cetiyanti
@khu.u. 25/51/179  3 cha.Ma. cāpālassa  4 su.vi. 2/166/157
Evamādīsupi eseva nayo. Sattambanti kikissa kira kāsirañño dhītaro satta
kumāriyo saṃvegajātā rājagehato nikkhamitvā yattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ
"sattambaṃ cetiyan"ti vadanti. Bahuputtanti bahupāroho eko nigrodharukkho,
tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ
"bahuputtaṃ cetiyan"ti paññāyittha. Sārandanti 1- sārandassa nāma yakkhassa
vasitaṭṭhānaṃ. Iti sabbānevetāni 2- buddhuppādato pubbe devatāpariggahitattā
cetiyavohārena voharitāni, bhagavato vihāre katepi ca tatheva sañjānanti. 3-
Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā puggalasampattiyā sulabhapaccayatāya
ca ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya nāccāsannatāya
gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya 4- chāyūdakasampattiyā pavivekapatirūpatāya
ca ramaṇīyatā daṭṭhabbā. Cattāro iddhipādāti ettha iddhipādapadassa
attho heṭṭhā vuttoyeva. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā.
Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhena 5- vatthu viya katā.
Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti
suṭṭhu samāraddhā, ativiya sammā nipphāditāti.
    Iti 6- aniyamena kathetvā puna niyametvā dassetuṃ "tathāgatassa kho"tiādimāha.
Ettha ca kappanti āyukappaṃ. Tiṭṭheyyāti tasmiṃ tasmiṃ kāle yaṃ
manussānaṃ āyuppamāṇaṃ. Taṃ paripuṇṇaṃ katvā tiṭṭheyya dhareyya. Kappāvasesaṃ vāti
"appaṃ vā bhiyyo vā"ti 7- vuttaṃ vassasatato atirekaṃ vā. Mahāsivatthero panāha
"buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, yatheva hi veḷuvagāmake uppannaṃ
@Footnote: 1 cha.Ma. sārandadaṃ.. evamuparipi  2 cha.Ma. sabbāneva tāni
@3 cha.Ma. paññāyanti  4 Ma. anākiṇṇavihāratāya
@5 Sī. patiṭṭhānameva, patiṭṭhānaṭṭhena, su.vi. 2/167/157, ṭhānaṭṭhena sā.pa. 3/356
@6 cha.Ma. evaṃ  7 dī.mahā. 10/7/3, aṅ. sattaka. 23/71/141 (syā)
Māraṇantikaṃ vedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ
samāpajjitvā vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā"ti. Kasmā pana na
ṭhitoti? upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca pana
khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva
parinibbāyanti. Buddhānubuddhesu aggasāvakamahāsāvakesu parinibbutesu aparivārena
ekakeneva ṭhātabbaṃ hoti, daharasāmaṇeraparivārena vā. Tato "aho buddhānaṃ
parisā"ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana
vuccati "āyukappo"ti idameva aṭṭhakathāya niyamitaṃ.
    Oḷārike nimitteti thūle saññuppādane. Thūlasaññuppādanaṃ hetaṃ, "tiṭṭhatu
bhagavā kappan"ti sakalakappaṃ avaṭṭhānayācanāya yadidaṃ "yassa kassaci ānanda
cattāro iddhipādā bhāvitā"tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena
kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭañhetaṃ
vacanaṃ 1- pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ.
    Bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa
sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarassa sattalokassa?
yo bhagavato dhammadesanaṃ sutvā paṭivijjhati. Amatapānaṃ pivati, tassa bhagavato hi
dhammacakkappavattanasuttadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo
dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammapaṭividdhasattānaṃ
gaṇanā natthi. Mahāsamayasuttaṃ maṅgalasuttaṃ cūḷarāhulovādasuttaṃ samacittasuttanti
imesaṃ catunnaṃ suttānaṃ desanākāle abhisamayappattasattānaṃ paricchedo natthi,
@Footnote: 1 cha.Ma. pākaṭañcetaṃ vacanaṃ pariyāyaṃ
Etassa aparimāṇassa sattalokassa anukampāya bhagavato ṭhānaṃ jātaṃ. Evaṃ
anāgatepi bhavissatīti adhippāyena vadati. Devamanussānanti na kevalaṃ
devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāya bhagavato ṭhānaṃ
hoti. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbapuggale dassetuṃ evaṃ
vuttaṃ, tasmā aññesampi atthatthāya hitatthāya sukhatthāya bhagavā tiṭṭhatūti attho.
Tattha atthāyāti idhalokasampattiatthāya. Hitāyāti paralokasampattihetubhūtahitatthāya.
Sukhāyāti nibbānadhātusukhatthāya. Purimaṃ pana hitasukhaggahaṇaṃ sabbasādhāraṇavasena
veditabbaṃ.
    Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ, yathā
mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ
na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa keci
vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Yassa pana sabbena sabbaṃ
dvādasa vipallāsā appahīnā, tassa vattabbameva natthi. Therassa ca cattāro
vipallāsā appahīnā, tenassa cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ
karonto kiṃ karotīti? bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā
sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti.
Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññino 1- hutvā
tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ
pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā
kimatthaṃ yāvatatiyaṃ āmantesi? parato "tiṭṭhatu bhante bhagavā"ti yācite
"tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan"ti dosāropanena sokatanukaraṇatthaṃ.
Passati hi bhagavā "ayaṃ mayi ativiya siniddhahadayo, so parato bhūmicālakāraṇañca
@Footnote: 1 tatopi visaññīva, su.vi. 2/167/158
Āyusaṅkhārossajjanañca sutvā mama ciraṭṭhānaṃ yācissati, athāhaṃ `kissa tvaṃ
puretaraṃ na yācasī'ti tasseva sīse dosaṃ pātessāmi, sattā ca attano
aparādhena na tathā vihaññanti, tenassa soko tanuko bhavissatī"ti.
    Gaccha tvaṃ ānandāti yasmā divāvihāratthāya idhāgato, tasmā ānanda
gaccha tvaṃ yathārucitaṃ ṭhānaṃ divāvihārāya. Tenevāha "yassa dāni kālaṃ
maññasī"ti.
    Māro pāpimāti ettha satte anatthe niyojento māretīti māro.
Pāpimāti tasseva vevacanaṃ. So hi pāpadhammena samannāgatattā `pāpimā'ti
vuccati. Bhāsitā kho panesāti ayañhi bhagavati bodhimaṇḍe satta sattāhe
atikkamitvā ajapālanigrodhe viharante attano dhītāsu āgantvā icchāvighātaṃ
patvā gatāsu ayaṃ "attheso upāyo"ti cintento āgantvā "bhagavā yadatthaṃ
tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ,
kiṃ te lokavicaraṇenā"ti 1- vatvā yathā ajja, evameva "parinibbātu dāni
bhante bhagavā"ti yāci. Bhagavā cassa "na tāvāhan"tiādīni vatvā paṭikkhipi.
Taṃ sandhāya idāni "bhāsitā kho panesā"tiādimāha.
    Tattha viyattāti ariyamaggādhigamavasena byattā. Vinītāti tatheva kilesavinayanena
vinītā. Visāradāti sārajjakarānaṃ diṭṭhivicikicchādīnaṃ pahānena visāradabhāvaṃ pattā.
Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti
dhammadhaRā. Atha vā bahussutāti pariyattibahussutā ceva paṭivedhabahussutā ca.
Dhammadharāti pariyattidhammānañceva paṭivedhadhammānañca dhāraṇato dhammadharāti evampettha
attho veditabbo. Dhammānudhammapaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ
@Footnote: 1 su.vi. 2/168/158
Paṭipannā. Sāmīcipaṭipannāti ñāṇadassanavisuddhiyā anucchavikaṃ visuddhiparamparāpaṭipadaṃ
paṭipannā. Anudhammacārinoti abhisallekhitaṃ 1- tassā paṭipadāya anurūpaṃ appicchatādi-
dhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantīti
ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho.
Desessantīti vācessanti, pāḷiṃ sammā vācessantīti attho. Paññapessantīti
pajānāpessanti, pakāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti.
Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti.
Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti
sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā. Dhammaṃ
desessantīti navavidhalokuttaradhammaṃ pabodhessanti, pakāsessantīti attho.
    Ettha ca "paññapessantī"tiādīhi chahi padehi cha atthapadāni dassitāni,
ādito pana dvīhi padehi cha byañjanapadānīti. Ettāvatā tepiṭakaṃ buddhavacanaṃ
saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ "dvādasa
padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā"ti.
    Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ
jhānuppādavasena. 2- Phītanti vuḍḍhippattaṃ sabbaphāliphullaṃ abhiññāsampattivasena.
Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhahanavasena. Bāhujaññanti
bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. Puthubhūtanti sabbākāravasena
puthulabhāvappattaṃ. Kathaṃ? yāva devamanussehi suppakāsitanti yattakā viññujātikā
devā ceva 3- manussā ca atthi, tehi sabbehi suṭṭhu pakāsitanti attho.
@Footnote: 1 Sī. abhisallekhatthaṃ, cha. sallekhitaṃ  2 jhānādivasena, su.vi. 2/168/159
@3 cha.Ma. ayaṃ pāṭho na dissati
    Appossukkoti nirussukko līnavīriyo. "tvaṃ hi pāpima
sattasattāhātikkamanato 1- paṭṭhāya `parinibbātu dāni bhante bhagavā, parinibbātu
sugato'ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hoti, mā mayhaṃ
parinibbānatthāya vāyāmaṃ karohī"ti vadati. Sato sampajāno āyusaṅkhāraṃ
ossajīti satiṃ sūpatiṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji
pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva
pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi.
Taṃ sandhāya vuttaṃ "ossajī"ti, "vossajī"tipi pāṭho.
    Kasmā pana bhagavā kappaṃ vā kappāvasesaṃ vā ṭhātuṃ samattho tattakaṃ
kālaṃ aṭṭhatvā parinibbāyituṃ mārassa yācanāya āyusaṅkhāraṃ ossaji? na
bhagavā mārassa yācanāya āyusaṅkhāraṃ ossaji, nāpi therassa āyācanāya na
ossajissati, temāsato pana paraṃ buddhaveneyyānaṃ abhāvato āyusaṅkhāraṃ
ossaji. Ṭhānañhi nāma buddhānaṃ bhagavantānaṃ yāvadeva veneyyavinayanatthaṃ, te
asati vineyyajane kena nāma kāraṇena ṭhassanti. Yadi ca mārassa yācanāya
parinibbāyeyya, puretaraṃyeva parinibbāyeyya. Bodhimaṇḍepi hi mārena yācitaṃ,
nimittobhāsakaraṇampi therassa sokatanukaraṇatthanti vuttovāyamattho. Apica
buddhabaladīpanatthaṃ nimittobhāsakaraṇaṃ. Evaṃ mahānubhāvā buddhā bhagavantoyeva
tiṭṭhantāpi attano ruciyāva tiṭṭhanti, parinibbāyantāpi attano ruciyāva
parinibbāyantīti.
    Mahābhūmicāloti mahanto paṭhavīkamPo. Tadā kira dasasahassilokadhātu
akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo nadiṃsu. 2-
@Footnote: 1 aṭṭhamasattāhato. su.vi. 2/168/159
@2 phaliṃsu. su.vi. 2/169/159 sā.pa. 3/330, mano.pū. 3/277
Devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu. Khaṇikavassaṃ vassīti vuttaṃ
hoti.
    Etamatthaṃ viditvāti etaṃ saṅkhāravisaṅkhārānaṃ visesasaṅkhātaṃ 1- atthaṃ
sabbākārato viditvā. Imaṃ udānanti anavasesasaṅkhāre vissajjetvā attano
visaṅkhāragamanadīpakaṃ udānaṃ udānesi. Kasmā udānesi? koci nāma vadeyya
"mārena pacchato pacchato anubandhitvā `parinibbātu bhante parinibbātu
bhante'ti 2- upadduto bhayena bhagavā āyusaṅkhāraṃ ossajī"ti. "tassokāso mā
hotu, bhītassa udānaṃ nāma natthī"ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ
udānaṃ udānesīti aṭṭhakathāsu vuttaṃ. Tato temāsamatteneva ca pana buddhakiccassa
nipphajjanato evaṃ dīgharattaṃ mayā parihaṭoyaṃ dukkhābhāro nacirasseva nikkhipiyatīti
passato parinibbānaguṇapaccavekkhaṇe tassa uḷāraṃ pītisomanassaṃ uppajji, tena
pītivegena udānesīti yuttaṃ viya. Ekantena hi visaṅkhāraninno nibbānajjhāsayo
satthā mahākaruṇāya balakkārena viya sattahitatthaṃ loke suciraṃ ṭhito. Tathā hi
devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo vaḷañjeti, sodāni
mahākaruṇādhikārassa nipphannattā nibbānābhimukho anappakaṃ pītisomanassaṃ paṭisaṃvedesi.
Teneva hi bhagavato kilesaparinibbānadivase viya khandhaparinibbānadivasepi sarīrābhā
visesato vippasannā parisuddhā pabhassarā ahosīti.
    Gāthāya soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ,
kāmāvacarakammaṃ. Na tulaṃ atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti
atulaṃ, mahaggatakammaṃ. Kāmāvacaraṃ rūpāvacaraṃ vā tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ
vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, upapattijanakanti
@Footnote: 1 Sī. saṅkhārānaṃ visaṅkhāravisesasaṅkhātaṃ  2 mano.pū. 2/227
Attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. 1- Avassajīti vissajjesi. Munīti
buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena
samāhito. Abhinandi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani
sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti "savipākaṭṭhena sambhavaṃ bhavābhavābhisaṅkharaṇaṭṭhena
bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse
mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā
abhindī"ti.
    Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva
bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti "pañcakkhandhā aniccā,
pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulento
buddhamuni bhave ādīnavaṃ nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ
bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena
ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ.
So hi vipassanāvasena ajjhattarato, samāhitoti evaṃ pubbabhāgato paṭṭhāya
samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā
"attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ
appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi.
Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena 4- viya jarasakaṭaṃ
samāpattivekhamissakena attabhāvaṃ yāpentopi "ito temāsato uddhaṃ samāpattivekhamassa
na dassāmī"ti cittuppādanena āyusaṅkhāraṃ ossajīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. punabbhavasaṅkharaṇakaṃ  2 khu.paṭi. 31/38/446
@3 Ma.Ma. 13/81/57. aṅ. catukka. 21/232/258  4 Sī.,ka. vekkhamissakena



             The Pali Atthakatha in Roman Book 26 page 345-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3470              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]