ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       7. Kaṅkhārevatasuttavaṇṇanā
    [47] Sattame kaṅkhārevatoti tassa therassa nāmaṃ. So hi sāsane
pabbajitvā laddhūpasampado sīlavā kalyāṇadhammo viharati, "akappiyā muggā, na
@Footnote: 1 Sī.,ka. nissaraṇavivekasaṅkhātāmataṃ vibhāvetvā sabhāvato  2 cha.Ma. sappiṃ
@3 abhi.pu. 36/208/190, aṅ. navaka. 23/246(42)/472 (syā)
@4 ka. suvisuddhakāyasamācārattāya  5 vi.mahā. 5/257 ādi/20

--------------------------------------------------------------------------------------------- page337.

Na kappanti muggā paribhuñjituṃ akappiyo guḷo"ti 1- ca ādinā vinayakukkuccasaṅkhātakaṅkhābahulo pana hoti. Tena kaṅkhārevatoti paññāyittha. So aparabhāge satthu santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto chaḷabhiññā sacchikatvā jhānasukhena phalasukhena vītināmeti, yebhuyyena pana attanā adhigataṃ ariyamaggaṃ garuṃ katvā paccavekkhati. Tena vuttaṃ "attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno"ti. Maggapaññā hi "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādinayappavattāya 2- soḷasavatthukāya, "buddhe kaṅkhati dhamme kaṅkhati .pe. Paṭiccasamuppannesu dhammesu kaṅkhatī"ti 3- evaṃ vuttāya aṭṭhavatthukāya, pageva itarāsanti anavasesato sabbakaṅkhānaṃ vitaraṇato samatikkamanato, aññehi ca attanā pahātabbakilesehi accantavisujjhanato "kaṅkhāvitaraṇavisuddhī"ti idhādhippetā. Taṃ hi ayamāyasmā dīgharattaṃ kaṅkhāpakatattā "imaṃ maggadhammaṃ adhigamma imā me kaṅkhā anavasesā pahīnā"ti garuṃ katvā paccavekkhamāno nisīdi, na sappaccayanāmarūpadassanaṃ aniccantikattā tassa kaṅkhāvitaraṇassa. Etamatthaṃ viditvāti etaṃ ariyamaggassa anavasesakaṅkhāvitaraṇasaṅkhātaṃ atthaṃ viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi. Tattha yā kāci kaṅkhā idha vā huraṃ vāti idha imasmiṃ paccuppanne attabhāve "ahaṃ nu khosmi, no nu khosmī"tiādinā huraṃ vā, atītānāgatesu attabhāvesu "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādinā uppajjanakā kaṅkhā. Sakavediyā vā paravediyā vāti tā evaṃ vuttanayeneva sakaattabhāve ārammaṇavasena paṭilabhitabbāya pavattiyā sakavediyā vā parassa attabhāve paṭilabhitabbāya "buddho nu kho, no nu kho"tiādinā vā parasmiṃ padhāne 4- uttame @Footnote: 1 vi. mahā. 5/272/41 2 Ma.mū. 12/18/11, saṃ.ni. 16/20/26 @3 abhi.saṅ. 34/1008/242 4 Sī. yasmiṃ pana padhāne, Ma. parasmiṃ ṭhāne

--------------------------------------------------------------------------------------------- page338.

Paṭilabhitabbāya pavattiyā paravediyā vā yā kāci kaṅkhā vicikicchā. Ye jhāyino tā pajahanti sabbā, ātāpino brahamcariyaṃ carantāti ye ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyino vipassanaṃ ussukkāpetvā catubbidhasammappadhānapāripūriyā ātāpino maggabrahmacariyaṃ carantā adhigacchantā saddhānusārīādippabhedā paṭhamamaggaṭṭhā puggalā, tā sabbā kaṅkhā pajahanti samucchindanti maggakkhaṇe. Tato paraṃ pana tā pahīnā nāma honti, tasmā ito aññaṃ tāsaṃ accantappahānaṃ nāma natthīti adhippāyo. Iti bhagavā jhānamukhena āyasmato kaṅkhārevatassa jhānasīsena ariyamaggādhigamaṃ thomento thomanāvasena udānaṃ udānesi. Teneva ca naṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 1- jhāyībhāvena etadagge ṭhapesīti. Sattamasuttavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 26 page 336-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7541&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7541&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3246              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3410              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]