ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        2. Appāyukasuttavaṇṇanā
    [42] Dutiye acchariyaṃ bhanteti idampi meghiyasutte viya garahanacchariyavasena
veditabbaṃ. Yāva appāyukāti yattakaṃ parittāyukā, atiittarajīvitāti attho.
@Footnote: 1 cha.Ma. tamatthaṃ

--------------------------------------------------------------------------------------------- page295.

Sattāhajāteti sattāhena jāto sattāhajāto, tasmiṃ sattāhajāte, jātassa sattame ahanīti attho. Tusitaṃ kāyaṃ upapajjīti tusitaṃ devanikāyaṃ paṭisandhiggahaṇavasena upapajji. Ekadivasaṃ kira thero pacchābhattaṃ divāṭṭhāne nisinno lakkhaṇānu- byañjanapaṭimaṇḍitaṃ sobhaggappattaṃ dassanānuttariyabhūtaṃ bhagavato rūpakāyasiriṃ samanikaritvā "aho buddhānaṃ rūpakāyasampatti dassanīyā samantapāsādikā manoharā"ti uḷāraṃ pītisomanassaṃ paṭisaṃvedento evaṃ cintesi "vijātamātuyā nāma virūpopi putto surūpo viya manāpo 1- hoti, sace pana buddhānaṃ mātā mahāmāyā devī dhareyya, kīdisaṃ nu kho tassā bhagavato rūpadassane pītisomanassaṃ uppajjeyya, mahājāni kho mayhaṃ mahāmātu deviyā, yā sattāhajāte bhagavati kālakatā"ti. Evampana cintetvā bhagavantaṃ upasaṅkamitvā attano parivitakkitaṃ ārocento tassā kālakiriyaṃ garahanto "acchariyaṃ bhante"tiādimāha. Keci panāhu "mahāpajāpati gotamī bhagavantaṃ mahatā āyāsena pabbajjaṃ yācitvāpi paṭikkhittā, mayā pana upāyena yācito bhagavā aṭṭhagarudhammapaṭiggahaṇavasena tassā pabbajjaṃ upasampadañca anujāni, sā te dhamme dhamme paṭiggahetvā laddhapabbajjūpasampadā bhagavato dutiyaṃ parisaṃ uppādetvā catutthāya parisāya paccayo ahosi. Sace pana bhagavato janetti mahāmāyā devī dhareyya, evametā cubhopi khattiyabhaginiyo ekato hutvā imaṃ sāsanaṃ sobheyyuṃ, bhagavā ca mātari bahumānena mātugāmassa sāsane pabbajjaṃ upasampadañca sukheneva anujāneyya, appāyukatāya panassā kasirena nipphannamidanti iminā adhippāyena thero bhagavato santike `acchariyaṃ bhante'tiādimāhā"ti. Taṃ akāraṇaṃ. @Footnote: 1 Sī. virūpopi putto surūpo piyamanāpo, Ma. virūpopi samāno manāpo

--------------------------------------------------------------------------------------------- page296.

Bhagavā hi mātuyā vā aññassa vā mātugāmassa attano sāsane pabbajjaṃ anujānanto garukaṃyeva katvā anujānāti, na lahukaṃ ciraṭṭhitikāmatāyāti. Apare panāhu "dasabalacatuvesārajjādike anaññasādhāraṇe anantāparimāṇe buddhaguṇe thero manasikaritvā yā evaṃ mahānubhāvaṃ nāma loke aggapuggalaṃ satthāraṃ kucchinā dasa māse parihari, sā buddhamātā kassaci paricārikā bhavissatīti ayuttamidaṃ. Kasmā? satthu guṇānucchavikamevetaṃ, yadidaṃ sattāhajāte bhagavati janetti kālaṃ karoti kālakatā ca tusitesu uppajjatīti acchariyabbhūtacittajāto hutvā taṃ attano vitakkuppādanaṃ 1- bhagavato ārocento `acchariyaṃ bhante'ti ādivacanaṃ avocā"ti satthā pana yasmā sattāhajātesu bodhisattamātu kālakiriyā dhammatāsiddhiyā, tasmā taṃ dhammataṃ paridīpento "evametaṃ ānandā"tiādimāha. Sā panāyaṃ dhammatā yasmā yathā sabbe bodhisattā pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā āyupariyosāne dasasahassacakkavāḷadevatāhi sannipatitvā abhisambodhiṃ pattuṃ 2- manussaloke paṭisandhiggahaṇāya ajjhesitā kāladīpadesakulāni viya janettiyā āyuparimāṇampi oloketvā paṭisandhiṃ gaṇhanti, ayampi bhagavā bodhisattabhūto tatheva tusitapure ṭhito pañca mahāvilokanāni vilokento sattadivasādhikadasamāsaparimāṇaṃ mātuyā āyuparimāṇaṃ paricchinditvā "ayaṃ mama paṭisandhiggahaṇassa kālo, idāni uppajjituṃ vaṭṭatī"ti ñatvāva paṭisandhiṃ aggahesi, tasmā sabbabodhisattānaṃ āciṇṇasamāciṇṇavaseneva veditabbaṃ. Tenāha bhagavā "appāyukā hi ānanda bodhisattamātaro hontī"tiādi. Tattha kālaṃ karontīti yathāvuttaāyuparikkhayeneva kālaṃ karonti, na vijātapaccayā. Pacchimattabhāve hi bodhisattehi vasitaṭṭhānaṃ cetiyagharasadisaṃ hoti, @Footnote: 1 Sī.,ka. vimhayuppādaṃ 2 Sī..ka. abhisambodhyatthaṃ

--------------------------------------------------------------------------------------------- page297.

Na aññesaṃ paribhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃ eva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karonti. Imameva hi atthaṃ sandhāya mahābodhisattā pañca mahāvilokanāni 1- karonti. Katarasmiṃ pana vaye kālaṃ karontīti? majjhimavaye. Paṭhamavayasmiṃ hi sattānaṃ Attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthiyo yebhuyyena gabbhaṃ anurakkhituṃ na sakkonti. Gaṇheyyuṃ ce, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamitvā tatiye koṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātaro paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiye koṭṭhāse vijāyitvā kālaṃ karontīti. Etamatthaṃ viditvāti etaṃ bodhisattamātu aññesañca sabbasattānaṃ attabhāve āyussa maraṇapariyosānataṃ viditvā tadatthavibhāvanamukhena anavajjapaṭipattiyaṃ ussāhadīpakaṃ imaṃ udānaṃ udānesi. Tattha ye kecīti aniyamaniddeso. Bhūtāti nibbattā. Bhavissantīti anāgate nibbattissanti. Vāsaddo vikappattho, apisaddo sampiṇḍanattho. Tena nibbattamānepi saṅgaṇhāti. Ettāvatā atītādivasena paṭisandhipariyāpanne 2- satte anavasesato pariyādiyati. Apica gabbhaseyyakā sattā gabbhato nikkhantakālato paṭṭhāya bhūtā nāma, tato pubbe bhavissanti nāma. Saṃsedajūpapātikā paṭisandhicittato parato 3- bhūtā nāma, tato pubbe uppajjitabbabhavavasena bhavissanti nāma. Sabbepi vā paccuppannabhavavasena bhūtā nāma. Āyatiṃ punabbhavavasena bhavissanti nāma, khīṇāsavā bhūtā nāma. Te hi bhūtā eva, na puna bhavissantīti, tadaññe bhavissanti nāma. @Footnote: 1 cha.Ma. pañcamaṃ pañcamahāvilokanaṃ 2 cha.Ma. tiyaddhapariyāpanne 3 Ma. upari

--------------------------------------------------------------------------------------------- page298.

Sabbe gamissanti pahāya dehanti sabbe yathāvuttabhedā sabbabhava- yonigativiññāṇaṭṭhitisattāvāsādivasena ca anekabhedabhinnā sattā dehaṃ attano sarīraṃ pahāya nikkhipitvā paralokaṃ gamissanti, asekkhā pana nibbānaṃ. Ettha koci acavanadhammo nāma natthīti dasseti. Taṃ sabbajāniṃ kusalo viditvāti tadetaṃ sabbassa sattassa jāniṃ hāniṃ maraṇaṃ, 1- sabbaṃ vāssa sattassa hāniṃ 1- vināsaṃ pabhaṅgutaṃ kusalo paṇḍitajātiko maraṇānussativasena aniccatāmanasikāravasena vā jānitvā. Ātāpiyo brahmacariyaṃ careyyāti vipassanāya kammaṃ karonto ātāpiyasaṅkhātena vīriyena samannāgatattā ātāpiyo catubbidhasammappadhānavasena āraddhavīriyo anavasesamaraṇasamatikkamanūpāyaṃ maggabrahmacariyaṃ careyya, paṭipajjeyyāti attho. Dutiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 26 page 294-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6586&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6586&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2966              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]