ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        2. Appayukasuttavannana
    [42] Dutiye acchariyam bhanteti idampi meghiyasutte viya garahanacchariyavasena
veditabbam. Yava appayukati yattakam parittayuka, atiittarajivitati attho.
@Footnote: 1 cha.Ma. tamattham

--------------------------------------------------------------------------------------------- page295.

Sattahajateti sattahena jato sattahajato, tasmim sattahajate, jatassa sattame ahaniti attho. Tusitam kayam upapajjiti tusitam devanikayam patisandhiggahanavasena upapajji. Ekadivasam kira thero pacchabhattam divatthane nisinno lakkhananu- byanjanapatimanditam sobhaggappattam dassananuttariyabhutam bhagavato rupakayasirim samanikaritva "aho buddhanam rupakayasampatti dassaniya samantapasadika manohara"ti ularam pitisomanassam patisamvedento evam cintesi "vijatamatuya nama virupopi putto surupo viya manapo 1- hoti, sace pana buddhanam mata mahamaya devi dhareyya, kidisam nu kho tassa bhagavato rupadassane pitisomanassam uppajjeyya, mahajani kho mayham mahamatu deviya, ya sattahajate bhagavati kalakata"ti. Evampana cintetva bhagavantam upasankamitva attano parivitakkitam arocento tassa kalakiriyam garahanto "acchariyam bhante"tiadimaha. Keci panahu "mahapajapati gotami bhagavantam mahata ayasena pabbajjam yacitvapi patikkhitta, maya pana upayena yacito bhagava atthagarudhammapatiggahanavasena tassa pabbajjam upasampadanca anujani, sa te dhamme dhamme patiggahetva laddhapabbajjupasampada bhagavato dutiyam parisam uppadetva catutthaya parisaya paccayo ahosi. Sace pana bhagavato janetti mahamaya devi dhareyya, evameta cubhopi khattiyabhaginiyo ekato hutva imam sasanam sobheyyum, bhagava ca matari bahumanena matugamassa sasane pabbajjam upasampadanca sukheneva anujaneyya, appayukataya panassa kasirena nipphannamidanti imina adhippayena thero bhagavato santike `acchariyam bhante'tiadimaha"ti. Tam akaranam. @Footnote: 1 Si. virupopi putto surupo piyamanapo, Ma. virupopi samano manapo

--------------------------------------------------------------------------------------------- page296.

Bhagava hi matuya va annassa va matugamassa attano sasane pabbajjam anujananto garukamyeva katva anujanati, na lahukam ciratthitikamatayati. Apare panahu "dasabalacatuvesarajjadike anannasadharane anantaparimane buddhagune thero manasikaritva ya evam mahanubhavam nama loke aggapuggalam sattharam kucchina dasa mase parihari, sa buddhamata kassaci paricarika bhavissatiti ayuttamidam. Kasma? satthu gunanucchavikamevetam, yadidam sattahajate bhagavati janetti kalam karoti kalakata ca tusitesu uppajjatiti acchariyabbhutacittajato hutva tam attano vitakkuppadanam 1- bhagavato arocento `acchariyam bhante'ti adivacanam avoca"ti sattha pana yasma sattahajatesu bodhisattamatu kalakiriya dhammatasiddhiya, tasma tam dhammatam paridipento "evametam ananda"tiadimaha. Sa panayam dhammata yasma yatha sabbe bodhisatta paramiyo puretva tusitapure nibbattitva tattha yavatayukam thatva ayupariyosane dasasahassacakkavaladevatahi sannipatitva abhisambodhim pattum 2- manussaloke patisandhiggahanaya ajjhesita kaladipadesakulani viya janettiya ayuparimanampi oloketva patisandhim ganhanti, ayampi bhagava bodhisattabhuto tatheva tusitapure thito panca mahavilokanani vilokento sattadivasadhikadasamasaparimanam matuya ayuparimanam paricchinditva "ayam mama patisandhiggahanassa kalo, idani uppajjitum vattati"ti natvava patisandhim aggahesi, tasma sabbabodhisattanam acinnasamacinnavaseneva veditabbam. Tenaha bhagava "appayuka hi ananda bodhisattamataro honti"tiadi. Tattha kalam karontiti yathavuttaayuparikkhayeneva kalam karonti, na vijatapaccaya. Pacchimattabhave hi bodhisattehi vasitatthanam cetiyagharasadisam hoti, @Footnote: 1 Si.,ka. vimhayuppadam 2 Si..ka. abhisambodhyattham

--------------------------------------------------------------------------------------------- page297.

Na annesam paribhogaraham, na ca sakka bodhisattamataram apanetva annam aggamahesitthane thapetunti tattakam eva bodhisattamatu ayuppamanam hoti, tasma tada kalam karonti. Imameva hi attham sandhaya mahabodhisatta panca mahavilokanani 1- karonti. Katarasmim pana vaye kalam karontiti? majjhimavaye. Pathamavayasmim hi sattanam Attabhave chandarago balava hoti, tena tada sanjatagabbha itthiyo yebhuyyena gabbham anurakkhitum na sakkonti. Ganheyyum ce, gabbho bahvabadho hoti. Majjhimavayassa pana dve kotthase atikkamitva tatiye kotthase vatthu visadam hoti, visade vatthumhi nibbattadaraka aroga honti, tasma bodhisattamataro pathamavaye sampattim anubhavitva majjhimavayassa tatiye kotthase vijayitva kalam karontiti. Etamattham viditvati etam bodhisattamatu annesanca sabbasattanam attabhave ayussa maranapariyosanatam viditva tadatthavibhavanamukhena anavajjapatipattiyam ussahadipakam imam udanam udanesi. Tattha ye keciti aniyamaniddeso. Bhutati nibbatta. Bhavissantiti anagate nibbattissanti. Vasaddo vikappattho, apisaddo sampindanattho. Tena nibbattamanepi sanganhati. Ettavata atitadivasena patisandhipariyapanne 2- satte anavasesato pariyadiyati. Apica gabbhaseyyaka satta gabbhato nikkhantakalato patthaya bhuta nama, tato pubbe bhavissanti nama. Samsedajupapatika patisandhicittato parato 3- bhuta nama, tato pubbe uppajjitabbabhavavasena bhavissanti nama. Sabbepi va paccuppannabhavavasena bhuta nama. Ayatim punabbhavavasena bhavissanti nama, khinasava bhuta nama. Te hi bhuta eva, na puna bhavissantiti, tadanne bhavissanti nama. @Footnote: 1 cha.Ma. pancamam pancamahavilokanam 2 cha.Ma. tiyaddhapariyapanne 3 Ma. upari

--------------------------------------------------------------------------------------------- page298.

Sabbe gamissanti pahaya dehanti sabbe yathavuttabheda sabbabhava- yonigativinnanatthitisattavasadivasena ca anekabhedabhinna satta deham attano sariram pahaya nikkhipitva paralokam gamissanti, asekkha pana nibbanam. Ettha koci acavanadhammo nama natthiti dasseti. Tam sabbajanim kusalo viditvati tadetam sabbassa sattassa janim hanim maranam, 1- sabbam vassa sattassa hanim 1- vinasam pabhangutam kusalo panditajatiko marananussativasena aniccatamanasikaravasena va janitva. Atapiyo brahmacariyam careyyati vipassanaya kammam karonto atapiyasankhatena viriyena samannagatatta atapiyo catubbidhasammappadhanavasena araddhaviriyo anavasesamaranasamatikkamanupayam maggabrahmacariyam careyya, patipajjeyyati attho. Dutiyasuttavannana nitthita. ------------


             The Pali Atthakatha in Roman Book 26 page 294-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6586&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6586&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2966              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]