ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        4. Kumārakasuttavaṇṇanā
    [44] Catutthe kumārakāti taruṇapuggalā. Ye subhāsitadubbhāsitassa atthaṃ
jānanti, te idha kumārakāti adhippetā. Ime hi sattā jātadivasato paṭṭhāya
yāva pañcadasavassā, tāva "kumārakā, bālāti ca vuccanti, tato paraṃ vīsativassāni

--------------------------------------------------------------------------------------------- page315.

"yuvāno"ti. Macchake bādhentīti maggasamīpe ekasmiṃ taḷāke nidāghakāle udake parikkhīṇe ninnaṭṭhāne ṭhitaṃ udakaṃ ussiñcitvā khuddakamacche gaṇhanti ceva hananti ca "pacitvā khādissāmā"ti. Tenupasaṅkamīti maggato thokaṃ taḷākaṃ atikkamitvā ṭhito, tasmā "upasaṅkamī"ti vadati. Tasmā pana upasaṅkami? te pana kumārake attani vissāsaṃ janetuṃ upasaṅkami. Bhāyatha voti ettha voti nipātamattaṃ. Dukkhassāti nissakke sāmivacanaṃ, dukkhasmāti attho. Appiyaṃ voti dukkhanti "kiṃ tumhākaṃ sarīre uppajjanakadukkhaṃ appiyaṃ aniṭṭhan"ti pucchati. Etamatthaṃ viditvāti ime sattā attano dukkhaṃ anicchantā eva hutvā dukkhahetuṃ paṭipajjantā atthato taṃ icchantā eva nāma hontīti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ pāpakiriyāya nisedhanaṃ ādīnavavibhāvanañca udānaṃ udānesi. Tassattho:- yadi tumhākaṃ sakalamāpāyikaṃ, sugatiyañca appāyukatāmanussa- dobhaggatādibhedaṃ 1- dukkhaṃ appiyaṃ aniṭṭhaṃ, yadi tumhe tato bhāyatha, āvi vā paresaṃ pākaṭabhāvavasena appaṭicchannaṃ katvā kāyena vā vācāya vā pāṇātipātādippabhedaṃ yadi vā raho apākaṭabhāvavasena paṭicchannaṃ katvā manodvāre eva abhijjhādippabhedaṃ aṇumattampi pāpakaṃ lāmakakammaṃ mākattha mā karittha, atha pana taṃ pāpakammaṃ etarahi karotha, āyatiṃ vā karissatha, nirayādīsu catūsu apāyesu ca manussesu tassa phalabhūtaṃ dukkhaṃ ito vā etto vā palāyante amhe nānubandhissatīti adhippāyena upecca sañcicca 2- palāyatampi tumhākaṃ tato mutti mokkho natthi. Gatikālādipaccayantarasamavāye vipaccissatiyevāti dasseti. "palāyane"tipi @Footnote: 1 cha.Ma......dobhaggiyādibhedaṃ 2 cha.Ma. apecca

--------------------------------------------------------------------------------------------- page316.

Paṭhanti, vuttanayena yattha katthaci gamane pakkamane satīti attho. Ayañca attho "na antalikkhe na samuddamajjhe .pe. Pāpakammā"ti 1- imāya gāthāya dīpetabbo. Catutthasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 26 page 314-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7045&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7045&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2971              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3061              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]