ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       7. Kaṅkhārevatasuttavaṇṇanā
    [47] Sattame kaṅkhārevatoti tassa therassa nāmaṃ. So hi sāsane
pabbajitvā laddhūpasampado sīlavā kalyāṇadhammo viharati, "akappiyā muggā, na
@Footnote: 1 Sī.,ka. nissaraṇavivekasaṅkhātāmataṃ vibhāvetvā sabhāvato  2 cha.Ma. sappiṃ
@3 abhi.pu. 36/208/190, aṅ. navaka. 23/246(42)/472 (syā)
@4 ka. suvisuddhakāyasamācārattāya  5 vi.mahā. 5/257 ādi/20
Na kappanti muggā paribhuñjituṃ akappiyo guḷo"ti 1- ca ādinā
vinayakukkuccasaṅkhātakaṅkhābahulo pana hoti. Tena kaṅkhārevatoti paññāyittha. So
aparabhāge satthu santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto chaḷabhiññā sacchikatvā
jhānasukhena phalasukhena vītināmeti, yebhuyyena pana attanā adhigataṃ ariyamaggaṃ garuṃ
katvā paccavekkhati. Tena vuttaṃ "attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno"ti.
Maggapaññā hi "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādinayappavattāya 2-
soḷasavatthukāya, "buddhe kaṅkhati dhamme kaṅkhati .pe. Paṭiccasamuppannesu
dhammesu kaṅkhatī"ti 3- evaṃ vuttāya aṭṭhavatthukāya, pageva itarāsanti anavasesato
sabbakaṅkhānaṃ vitaraṇato samatikkamanato, aññehi ca attanā pahātabbakilesehi
accantavisujjhanato "kaṅkhāvitaraṇavisuddhī"ti idhādhippetā. Taṃ hi ayamāyasmā
dīgharattaṃ kaṅkhāpakatattā "imaṃ maggadhammaṃ adhigamma imā me kaṅkhā anavasesā
pahīnā"ti garuṃ katvā paccavekkhamāno nisīdi, na sappaccayanāmarūpadassanaṃ
aniccantikattā tassa kaṅkhāvitaraṇassa.
    Etamatthaṃ viditvāti etaṃ ariyamaggassa anavasesakaṅkhāvitaraṇasaṅkhātaṃ atthaṃ
viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.
    Tattha yā kāci kaṅkhā idha vā huraṃ vāti idha imasmiṃ paccuppanne
attabhāve "ahaṃ nu khosmi, no nu khosmī"tiādinā huraṃ vā, atītānāgatesu
attabhāvesu "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādinā uppajjanakā kaṅkhā.
Sakavediyā vā paravediyā vāti tā evaṃ vuttanayeneva sakaattabhāve ārammaṇavasena
paṭilabhitabbāya pavattiyā sakavediyā vā parassa attabhāve paṭilabhitabbāya
"buddho nu kho, no nu kho"tiādinā vā parasmiṃ padhāne 4- uttame
@Footnote: 1 vi. mahā. 5/272/41  2 Ma.mū. 12/18/11, saṃ.ni. 16/20/26
@3 abhi.saṅ. 34/1008/242  4 Sī. yasmiṃ pana padhāne, Ma. parasmiṃ ṭhāne
Paṭilabhitabbāya pavattiyā paravediyā vā yā kāci kaṅkhā vicikicchā. Ye jhāyino
tā pajahanti sabbā, ātāpino brahamcariyaṃ carantāti ye ārammaṇūpanijjhānena
lakkhaṇūpanijjhānena jhāyino vipassanaṃ ussukkāpetvā catubbidhasammappadhānapāripūriyā
ātāpino maggabrahmacariyaṃ carantā adhigacchantā saddhānusārīādippabhedā
paṭhamamaggaṭṭhā puggalā, tā sabbā kaṅkhā pajahanti samucchindanti maggakkhaṇe.
Tato paraṃ pana tā pahīnā nāma honti, tasmā ito aññaṃ tāsaṃ
accantappahānaṃ nāma natthīti adhippāyo.
    Iti bhagavā jhānamukhena āyasmato kaṅkhārevatassa jhānasīsena ariyamaggādhigamaṃ
thomento thomanāvasena udānaṃ udānesi. Teneva ca naṃ "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 1- jhāyībhāvena etadagge
ṭhapesīti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 26 page 336-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7541              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7541              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3246              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3410              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]