ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       9. Sadhāyamānasuttavaṇṇanā
    [49] Navame māṇavakāti taruṇā. Paṭhame yobbane ṭhitā brāhmaṇakumārakā
idhādhippetā.
    Sadhāyamānarūpāti uppaṇḍanajātikaṃ vacanaṃ sandhāya vuttaṃ. Aññesaṃ
uppaṇḍentā sadhanti, tadatthavacanasīlāti attho. Tassāyaṃ vacanattho:- sadhanaṃ

--------------------------------------------------------------------------------------------- page341.

Sadho, 1- taṃ ācikkhantīti sadhayamānāti vattabbe dīghaṃ katvā "sadhāyamānā"ti vuttaṃ. Atha vā visesato sasedhe viya attānaṃ āvadantīti sadhāyamānā te 2- evaṃsabhāvatāya "sadhāyamānarūpā"ti vuttaṃ. "saddāyamānarūpā"tipi pāṭho, uccāsaddaṃ mahāsaddaṃ karontāti attho. Bhagavato avidūre atikkamantīti bhagavato savanavisaye taṃ taṃ mukhārūḷhaṃ vadantā atiyanti. Etamatthaṃ viditvāti etaṃ tesaṃ vācāya asaññatabhāvaṃ jānitvā tadatthadīpakaṃ dhammasaṃvegavasena imaṃ udānaṃ udānesi. Tattha parimuṭṭhāti dandhā muṭṭhassatino. Paṇḍitābhāsāti paṇḍitapatirūpakā "ke aññe jānanti, mayamevettha jānāmā"ti tasmiṃ tasmiṃ atthe attānameva jānantaṃ katvā samudācaraṇato. Vācāgocarabhāṇinoti yesaṃ vācā eva gocaro visayo, te vācāgocarabhāṇino, vācāvatthumattasseva bhāṇino atthassa apariññātattā. Atha vā vācāya agocaraṃ ariyānaṃ kathāya avisayaṃ musāvādaṃ bhaṇantīti vācāgocarabhāṇino. Atha vā "gocarabhāṇino"ti ettha ākārassa rassabhāvo kato. Vācāgocarā, na satipaṭṭhānādigocarā bhāṇinova. Kathaṃ bhāṇino? yāvicchanti mukhāyāmaṃ attano yāva mukhāyāmaṃ yāva mukhappasāraṇaṃ icchanti, tāva pasāretvā bhāṇino, paresu gāravena, attano avisayatāya ca mukhasaṅkocaṃ na karontīti attho. Atha vā vācāgocarā eva hutvā bhāṇino, sayaṃ ajānitvā parapattikā eva hutvā vattāroti attho. Tatoyeva yāvicchanti mukhāyāmaṃ yena vacanena sādhetabbā, taṃ acintetvā yāvadeva attano mukhappasāraṇamattaṃ icchantīti attho. Yena nītā na taṃ vidūti yena muṭṭhassaccādinā @Footnote: 1 Sī. vadhanaṃ vadho 2 Sī.,Ma. tato

--------------------------------------------------------------------------------------------- page342.

Nillajjabhāvaṃ paṇḍitamānībhāvañca nītā "mayamevaṃ bhaṇāmā"ti, taṃ tathā attano bhaṇantassa kāraṇaṃ na vidū, aviddasuno 1- na jānantīti attho. Navamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 340-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7632&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7632&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3444              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3444              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]