ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                      3. Suppabuddhakuṭṭhisuttavaṇṇanā
    [43] Tatiye rājagahe suppabuddho nāma kuṭṭhī ahosīti suppabuddhanāmako
eko puriso rājagahe ahosi. So ca kuṭṭhī kuṭṭharogena bāḷhavidūsitagatto.
Manussadaliddoti yattakā rājagahe manussā, tesu sabbaduggato. 2- So hi
saṅkārakūṭavatiādīsu manussehi chaḍḍitapilotikakhaṇḍāni sibbitvā paridahati,
kapālaṃ gahetvā gharā gharaṃ gantvā laddhaācāmaucchiṭṭhabhattāni nissāya jīvati,
tampi pubbe katakammapaccayā na yāvadatthaṃ labhati. Tena vuttaṃ "manussadaliddo"ti.
Manussakapaṇoti manussesu paramakapaṇataṃ patto. Manussavarākoti manussānaṃ
hīḷitaparibhūtatāya ativiya hīno. Mahatiyā parisāyāti mahatiyā bhikkhuparisāya ceva
upāsakaparisāya ca.
@Footnote: 1-1 sabbassa vā sattassa jāniṃ  2 Sī. sabbattato dukkhito, Ma. sabbadukkhito
    Ekadivasaṃ kira bhagavā mahābhikkhusaṃghaparivāro rājagahaṃ piṇḍāya pavisitvā
bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātappaṭikkanto
katipayabhikkhuparivāro nikkhanto yehi dānaṃ dinnaṃ, tesaṃ upāsakānaṃ avasesabhikkhūnañca
āgamanaṃ āgamayamāno antonagareyeva aññatarasmiṃ ramaṇīye padese aṭṭhāsi.
Tāvadeva bhikkhū tato tato āgantvā bhagavantaṃ parivāresuṃ, upāsakāpi "anumodanaṃ
sutvā vanditvā nivattissāmā"ti bhagavantaṃ upasaṅkamiṃsu, mahāsannipāto
ahosi. Bhagavā nisīdanākāraṃ dassesi. Tāvadeva buddhārahaṃ āsanaṃ paññāpesuṃ. Atha
bhagavā asītyānubyañjanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇehi virocamānāya
byāmappabhāparikkhepasamujjalāya nīlapītalohitodātamañjeṭṭhapabhassarānaṃ vasena chabbaṇṇā
buddharaṃsiyo vissajjentiyā anupamāya rūpakāyasiriyā sakalameva taṃ padesaṃ obhāsento
tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto paññattavarabuddhāsane nisīditvā
manosilātale kesarasīho viya sīhanādaṃ nadanto karavīkarutamañjunā brahmassarena
dhammaṃ deseti.
    Bhikkhūpi kho appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā
pahitattā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhisampannā
paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā meghavaṇṇaṃ paṃsukūlacīvaraṃ
pārupitvā suvammitā 1- viya gandhahatthino bhagavantaṃ parivāretvā ohitasotā dhammaṃ
suṇanti. Upāsakāpi suddhavatthanivatthā suddhuttarāsaṅgā pubbaṇhasamayaṃ mahādānāni
pavattetvā gandhamālādīhi bhagavantaṃ pūjetvā vanditvā bhikkhusaṃghassa nipaccakāraṃ
dassetvā bhagavantaṃ bhikkhusaṃghañca parivāretvā saṃyatahatthapādā ohitasotā sakkaccaṃ
dhammaṃ suṇanti. Tena vuttaṃ "tena kho pana samayena bhagavā mahatiyā parisāya
parivuto dhammaṃ desento nisinno hotī"ti.
@Footnote: 1 Ma. sudamitā
    Suppabuddho pana jighacchādubbalyapareto ghāsapariyesanaṃ caramāno antaravīthiṃ
otiṇṇo dūratova taṃ mahājanasannipātaṃ disvā "kinnu kho ayaṃ mahājanakāyo
sannipatito, addhā ettha bhojanaṃ dīyati maññe, appevanāmettha gatena 1- kiñci
khādanīyaṃ vā bhojanīyaṃ vā laddhuṃ sakkā"ti sañjātābhilāso tattha gantvā addasa
bhagavantaṃ pāsādikaṃ dassanīyaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ
satindriyaṃ susamāhitaṃ tāya parisāya parivutaṃ dhammaṃ desentaṃ, disvāna
purimajātisambhatāya paripakkāya upanissayasampattiyā codiyamāno "yannūnāhampi dhammaṃ
suṇeyyan"ti parisapariyante nisīdi. Taṃ sandhāya vuttaṃ "addasā kho suppabuddho
kuṭṭhī .pe. Tattheva ekamantaṃ nisīdi `ahampi dhammaṃ sossāmī"ti.
    Sabbāvantanti sabbāvatiṃ hīnādisabbapuggalavataṃ, tattha kiñcipi anavasesetvāti
attho. "sabbavantan"tipi paṭhanti. Cetasāti buddhacakkhusampayuttacittena. Cittasīsena
hi ñāṇaṃ niddiṭṭhaṃ, tasmā āsayānusayañāṇena indriyaparopariyattañāṇena
cāti attho. Ceto paricca manasākāsīti tassā parisāya cittaṃ paccekaṃ paricchinditvā
manasi akāsi te volokesi. Bhabbo dhammaṃ viññātunti maggaphaladhammaṃ adhigantuṃ
samattho, upanissayasampannoti attho. Etadahosīti ayaṃ suppabuddho kiñcāpi
tagarasikhimhi paccekabuddhe aparajjhitvā īdiso jāto, maggaphalūpanissayo panassa
paṃsupaṭicchannasuvaṇṇanikkhaṃ viya antohadayeyeva 2- vijjotati, tasmā suviññāpiyoti
idaṃ ahosi. Tenāha "ayaṃ kho idha bhabbo dhammaṃ viññātun"ti.
    Anupubbikathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ saggānantaraṃ magganti
evaṃ anupaṭipāṭikathaṃ. Bhagavā hi paṭhamaṃ hetunā saddhiṃ assādaṃ 3- dassetvā tato
satte vivecetuṃ nānānayehi ādīnavaṃ pakāsetvā ādīnavasavanena saṃviggahadayānaṃ
nekkhammaguṇavibhāvanamukhena ca vivaṭṭaṃ dasseti.
@Footnote: 1 Sī.,Ma. gate  2 Ma.,ka. antoyeva  3 Sī. saggaṃ
    Dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ
patiṭṭhā, visamagatasattānaṃ 1- tāṇaṃ leṇaṃ gati parāyanaṃ, idhalokaparalokesu dānasadiso
avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi. Idaṃ hi avasayaṭṭhena
ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpaṭhavisadisaṃ, ālambanaṭṭhena
ālambanarajjusadisaṃ dukkhanittharaṇaṭṭhena nāvāsadisaṃ, samassāsanaṭṭhena saṅgāmasūro,
bhayaparittāṇaṭṭhena suparikhāparikkhittanagaraṃ, 2- maccheramalādīhi anupalittaṭṭhena padumaṃ,
tesaṃ niddahanaṭṭhena jātavedo, durāsadaṭṭhena āsīviso, asantāsaṭṭhena sīho,
balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena
valāhako assarājā. Dānaṃ hi loke rajjasiriṃ deti, cakkavattisampattiṃ mārasampattiṃ
brahmasampattiṃ sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ sammāsambodhiñāṇaṃ detīti
evamādidānaguṇapaṭisaṃyuttakathaṃ.
    Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā dānakathānantaraṃ
sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ sattānaṃ avassayo patiṭṭhā ālambanaṃ
tāṇaṃ leṇaṃ gati parāyanaṃ. Idhalokaparalokasampattīnaṃ hi sīlasadiso avassayo
patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi, sīlālaṅkārasadiso alaṅkāro,
sīlapupphasadisaṃ pupphaṃ, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ
sīlakusumapiḷandhitaṃ sīlagandhānulittaṃ sadevako loko olokento tittiṃ na gacchatīti
evamādisīlaguṇapaṭisaṃyuttakathaṃ.
    Idampana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ
kathesi. Saggakathanti saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā niccaṃ
sampattiyo labbhanti, cātummahārājikā devā navutivassasasatasahassāni dibbasukhaṃ
dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso vassakoṭiyo saṭṭhi ca 3-
@Footnote: 1 cha.Ma. visamagatassa  2 Ma. susaṅkhataparikkhittanagaraṃ
Vassasatasahassānīti evamādi saggaguṇappaṭisaṃyuttakathaṃ. Saggasampattiṃ kathentānaṃ hi
buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ "anekapariyāyena kho ahaṃ bhikkhave saggakathaṃ
katheyyan"tiādi. 1-
    Evaṃ hetunā saddhiṃ saggakathāya 2- palobhitvā puna hatthiṃ alaṅkaritvā
tassa soṇḍaṃ chindanto viya "ayampi saggo anicco addhuvo, na ettha
chandarāgo kātabbo"ti dassanatthaṃ "appassādā kāmā bahudukkhā bahupāyāsā,
ādīnavo ettha bhiyyo"tiādinā 3- nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ
kathesi. Tattha ādīnavanti dosaṃ. Okāranti lāmakasabhāvaṃ, aseṭṭhehi sevitabbaṃ
seṭṭhehi na sevitabbaṃ nihīnasabhāvanti attho. Saṅkilesanti tehi sattānaṃ saṃsāre
saṅkilissanaṃ. Tenevāha 4- "kilissanti vata bho sattā"ti. 5-
    Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi pabbajjāya jhānādīsu
ca guṇaṃ dīpesi vaṇṇesi. Kallacittantiādīsu kallacittanti kammaññacittaṃ,
heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā upari desanāya
bhājanabhāvūpagamanena kammaniyacittaṃ, kammakkhamacittanti attho.
Diṭṭhimānādisaṅkilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ.
Sammāpaṭipattiyā uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā
pasannacittaṃ. Yathā bhagavā aññāsīti sambandho.
    Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti
byāpādavigamena mettāvasena akathinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena
avikkhipanato na pihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena
alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyā adhimuttacittaṃ.
@Footnote: 1 Ma.u. 14/255/223  2 ka. assādakathāya
@3 Ma.mū. 12/177,234/136-7,196 Ma.Ma. 13/42-48/29-32
@4 cha.Ma. tenāha  5 Ma.Ma. 13/351/335
    Athāti pacchā. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāva uddharitvā gahitā,
sayambhūñāṇena sāmaṃ diṭṭhā, 1- aññesaṃ asādhāraṇāti attho. Kā pana sāti?
ariyasaccadesanā. Tenevāha "dukkhaṃ samudayaṃ nirodhaṃ maggan"ti. Idaṃ hi saccānaṃ
sarūpadassanaṃ, tasmā imasmiṃ ṭhāne ariyasaccāni kathetabbāni, tāni sabbākārato
vitthārena visuddhimagge 2- vuttānīti tattha vuttanayeneva 3- veditabbāni.
    Seyyathāpītiādinā upamāvasena suppabuddhassa kilesappahānaṃ ariyamagguppādañca
dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhuyeva. Rajananti
nīlapītalohitamañjeṭṭhādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya.
Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassanakatā tikkhapaññatā
sukhāpaṭipadākhippābhiññatā ca dassitā honti. Virajaṃ vītamalanti apāyagamanīyarāgarajādīnaṃ
abhāvena virajaṃ, anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena
vā virajaṃ, pañcavidhadussīlyamalāpagamena vītamalaṃ. Dhammacakkhunti
sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ "yaṅkiñci samudayadhammaṃ,
sabbantaṃ nirodhadhamman"ti vuttaṃ. Taṃ hi nirodhaṃ ārammaṇaṃ katvāpi 4- kiccavasena eva
saṅkhatadhamme paṭivijjhantaṃ uppajjati.
    Tatridaṃ upamāsaṃsandanaṃ:- vatthaṃ viya cittaṃ daṭṭhabbaṃ, vatthassa āgantukamalehi
kiliṭṭhabhāvo viya cittassa rāgādimalehi saṅkiliṭṭhabhāvo, dhovanaphalakaṃ  viya
anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā gomayakhārehi
kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsalilena temetvā
satisamādhipaññāhi dose sithile katvā saddhādividhinā 5- cittassa sodhane vīriyārambho,
@Footnote: 1 Ma. niddiṭṭhā  2 visuddhi. 3/76 (syā)  3 cha.Ma. vuttanayena
@4 cha.Ma. katvā  5 ka. sutādividhinā
Tena payogena vatthakāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ
viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa
cittassa maggena pariyodāpananti.
    Evampana suppabuddho parisapariyante nisinno dhammadesanaṃ sutvā
sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhaṃ
ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattakāle
bhagavati vihāraṃ gate sayampi vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā
"ayaṃ suppabuddho kuṭṭhī attanā satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ
kātukāmo"ti ñatvā "vīmaṃsissāmi nan"ti gantvā ākāse ṭhito etadavoca
"suppabuddha tvaṃ manussadaliddo manussakapaṇo manussavarāko, ahaṃ te aparimitaṃ
dhanaṃ dassāmi, buddho na buddho, dhammo na dhammo, saṃgho na saṃgho, alaṃ me
buddhena, alaṃ me dhammena, alaṃ me saṃghenā'ti vadehī"ti. Atha naṃ so āha "kosi
tvan"ti. Ahaṃ sakko devarājāti. Andhabāla ahirika, tvaṃ mayā saddhiṃ kathetuṃ
na yuttarūpo, yo tvaṃ evaṃ avattabbaṃ vadesi, apica maṃ tvaṃ dukkhato daliddo
kapaṇoti kasmā vadesi, nanu ahaṃ lokanāthassa orasaputto, nevāhaṃ duggato
na daliddo  na kapaṇo, atha kho sukhappatto paramena sukhena apāhamasmi
mahaddhano"ti vatvā āha:-
               "saddhādhanaṃ sīladhanaṃ         hiriottappiyaṃ dhanaṃ
                sutadhanañca cāgo ca       paññā ve sattamaṃ dhanaṃ.
                Yassa ete dhanā atthi    itthiyā purisassa vā
               `adaliddo'ti taṃ āhu      amoghaṃ tassa jīvitan"ti 1-
tassimāni me satta ariyadhanāni santi. Yesaṃ hi imāni dhanāni santi, na
tveva te buddhehi vā paccekabuddhehi vā `daliddā'ti vuccantī"ti.
@Footnote: 1 aṅ. sattaka. 23/5/4 (syā)
    Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā
sabbantaṃ vacanaṃ paṭivacanañca satthu ārocesi. Atha naṃ bhagavā āha "na kho
sakka sakkā tādisānaṃ satenapi sahassenapi suppabuddhaṃ kuṭṭhiṃ `buddho na
buddho, dhammo na dhammo, saṃgho na saṃgho'ti kathāpetun"ti. Suppabuddhopi kho
kuṭṭhī satthu santikaṃ gantvā satthārā katapaṭisanthāro attanā paṭiladdhaguṇaṃ
ārocesi. Tena vuttaṃ "atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo"tiādi. 1-
    Tattha diṭṭhadhammoti diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo.
Sesapadesupi eseva nayo. Tattha "diṭṭhadhammo"ti ettha sāmaññavacano 2-
dhammasaddo. Dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ
"pattadhammo"ti vuttaṃ. Patti ca 3- ñāṇasampattito aññāpi vijjatīti tato
visesanatthaṃ "viditadhammo"ti vuttaṃ. Sā panāyaṃ viditadhammatā dhammesu
ekadesenāpi hotīti nippadesato viditabhāvaṃ 4- dassetuṃ pariyogāḷhadhammo"ti
vuttaṃ. Tenassa yathāvuttaṃ saccābhisambodhiṃyeva 5- dīpeti. Maggañāṇaṃ
hi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesenapi pariññeyyadhammaṃ
samantato ogāḷhaṃ nāma hoti, na tadaññañāṇaṃ. Tena vuttaṃ "diṭṭho
ariyasaccadhammo etenāti diṭṭhadhammo"ti. Tenevāha "tiṇṇavicikiccho"tiādi.
    Tattha paṭibhayakantārasadisā 6- soḷasavatthukā ca aṭṭhavatthukā ca tiṇṇā
vicikicchā etenāti tiṇṇavicikiccho. Tato eva pavattiādīsu "evaṃ nu kho, na
nu kho"ti evaṃ pavattitā vigatā samucchinnā kathaṃkathā etassāti vigatakathaṃkatho.
Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādiguṇesu supatiṭṭhitattā
@Footnote: 1 cha.Ma. diṭṭhadhammotiādi  2 Sī. sāmaññavacane
@3 Ma. pattadhammo ca  4 Sī.,ka. nippadesevasena taṃ
@5 cha.Ma....bodhaṃyeva  6 Sī. corakantārasadisā. ka. sabhayakantārasadisā
Vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ pattoti vesārajjappatto. Nāssa paro
paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Katthāti āha
"satthusāsane"ti.
    Abhikkantaṃ bhantetiādīsu 1- kiñcāpi ayaṃ abhikkantasaddo
khayasundarābhirūpabbhanumodanādīsu anekesu atthesu dissati, idha pana abbhanumodane
daṭṭhabbo. Teneva so pasādavasena pasaṃsāvasena ca dvikkhattuṃ vutto, sādhu sādhu bhanteti
vuttaṃ hoti. Abhikkantanti vā abhikkantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti
attho. Tattha ekena abhikkantasaddena bhagavato desanaṃ thometi, ekena attano
pasādaṃ.
    Ayaṃ hettha adhippāyo:- abhikkantaṃ bhante, yadidaṃ bhagavato dhammadesanā,
abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva
vā vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhāvahanato, 2-
paññājananato, sātthato. Sabyañjanato, uttānapadato, gambhīratthato,
kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato,
paññādātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti
evamādinayehi thomento padadvayaṃ āha.
    Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti
adhomukhaṭṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya.
Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti
disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā "esa maggo"ti maggaṃ
upadiseyya. 3- Andhakāreti caturaṅgasamannāgate tamasi. Ayaṃ tāva padattho.
@Footnote: 1 cha.Ma. abhikkantantiādīsu
@2 cha.Ma. saddhāvaḍḍhanato, pa.sū. 1/250/205  3 Ma. paṭivedeyya
    Ayampana adhippāyayojanā:- yathā koci nikkujjitaṃ ukkujjeyya, evaṃ
saddhammavimukhaṃ asaddhamme patiṭṭhitaṃ 1- maṃ asaddhammā vuṭṭhāpentena, yathā
paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānato paṭṭhāya 2-
micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya,
evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā
andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me
buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsanadesanāpajjotadhāraṇena
bhagavatā nānānayehi pakāsitattā anekapariyāyena dhammo pakāsito.
    Evaṃ desanaṃ thometvā tāya desanāya ratanattaye pasannacitto
pasannākāraṃ karonto "esāhan"tiādimāha. Tattha esāhanti eso ahaṃ.
Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ parāyanaṃ aghassa ghātā hitassa
vidhātāti iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi, evaṃ vā jānāmi
bujjhāmīti. Yesaṃ hi dhātūnaṃ gatiattho, buddhipi tesaṃ atthati. Dhammanti adhigatamagge
sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti
dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ:-
           "yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo
        tesaṃ aggamakkhāyatī"ti, 3-
           "yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ
        aggamakkhāyatī"ti 3- ca.
        Na kevalañca ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ
pariyattidhammopi. Vuttañhetaṃ:-
@Footnote: 1 ka. patitaṃ  2 sāsanantaradhānā pabhuti. vi.A. 1/194 (syā) su.vi. 1/250/205
@3 aṅ. catukka. 21/34/39, khu.iti. 25/90/308
               "rāgavirāgamanejamasokaṃ
                dhammamasaṅkhatamappaṭikūlaṃ
                madhuramimaṃ paguṇaṃ suvibhattaṃ
                dhammamimaṃ saraṇatthamupehī"ti. 1-
    Ettha hi rāgavirāganti maggo vutto. Anejamasokanti phalaṃ. Asaṅkhatanti
nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti pariyattidhammo vutto.
    Bhikkhusaṃghanti diṭṭhisīlasāmaññena saṃhataṃ aṭṭhaariyapuggalasamūhaṃ. Ettāvatā
suppabuddho tīṇi saraṇagamanāni paṭivedesi. Upāsakaṃ maṃ bhagavā dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti ajjataggeti ādiṃ katvā. "ajjadagge"tipi
pāṭho, tattha dakāro padasandhikaro, ajja agge ajja ādiṃ katvāti attho.
Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ
tīhi saraṇagamanehi saraṇaṃ gataṃ ratanattayassa upāsanato upāsakaṃ kappiyakārakaṃ maṃ
bhagavā upadhāretu jānātūti attho. Imassa ca saraṇagamanaṃ ariyamaggādhigameneva
nipphannaṃ, ajjhāsayampana āvikaronto evamāha.
    Bhagavato bhāsitaṃ abhinanditvā anumoditvāti bhagavato vacanaṃ cittena
abhinanditvā tameva abhinanditabhāvaṃ pakāsento vuttanayena vācāya anumoditvā.
Abhivādetvā padakkhiṇaṃ katvā pakkāmīti taṃ bhagavantaṃ pañcapatiṭṭhitena vanditvā
tikkhattuṃ padakkhiṇaṃ katvā satthu guṇaninnacitto yāva dassanavisayasamatikkamā
bhagavantaṃyeva pekkhamāno pañjaliko namassamāno pakkāmi.
    Pakkanto ca 2- kuṭṭharogābhibhavena chinnahatthapādaṅguli ukkāragatto samantato
vissandamānāsavo kaṇḍupaṭipīḷito 3- asuci duggandho jegucchatamo paramakāruññataṃ
@Footnote: 1 khu.vimāna. 26/887/91  2 Ma.,ka. pakkantañca
@3 Ma. kuṇapapīḷito, cha. kaṇḍūtipatipiḷito
Patto "nāyaṃ kāyo imassa accantasantassa paṇītatamassa ariyadhammassa ādhāro
bhavituṃ yutto"ti uppannābhisandhinā viya saggasaṃvattaniyena puññakammena okāse
kate appāyukasaṃvattaniyena upacchedakena pāpakammena katūpacitena codiyamāno
taruṇavacchāya dhenuyā āpatitvā mārito. 1- Tena vuttaṃ "atha kho acirapakkantaṃ
suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī"ti
    so kira atīte eko seṭṭhiputto hutvā attano sahāyehi tīhi
seṭṭhiputtehi saddhiṃ kīḷanto ekaṃ nagarasobhiniṃ uyyānaṃ netvā divasaṃ sampattiṃ
anubhavitvā atthaṅgate sūriye sahāye etadavoca "imissā hatthe kahāpaṇasahassaṃ
bahukañca suvaṇṇaṃ mahagghāni ca pasādhanāni saṃvijjanti, imasmiṃ vane añño
koci natthi, ratti ca jātā, handa mayaṃ imaṃ māretvā sabbaṃ dhanaṃ gahetvā
gacchāmā"ti. Te cattāropi janā ekajjhāsayā hutvā taṃ māretuṃ upasaṅkamiṃsu. 2-
Sā tehi māriyamānā "ime nillajjā nikkaruṇā mayā saddhiṃ kilesasanthavaṃ
katvā niraparādhaṃ maṃ kevalaṃ dhanalobhena mārenti, ekavāraṃ tāva maṃ ime mārentu,
ahampana yakkhinī hutvā anekavāraṃ ime māretuṃ samatthā bhaveyyan"ti patthanaṃ
katvā kālamakāsi. Tesu kira eko pukkusāti kulaputto ahosi, eko bāhiyo
dārucīriyo, eko tambadāṭhiko coraghātako, eko suppabuddho kuṭṭhī, iti imesaṃ
catunnaṃ janānaṃ anekasate attabhāve sā yakkhayoniyaṃ nibbattā gāvī hutvā
jīvitā voropesi. Te tassa kammassa nissandena tattha tattha antarā maraṇaṃ
pāpuṇiṃsu. Evaṃ suppabuddhassa kuṭṭhissa sahasā maraṇaṃ jātaṃ. Tena vuttaṃ "atha kho
acirapakkantaṃ .pe. Voropesī"ti.
    Atha sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā abhisamparāyaṃ
pucchiṃsu. Bhagavā byākāsi. Tena vuttaṃ "atha kho sambahulā bhikkhū"tiādi.
@Footnote: 1 Ma. adhipātetvā māresi  2 cha.Ma. upakkamiṃsu
    Tattha tiṇṇaṃ saṃyojanānaṃ parikkhayāti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti
imesaṃ tiṇṇaṃ bhavabandhanānaṃ samucchedavasena pahānā. Sotāpannoti
sotasaṅkhātaṃ ariyamaggaṃ ādito panno. Vuttañhetaṃ:-
           "soto sototi idaṃ āvuso sāriputta vuccati, katamo nu
        kho āvuso sototi. Ayameva ariyo aṭṭhaṅgiko maggo"tiādi. 1-
Avinipātadhammoti vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo,
catūsu apāyesu uppajjanavasena apatanasabhāvoti attho. Niyatoti dhammaniyāmena
sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi
paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbanti sambodhiparāyaṇo. Etena
"tassa kā gati, ko abhisamparāyo"ti pucchāya bhaddikā eva suppabuddhassa gati,
na pāpikāti ayamattho dassito. Na pana tena sampattā gatīti, 2- tampana
pucchānusandhivasena pakāsetukāmo dhammarājā ettakameva abhāsi. Passati hi bhagavā
"mayā ettake kathite imissaṃ parisati anusandhikusalo eko bhikkhu suppabuddhassa
kuṭṭhibhāvadāliddiyakapaṇabhāvānaṃ kāraṇaṃ pucchissati, athāhaṃ tassa taṃ kāraṇaṃ tena
pucchānusandhinā pakāsetvā desanaṃ niṭṭhapessāmī"ti. Tenevāha "evaṃ vutte
aññataro bhikkhū"tiādi. Tattha hetūti asādhāraṇakāraṇaṃ, sādhāraṇakāraṇaṃ pana
paccayoti, ayametesaṃ viseso. Yenāti yena hetunā yena paccayena ca.
   Bhūtapubbanti jātapubbaṃ. Atīte kāle nibbattaṃ, taṃ dassetuṃ "suppabuddho"tiādi
vuttaṃ. Kadā pana bhūtanti? atīte kira anuppanne tathāgate bārāṇasīsāmantā
ekasmiṃ gāme ekā kuladhītā khettaṃ rakkhati. Sā ekaṃ paccekabuddhaṃ disvā
@Footnote: 1 saṃ.mahā. 19/1001/300  2 cha.Ma. gati
Pasannacittā tassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca
puttasatāni patthesi. Tasmiṃyeva ca 1- khaṇe pañcasatā migaluddakā paccekabuddhassa
madhuramaṃsaṃ datvā "etissā puttā bhaveyyāma, tumhehi pattavisesaṃ labheyyāmā"ti
ca patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā. Tato cutā ekasmiṃ
jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā
vicarantiyā pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako
disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi. Tassā
kucchiyaṃ gabbho patiṭṭhāsi. 2- Mahāpadumakumāro tassā kucchiyaṃ vasi, sesā gabbhamalaṃ
nissāya nibbattā, te vayappattā uyyāne padumasare kīḷantā ekekasmiṃ padume
nisīditvā paripakkañāṇā saṅkhāresu khayavayaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇiṃsu.
Tesaṃ byākaraṇagāthā ahosi:-
               "saroruhaṃ padumapalāsapatrajaṃ
                supupphitaṃ bhamaragaṇānukiṇṇaṃ
                aniccatāya passa taṃ viditvā 3-
                eko care khaggavisāṇakappo"ti.
    Evaṃ paccekabodhiṃ abhisambuddhesu tesu pañcasu paccekabuddhasatesu abbhantaro
tagarasikhī nāma paccekasambuddho gandhamādanapabbate nandamūlakapabbhāre sattāhaṃ
nirodhasamāpattiṃ samāpajjitvā sattāhassa accayena nirodhā vuṭṭhito ākāsena
āgantvā isigilipabbate otaritvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ piṇḍāya pāvisi. Tasmiñca samaye rājagahe eko seṭṭhiputto mahatā
parivārena uyyānakīḷanatthaṃ nagarato nikkhamanto tagarasikhipaccekabuddhaṃ disvā
"kvāyaṃ bhaṇḍukāsāvavasano, kuṭṭhī bhavissati, tathā hi kuṭṭhicīvarena sarīraṃ
@Footnote: 1 cha.Ma. ca-saddo na dissati  2 cha.Ma. saṇṭhāsi  3 Sī., cha.Ma. aniccataṃ khayavayataṃ
@viditvā
Pārupitvā gacchatī"ti niṭṭhubhitvā apasabyaṃ katvā pakkāmi. Taṃ sandhāya vuttaṃ
"suppabuddho kuṭṭhī imasmiṃyeva rājagahe .pe. Pakkāmī"ti.
    Tattha kvāyanti ko ayaṃ khuṃsanavasena vadati. "kovāyan"tipi pāḷi. Kuṭṭhīti
akuṭṭhiṃyeva taṃ seṭṭhiṃ 1- kuṭṭharogaṃ akkosavatthuṃ pāpento vadati. Kuṭṭhicīvarenāti
kuṭṭhīnaṃ cīvarena. Yebhuyyena hi kuṭṭhino ḍaṃsamakasasarīsapapaṭibāhanatthaṃ
rogapaṭicchādanatthañca yaṃ vā taṃ vā pilotikakhaṇḍaṃ gahetvā pārupati, evamayampīti
dasseti. Paṃsukūlacīvaradharattā vā aggaḷānaṃ anekavaṇṇabhāvena kuṭṭhisarīrasadisoti
hīḷento "kuṭṭhicīvarenā"ti āha. Niṭṭhubhitvāti kheḷaṃ pātetvā. Apabyāmato 2-
karitvāti paṇḍitā tādisaṃ paccekabuddhaṃ disvā vanditvā padakkhiṇaṃ karonti,
ayampana aviññutāya paribhavena taṃ apsabyaṃ katvā attano apasabyapakkhe katvā 3- gato.
"apavāmatotipi 4- pāṭho. Tassa kammassāti tagarasikhimhi paccekabuddhe "kvāyaṃ
kuṭṭhī"ti hīḷetvā niṭṭhubhanaapasabyakaraṇavasena pavattapāpakammassa. Niraye pacitthāti
niraye nirayagginā ḍayhittha. "pacitvā nirayagginā"tipi paṭhanti. Tasseva kammassa
vipākāvasesenāti yena kammena so niraye paṭisandhiṃ gaṇhi, na taṃ kammaṃ
manussaloke vipākaṃ deti. Yā panassa nānākkhaṇikā vedanā tadā paccekabuddhe
vippaṭipajjanavasena pavattā aparāpariyavedanīyabhūtā, sā aparāpariyavedanīyeneva
puññakammena manussesu tihetukapaṭisandhiyā dinnāya pavattiyaṃ kuṭṭhibhāvaṃ dāliddiyaṃ
paramakāruññataṃ āpādesi. Taṃ sandhāya kammasabhāgatāvasena "tasseva kammassa
vipākāvasesenā"ti vuttaṃ. Sadisepi hi loke tabbohāro diṭṭho yathā taṃ "so eva
tittirī, tāniyeva osadhānī"ti. 5-
@Footnote: 1 ka. mahesiṃ  2 cha.Ma. apasabyato
@3 cha.Ma. apasabyaṃ apadakkhiṇaṃ katvā  4 cha.Ma. apasabyāmatotipi
@5 Sī.sā eva tittiriyāti vedasākhā jātāti
    Ettāvatā "ko nu kho bhante hetū"ti tena bhikkhunā puṭṭhapañhaṃ vissajjetvā
idāni yo "tassa kā gati, ko abhisamparāyo"ti pubbe bhikkhūhi puṭṭhapañho,
taṃ vissajjetuṃ "so tathāgatappaveditaṃ dhammavinayantiādi 1- vuttaṃ. Tattha
tathāgatappaveditanti tathāgatena bhagavatā desitaṃ akkhātaṃ pakāsitanti tathāgatappaveditaṃ.
Āgammāti adhigantvā, nissāya ñatvā vā. "tathāgatappavedite dhammavinaye"tipi
pāṭho. Saddhaṃ samādiyīti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,
suppaṭipanno bhagavato sāvakasaṃghoti ratanattayasannissayaṃ pubbabhāgasaddhañceva
lokuttarasaddhañcāti duvidhampi saddhaṃ sammā ādiyi. Yathā na puna ādātabbā
hoti, evaṃ yāva bhavakkhayā gaṇhi, attano cittasantāne uppādesīti attho.
Sīlaṃ samādhiyītiādīsupi eseva nayo. Sīlanti pubbabhāgasīlena saddhiṃ maggasīlaṃ
phalasīlañca. Sutanti  pariyattibāhusaccaṃ paṭivedhabāhusaccañcāti duvidhampi sutaṃ.
Pariyattidhammāpi hi tena dhammassavanakāle saccappaṭivedhāya sāvakehi yathāladdhappakāraṃ
sutā dhātā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā ca honti. Cāganti
paṭhamamaggavajjhakilesābhisaṅkhārānaṃ vossaggasaṅkhātaṃ cāgaṃ, yena ariyasāvakā
deyyadhammesu muttacāgā ca honti payatapāṇī vossaggaratā. Paññanti saddhiṃ
vipassanāpaññāya maggapaññañceva phalapaññañca.
    Kāyassa bhedāti upādinnakkhandhapariccāgā. Parammaraṇāti tadanantaraṃ
abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā.
Parammaraṇāti cuticittato uddhaṃ. Sugatiṃ saggaṃ lokanti padattayenāpi devalokameva
vadati. So hi sampattīhi 2- sobhanattā sundarā gatīti sugati, rūpādīhi visayehi
suṭṭhu aggoti saggo, sabbakālaṃ sukhamevettha lokiyati, lujjatīti vā lokoti
vuccati. Upapannoti paṭisandhiggahaṇavasena upagato. Sahabyatanti sahabhāvaṃ. Vacanattho
@Footnote: 1 cha.Ma. so tathāgatappaveditanti  2 sampattīnaṃ
Pana saha byati pavattati vasatīti vā sahabyo, sahaṭṭhāyī sahavāsī vā tassa
bhāvo sahabyatā. Atirocatīti atikkamma abhibhavitvā vā rocati virocati. Vaṇṇenāti
rūpasampattiyā. Yasasāti parivārena. So hi asucimakkhikaṃ jajjaraṃ mattikabhājanaṃ
chaḍḍetvā anekaratanavicittaṃ pabhassararaṃsijālavinaddhaṃ suddhajambunadabhājanaṃ gaṇhanto
viya vuttappakāraṃ kaḷevaraṃ idha nikkhipitvā ekacittakkhaṇena yathāvuttaṃ dibbattabhāvaṃ
mahatā parivārena saddhiṃ paṭilabhīti.
    Etamatthaṃ viditvāti etaṃ pāpānaṃ aparivajjanaṃ ādīnavaṃ, parivajjane ca
ānisaṃsaṃ sabbākārato viditavā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tassāyaṃ saṅkhepattho:- yathā cakkhumā puriso parakkame kāyikavīriye
vijjamāne sarīre vahante visamāni papātādīni ṭhānāni caṇḍabhāvena vā
visamāni hatthiassaahikukkuragorūpādīni parivajjaye, evaṃ jīvalokasmiṃ imasmiṃ
sattaloke paṇḍito sappañño puriso tāya sappaññatāya attano hitaṃ
jānanto pāpāni lāmakāni duccaritāni parivajjeyya. Evaṃ hi yathāyaṃ suppabuddho
tagarasikhimhi paccekabuddhe pāpaṃ aparivajjetvā mahantaṃ anayabyasanaṃ āpajji,
evaṃ na āpajjeyyāti adhippāyo. Yathā suppabuddho kuṭṭhī mama dhammadesanaṃ
āgamma idāni saṃvegappatto pāpāni parivajjenato uḷāraṃ visesaṃ adhigañchi,
evaṃ aññopi uḷāraṃ visesādhigamaṃ icchanto pāpāni parivajjeyyāti adhippāyo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 298-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2900              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2981              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2981              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]