ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        8. Saṃghabhedasuttavaṇṇanā
    [48] Aṭṭhame āyasmantaṃ ānandaṃ etadavocāti abhimāre payojetvā nāḷāgiriṃ
vissajjāpetvā silaṃ parivaṭṭetvā bhagavato anatthaṃ kātuṃ asakkonto "saṃghaṃ
bhinditvā cakkabhedaṃ 2- karissāmī"ti adhippāyena etaṃ "ajjatagge"tiādivacanaṃ
avoca. Aññatreva bhagavatāti vinā eva bhagavantaṃ, satthāraṃ akatvāti attho.
Aññatra bhikkhusaṃghāti vinā eva bhikkhusaṃghaṃ. Uposathaṃ karissāmi saṃghakammāni cāti
bhagavato ovādakārakaṃ bhikkhusaṃghaṃ visuṃ katvā maṃ anuvattantehi bhikkhūhi saddhiṃ
āveṇikaṃ uposathaṃ saṃghakammāni ca karissāmīti attho. Devadatto saṃghaṃ bhindissatīti
@Footnote: 1 aṅ. ekaka. 20/204/24  2 Sī. vaggabhedaṃ
Bhedakarānaṃ sabbesaṃ devadattena sajjitattā ekaṃseneva devadatto ajja saṃghaṃ
bhindissati dvidhā karissati. "adhammaṃ dhammo"tiādīsu hi aṭṭhārasasu bhedakaravatthūsu
yaṅkiñci ekampi vatthuṃ  dīpetvā tena tena kāraṇena "imaṃ gaṇhatha, imaṃ
rocethā"ti saññāpetvā salākaṃ gāhāpetvā visuṃ saṃghakamme kate saṃgho bhinno
hoti. Vuttañhetaṃ:-
           "pañcahi upāli ākārehi saṃgho bhijjati kammena
        uddesena voharanto anussāvanena salākaggāhenā"ti. 1-
    Tattha kammenāti apalokanakammādīsu catūsu kammesu aññatarena kammena.
Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti
tāhi tāhi uppattīhi "adhammaṃ dhammo"tiādīni 2- aṭṭhārasabhedakaravatthūni dīpento
anussāvanenāti "nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvaṃ
ca, mādiso nāma udadhammaṃ ubbinayaṃ gāheyyāti kiṃ tumhākaṃ cittampi uppādetuṃ
yuttaṃ, kimahaṃ apāyato na bhāyāmī"tiādinā nayena kaṇṇamūle vacībhedaṃ katvā
anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā
anāvattidhamme katvā "gaṇhatha imaṃ salākan"ti salākaggāhena.
    Ettha ca kammameva uddeso vā pamāṇaṃ vohārānussāvanasalākaggāhā
pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ
anussāvetvā salākāya gāhitāyapi abhinnova hoti saṃgho. Yadā panevaṃ
cattāro vā atirekā vā salākaṃ gāhāpetvā āveṇikaṃ uddesaṃ vā kammaṃ
vā karonti, tadā saṃgho bhinno nāma hoti.
    Devadatto ca sabbaṃ saṃghabhedassa pubbabhāgaṃ nipphādetvā "ekaṃseneva
ajja āveṇikaṃ uposathaṃ saṃghakammañca karissāmī"ti cintetvā
@Footnote: 1 vi.pa. 8/458/409  2 vi.cūḷa. 7/352/148, aṅ. dasaka. 24/37/58
"ajjatagge"tiādivacanaṃ avoca. Tenāha "ajja bhante devadatto saṃghaṃ bhindissatī"ti.
Yato avocumhā "bhedakarānaṃ sabbesaṃ devadattena sajjitattā"ti.
    Etamatthaṃ viditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ
atekicchaṃ devadattena nibbattiyamānaṃ saṃghabhedakammaṃ sabbākārato viditvā.
Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisasabhāgavisabhāgapaṭipattivasena
pana sukusalāti idamatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu,
sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekabuddhena
sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano
paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti
tameva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ
kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti
pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena
sukaraṃ sukhena kātuṃ sakkuṇeyya. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi
taṃ taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesanti satthā dīpeti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 338-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7583              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7583              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3422              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]