ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Cūḷapanthakasuttavaṇṇanā
    [50] Dasame cūḷapanthakoti mahāpanthakattherassa kaniṭṭhabhātikattā ca
panthe jātattā ca daharakāle laddhavohārena aparabhāgepi ayamāyasmā
"cūḷapanthako"tveva paññāyittha. Guṇavisesehi pana chaḷabhiñño pabhinnapaṭisambhido
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ
cūḷapanthako, cetovivaṭṭakusalānaṃ yadidaṃ cūḷapanthako"ti 2- dvīsu ṭhānesu bhagavatā
etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.
    So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto attano divāṭṭhāne
divāvihāraṃ nisinno samāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ upāsakesu
dhammassavanatthaṃ anāgatesu eva vihāramajjhaṃ pavisitvā bhagavati gandhakuṭiyaṃ
nisinne "akālo tāva bhagavato upaṭṭhānaṃ upasaṅkamitun"ti gandhakuṭippamukhe
ekamantaṃ nisīdi pallaṅkaṃ ābhujitvā. Tena vuttaṃ "tena kho pana samayena
āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā"ti so hi tadā kālaparicchedaṃ katvā
samāpattiṃ samāpajjitvā nisīdi.
    Etamatthaṃ viditvāti etaṃ āyasmato cūḷapanthakassa kāyacittānaṃ
sammāpaṇihitabhāvasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti aññopi yo
@Footnote: 1 Sī.,Ma. avidū  2 aṅ. ekaka. 20/199/24
Passaddhakāyo sabbiriyāpathesu upaṭṭhitassati samāhito, tassa bhikkhuno
anupādāparinibbānapariyosānassa visesādhigamassa tattha pātubhāvavibhāvanaṃ imaṃ udānaṃ
udānesi.
    Tattha ṭhitena kāyenāti kāyadvārikassa asaṃvarassa pahānena akaraṇena
sammā ṭhapitena copanakāyena, tathā cakkhādīnaṃ indriyānaṃ nibbisevanabhāvakaraṇena
suṭṭhu ṭhapitena pañcadvārikakāyena, saṃyatahatthapādatāya hatthakukkuccādīnaṃ abhāvato
apariphandanena ṭhitena karajakāyena cāti saṅkhepato sabbenapi kāyena
nibbikāratāsaṅkhātena niccalabhāvena ṭhitena. Etenassa sīlapārisuddhi dassitā.
Itthambhūtalakkhaṇe ca idaṃ karaṇavacanaṃ. Ṭhitena cetasāti cittassa ṭhitiparidīpanena
samādhisampadaṃ dasseti. Samādhi hi cittassa `ṭhitī'ti vuccati. Tasmā samathavasena
vipassanāvaseneva vā ekaggatāya sati cittaṃ ārammaṇe ekodibhāvūpagamanena
ṭhitaṃ nāma hoti, na aññathā. Idañca yathāvuttakāyacittānaṃ ṭhapanaṃ samādahanaṃ
sabbasmimpi kāle sabbesu ca iriyāpathesu icchitabbanti dassento āha
"tiṭṭhaṃ nisinno uda vā sayāno"ti. Tattha vā saddo aniyamattho. Tena
tiṭṭhanto vā nisinno vā sayāno vā tadaññiriyāpatho vāti ayamattho dīpito
hotīti caṅkamanassāpi idha saṅgaho veditabbo.
    Etaṃ satiṃ bhikkhu adhiṭṭhahānoti yāya pageva parisuddhasamācāro
kāyacittaduṭṭhullabhāvūpasamanena kāyaṃ cittañca asāraddhaṃ katvā paṭiladdhāya
anavajjasukhādhiṭṭhāya kāyacittapassaddhivasena cittaṃ lahuṃ muduṃ kammaññañca katvā sammā
ṭhapento samādahanto kammaṭṭhānaṃ paribrūheti matthakañca pāpeti, taṃ eva
kammaṭṭhānānuyogassa ādimajjhapariyosānesu bahūpakāraṃ satiṃ bhikkhu adhiṭṭhahāno
sīlavisodhanaṃ ādiṃ katvā yāva visesādhigamā tattha 1- tattha adhiṭṭhahantoti attho.
@Footnote: 1 Sī.,Ma. tadatthaṃ
Labhetha pubbāpariyaṃ visesanti so evaṃ satiārakkhena cetasā kammaṭṭhānaṃ uparūpari
vaḍḍhento brūhanto phātiṃ karonto pubbāpariyaṃ pubbāpariyavantaṃ pubbāparabhāvena
pavattaṃ uḷāruḷāratarādibhedavisesaṃ labheyya.
    Tattha duvidho pubbāpariyaviseso samathavasena vipassanāvasena cāti. Tesu
samathavasena tāva nimittuppattito paṭṭhāya yāva nevasaññānāsaññāyatanavasībhāvo,
tāva pavatto bhāvanāviseso pubbāpariyaviseso. Vipassanāvasena pana rūpamukhena
abhinivisantassa rūpadhammapariggahato, itarassa nāmadhammapariggahato paṭṭhāya yāva
arahattādhigamo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Ayameva ca
idhādhippeto.
    Laddhāna pubbāpariyaṃ visesanti pubbāpariyavisesaṃ ukkaṃsapāramippattaṃ arahattaṃ
labhitvā. Adassanaṃ maccurājassa gaccheti jīvitupacchedavasena sabbesaṃ sattānaṃ
abhibhavanato maccurājasaṅkhātassa maraṇassa visayabhūtaṃ bhavattayaṃ samatikkantattā adassanaṃ
agocaraṃ gaccheyya. Imasmiṃ vagge yaṃ avuttaṃ, taṃ heṭṭhā vuttanayamevāti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                   Niṭṭhitā ca soṇattheravaggavaṇṇanā 1-
                       ------------------
@Footnote: 1 cha.Ma. mahāvaggavaṇṇanā



             The Pali Atthakatha in Roman Book 26 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7662              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7662              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3451              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3451              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]