ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Cūḷapanthakasuttavaṇṇanā
    [50] Dasame cūḷapanthakoti mahāpanthakattherassa kaniṭṭhabhātikattā ca
panthe jātattā ca daharakāle laddhavohārena aparabhāgepi ayamāyasmā
"cūḷapanthako"tveva paññāyittha. Guṇavisesehi pana chaḷabhiñño pabhinnapaṭisambhido
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ
cūḷapanthako, cetovivaṭṭakusalānaṃ yadidaṃ cūḷapanthako"ti 2- dvīsu ṭhānesu bhagavatā
etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.
    So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto attano divāṭṭhāne
divāvihāraṃ nisinno samāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ upāsakesu
dhammassavanatthaṃ anāgatesu eva vihāramajjhaṃ pavisitvā bhagavati gandhakuṭiyaṃ
nisinne "akālo tāva bhagavato upaṭṭhānaṃ upasaṅkamitun"ti gandhakuṭippamukhe
ekamantaṃ nisīdi pallaṅkaṃ ābhujitvā. Tena vuttaṃ "tena kho pana samayena
āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā"ti so hi tadā kālaparicchedaṃ katvā
samāpattiṃ samāpajjitvā nisīdi.
    Etamatthaṃ viditvāti etaṃ āyasmato cūḷapanthakassa kāyacittānaṃ
sammāpaṇihitabhāvasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti aññopi yo
@Footnote: 1 Sī.,Ma. avidū  2 aṅ. ekaka. 20/199/24

--------------------------------------------------------------------------------------------- page343.

Passaddhakāyo sabbiriyāpathesu upaṭṭhitassati samāhito, tassa bhikkhuno anupādāparinibbānapariyosānassa visesādhigamassa tattha pātubhāvavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha ṭhitena kāyenāti kāyadvārikassa asaṃvarassa pahānena akaraṇena sammā ṭhapitena copanakāyena, tathā cakkhādīnaṃ indriyānaṃ nibbisevanabhāvakaraṇena suṭṭhu ṭhapitena pañcadvārikakāyena, saṃyatahatthapādatāya hatthakukkuccādīnaṃ abhāvato apariphandanena ṭhitena karajakāyena cāti saṅkhepato sabbenapi kāyena nibbikāratāsaṅkhātena niccalabhāvena ṭhitena. Etenassa sīlapārisuddhi dassitā. Itthambhūtalakkhaṇe ca idaṃ karaṇavacanaṃ. Ṭhitena cetasāti cittassa ṭhitiparidīpanena samādhisampadaṃ dasseti. Samādhi hi cittassa `ṭhitī'ti vuccati. Tasmā samathavasena vipassanāvaseneva vā ekaggatāya sati cittaṃ ārammaṇe ekodibhāvūpagamanena ṭhitaṃ nāma hoti, na aññathā. Idañca yathāvuttakāyacittānaṃ ṭhapanaṃ samādahanaṃ sabbasmimpi kāle sabbesu ca iriyāpathesu icchitabbanti dassento āha "tiṭṭhaṃ nisinno uda vā sayāno"ti. Tattha vā saddo aniyamattho. Tena tiṭṭhanto vā nisinno vā sayāno vā tadaññiriyāpatho vāti ayamattho dīpito hotīti caṅkamanassāpi idha saṅgaho veditabbo. Etaṃ satiṃ bhikkhu adhiṭṭhahānoti yāya pageva parisuddhasamācāro kāyacittaduṭṭhullabhāvūpasamanena kāyaṃ cittañca asāraddhaṃ katvā paṭiladdhāya anavajjasukhādhiṭṭhāya kāyacittapassaddhivasena cittaṃ lahuṃ muduṃ kammaññañca katvā sammā ṭhapento samādahanto kammaṭṭhānaṃ paribrūheti matthakañca pāpeti, taṃ eva kammaṭṭhānānuyogassa ādimajjhapariyosānesu bahūpakāraṃ satiṃ bhikkhu adhiṭṭhahāno sīlavisodhanaṃ ādiṃ katvā yāva visesādhigamā tattha 1- tattha adhiṭṭhahantoti attho. @Footnote: 1 Sī.,Ma. tadatthaṃ

--------------------------------------------------------------------------------------------- page344.

Labhetha pubbāpariyaṃ visesanti so evaṃ satiārakkhena cetasā kammaṭṭhānaṃ uparūpari vaḍḍhento brūhanto phātiṃ karonto pubbāpariyaṃ pubbāpariyavantaṃ pubbāparabhāvena pavattaṃ uḷāruḷāratarādibhedavisesaṃ labheyya. Tattha duvidho pubbāpariyaviseso samathavasena vipassanāvasena cāti. Tesu samathavasena tāva nimittuppattito paṭṭhāya yāva nevasaññānāsaññāyatanavasībhāvo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Vipassanāvasena pana rūpamukhena abhinivisantassa rūpadhammapariggahato, itarassa nāmadhammapariggahato paṭṭhāya yāva arahattādhigamo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Ayameva ca idhādhippeto. Laddhāna pubbāpariyaṃ visesanti pubbāpariyavisesaṃ ukkaṃsapāramippattaṃ arahattaṃ labhitvā. Adassanaṃ maccurājassa gaccheti jīvitupacchedavasena sabbesaṃ sattānaṃ abhibhavanato maccurājasaṅkhātassa maraṇassa visayabhūtaṃ bhavattayaṃ samatikkantattā adassanaṃ agocaraṃ gaccheyya. Imasmiṃ vagge yaṃ avuttaṃ, taṃ heṭṭhā vuttanayamevāti. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca soṇattheravaggavaṇṇanā 1- ------------------ @Footnote: 1 cha.Ma. mahāvaggavaṇṇanā


             The Pali Atthakatha in Roman Book 26 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7662&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7662&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3451              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3451              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]