ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        2. Appāyukasuttavaṇṇanā
    [42] Dutiye acchariyaṃ bhanteti idampi meghiyasutte viya garahanacchariyavasena
veditabbaṃ. Yāva appāyukāti yattakaṃ parittāyukā, atiittarajīvitāti attho.
@Footnote: 1 cha.Ma. tamatthaṃ
Sattāhajāteti sattāhena jāto sattāhajāto, tasmiṃ sattāhajāte, jātassa
sattame ahanīti attho. Tusitaṃ kāyaṃ upapajjīti tusitaṃ devanikāyaṃ
paṭisandhiggahaṇavasena upapajji.
    Ekadivasaṃ kira thero pacchābhattaṃ divāṭṭhāne nisinno lakkhaṇānu-
byañjanapaṭimaṇḍitaṃ sobhaggappattaṃ dassanānuttariyabhūtaṃ bhagavato rūpakāyasiriṃ
samanikaritvā "aho buddhānaṃ rūpakāyasampatti dassanīyā samantapāsādikā
manoharā"ti uḷāraṃ pītisomanassaṃ paṭisaṃvedento evaṃ cintesi "vijātamātuyā
nāma virūpopi putto surūpo viya manāpo 1- hoti, sace pana buddhānaṃ mātā
mahāmāyā devī dhareyya, kīdisaṃ nu kho tassā bhagavato rūpadassane pītisomanassaṃ
uppajjeyya, mahājāni kho mayhaṃ mahāmātu deviyā, yā sattāhajāte bhagavati
kālakatā"ti. Evampana cintetvā bhagavantaṃ upasaṅkamitvā attano parivitakkitaṃ
ārocento tassā kālakiriyaṃ garahanto "acchariyaṃ bhante"tiādimāha.
    Keci panāhu "mahāpajāpati gotamī bhagavantaṃ mahatā āyāsena pabbajjaṃ
yācitvāpi paṭikkhittā, mayā pana upāyena yācito bhagavā
aṭṭhagarudhammapaṭiggahaṇavasena tassā pabbajjaṃ upasampadañca anujāni, sā te dhamme
dhamme paṭiggahetvā laddhapabbajjūpasampadā bhagavato dutiyaṃ parisaṃ uppādetvā
catutthāya parisāya paccayo ahosi. Sace pana bhagavato janetti mahāmāyā devī
dhareyya, evametā cubhopi khattiyabhaginiyo ekato hutvā imaṃ sāsanaṃ sobheyyuṃ,
bhagavā ca mātari bahumānena mātugāmassa sāsane pabbajjaṃ upasampadañca
sukheneva anujāneyya, appāyukatāya panassā kasirena nipphannamidanti iminā
adhippāyena thero bhagavato santike `acchariyaṃ bhante'tiādimāhā"ti. Taṃ akāraṇaṃ.
@Footnote: 1 Sī. virūpopi putto surūpo piyamanāpo, Ma. virūpopi samāno manāpo
Bhagavā hi mātuyā vā aññassa vā mātugāmassa attano sāsane pabbajjaṃ
anujānanto garukaṃyeva katvā anujānāti, na lahukaṃ ciraṭṭhitikāmatāyāti.
    Apare panāhu "dasabalacatuvesārajjādike anaññasādhāraṇe anantāparimāṇe
buddhaguṇe thero manasikaritvā yā evaṃ mahānubhāvaṃ nāma loke
aggapuggalaṃ satthāraṃ kucchinā dasa māse parihari, sā buddhamātā kassaci
paricārikā bhavissatīti ayuttamidaṃ. Kasmā? satthu guṇānucchavikamevetaṃ, yadidaṃ
sattāhajāte bhagavati janetti kālaṃ karoti kālakatā ca tusitesu uppajjatīti
acchariyabbhūtacittajāto hutvā taṃ attano vitakkuppādanaṃ 1- bhagavato ārocento
`acchariyaṃ bhante'ti ādivacanaṃ avocā"ti
    satthā pana yasmā sattāhajātesu bodhisattamātu kālakiriyā
dhammatāsiddhiyā, tasmā taṃ dhammataṃ paridīpento "evametaṃ ānandā"tiādimāha.
Sā panāyaṃ dhammatā yasmā yathā sabbe bodhisattā pāramiyo pūretvā tusitapure
nibbattitvā tattha yāvatāyukaṃ ṭhatvā āyupariyosāne dasasahassacakkavāḷadevatāhi
sannipatitvā abhisambodhiṃ pattuṃ 2- manussaloke paṭisandhiggahaṇāya ajjhesitā
kāladīpadesakulāni viya janettiyā āyuparimāṇampi oloketvā paṭisandhiṃ gaṇhanti,
ayampi bhagavā bodhisattabhūto tatheva tusitapure ṭhito pañca mahāvilokanāni
vilokento sattadivasādhikadasamāsaparimāṇaṃ mātuyā āyuparimāṇaṃ paricchinditvā
"ayaṃ mama paṭisandhiggahaṇassa kālo, idāni uppajjituṃ vaṭṭatī"ti ñatvāva
paṭisandhiṃ aggahesi, tasmā sabbabodhisattānaṃ āciṇṇasamāciṇṇavaseneva veditabbaṃ.
Tenāha bhagavā "appāyukā hi ānanda bodhisattamātaro hontī"tiādi.
    Tattha kālaṃ karontīti yathāvuttaāyuparikkhayeneva kālaṃ karonti, na
vijātapaccayā. Pacchimattabhāve hi bodhisattehi vasitaṭṭhānaṃ cetiyagharasadisaṃ hoti,
@Footnote: 1 Sī.,ka. vimhayuppādaṃ  2 Sī..ka. abhisambodhyatthaṃ
Na aññesaṃ paribhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ
aggamahesiṭṭhāne ṭhapetunti tattakaṃ eva bodhisattamātu āyuppamāṇaṃ hoti,
tasmā tadā kālaṃ karonti. Imameva hi atthaṃ sandhāya mahābodhisattā pañca
mahāvilokanāni 1- karonti.
    Katarasmiṃ pana vaye kālaṃ karontīti? majjhimavaye. Paṭhamavayasmiṃ hi sattānaṃ
Attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthiyo
yebhuyyena gabbhaṃ anurakkhituṃ na sakkonti. Gaṇheyyuṃ ce, gabbho bahvābādho hoti.
Majjhimavayassa pana dve koṭṭhāse atikkamitvā tatiye koṭṭhāse vatthu visadaṃ hoti,
visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātaro paṭhamavaye
sampattiṃ anubhavitvā majjhimavayassa tatiye koṭṭhāse vijāyitvā kālaṃ karontīti.
    Etamatthaṃ viditvāti etaṃ bodhisattamātu aññesañca sabbasattānaṃ
attabhāve āyussa maraṇapariyosānataṃ viditvā tadatthavibhāvanamukhena anavajjapaṭipattiyaṃ
ussāhadīpakaṃ imaṃ udānaṃ udānesi.
    Tattha ye kecīti aniyamaniddeso. Bhūtāti nibbattā. Bhavissantīti anāgate
nibbattissanti. Vāsaddo vikappattho, apisaddo sampiṇḍanattho. Tena
nibbattamānepi saṅgaṇhāti. Ettāvatā atītādivasena paṭisandhipariyāpanne 2-
satte anavasesato pariyādiyati. Apica gabbhaseyyakā sattā gabbhato nikkhantakālato
paṭṭhāya bhūtā nāma, tato pubbe bhavissanti nāma. Saṃsedajūpapātikā
paṭisandhicittato parato 3- bhūtā nāma, tato pubbe uppajjitabbabhavavasena
bhavissanti nāma. Sabbepi vā paccuppannabhavavasena bhūtā nāma. Āyatiṃ
punabbhavavasena bhavissanti nāma, khīṇāsavā bhūtā nāma. Te hi bhūtā eva, na
puna bhavissantīti, tadaññe bhavissanti nāma.
@Footnote: 1 cha.Ma. pañcamaṃ pañcamahāvilokanaṃ 2 cha.Ma. tiyaddhapariyāpanne  3 Ma. upari
    Sabbe gamissanti pahāya dehanti sabbe yathāvuttabhedā sabbabhava-
yonigativiññāṇaṭṭhitisattāvāsādivasena ca anekabhedabhinnā sattā dehaṃ attano
sarīraṃ pahāya nikkhipitvā paralokaṃ gamissanti, asekkhā pana nibbānaṃ. Ettha
koci acavanadhammo nāma natthīti dasseti. Taṃ sabbajāniṃ kusalo viditvāti tadetaṃ
sabbassa sattassa jāniṃ hāniṃ maraṇaṃ, 1- sabbaṃ vāssa sattassa hāniṃ 1- vināsaṃ
pabhaṅgutaṃ kusalo paṇḍitajātiko maraṇānussativasena aniccatāmanasikāravasena vā
jānitvā. Ātāpiyo brahmacariyaṃ careyyāti vipassanāya kammaṃ karonto
ātāpiyasaṅkhātena vīriyena samannāgatattā ātāpiyo catubbidhasammappadhānavasena
āraddhavīriyo anavasesamaraṇasamatikkamanūpāyaṃ maggabrahmacariyaṃ careyya, paṭipajjeyyāti
attho.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 294-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6586              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6586              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2966              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]