ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        5. Soṇattheravagga 1-
                         1. Piyatarasuttavaṇṇanā
    [41] Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma
attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato.
Kocañño attanā piyataroti koci añño attanā piyāyitabbataro. Atthi
nu kho teti "kinte atthī"ti deviṃ pucchati.
    Kasmā pucchati? ayañhi sāvatthiyaṃ duggatamālākārassa dhītā. Ekadivasaṃ
Āpaṇato pūvaṃ gahetvā mālārāmaṃ gantvā "khādissāmī"ti gacchantī paṭipathe
bhikkhusaṃghaparivutaṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato
adāsi. Satthā tathārūpe ṭhāne nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ
paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ
vikkhāletvā sitaṃ pātvākāsi. Thero "ko imissā bhante dānassa vipāko
bhavissatī"ti pucchi. Ajjesā ānanda tathāgatassa paṭhamaṃ bhojanaṃ adāsi, ajjeva
kosalarañño aggamahesī bhavissati piyā manāpāti. Taṃ divasameva ca rājā
kāligāme bhāgineyyena saddhiṃ yujjhitvā parājito palāyitvā āgato nagaraṃ
pavisanto "balakāyassa āgamanaṃ āgamessāmī"ti taṃ mālārāmaṃ pāvisi. Sā
rājānaṃ āgataṃ passitvā tassa vattamakāsi. Rājā tassā vatte pasīditvā
pitaraṃ pakkosāpetvā mahantaṃ issariyaṃ datvā taṃ antepuraṃ atiharāpetvā 2-
aggamahesiṭṭhāne ṭhapesi. Athekadivasaṃ rājā cintesi "mayā imissā mahantaṃ
issariyaṃ dinnaṃ, yannūnāhaṃ imaṃ puccheyyaṃ `ko te piyo'ti, sā `tvaṃ me
@Footnote: 1 cha.Ma. soṇavagga  2 cha.Ma. paṭiharāpetvā
Mahārāja piyo'ti vatvā puna maṃ pucchissati, athassāhaṃ `mayhampi tvaṃyeva piyā'ti
vakkhāmī"ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ karonto pucchi.
    Devī pana paṇḍitā buddhupaṭṭhāyikā saṃghupaṭṭhāyikā "nāyaṃ pañho rañño
mukhaṃ oloketvā 1- kathetabbo"ti cintetvā yathābhūtameva vadantī "natthi kho me
mahārāja kocañño attanā piyataro"ti āha. Vatvāpi attanā byākatamatthaṃ
upāyena rañño paccakkhaṃ kātukāmā "tuyhaṃ pana mahārāja atthañño koci
attanā piyataro"ti tatheva rājānaṃ pucchi yathā raññā sayaṃ puṭṭhā. Rājāpi
tāya sarasalakkhaṇena kathitattā nivattituṃ asakkonto sayampi sarasalakkhaṇeneva
kathento tatheva byākāsi yathā deviyā byākataṃ.
    Byākaritvā ca mandadhātukatāya evaṃ cintesi "ahaṃ rājā paṭhavissaro
mahantaṃ paṭhavīmaṇḍalaṃ abhivijiya ajjhāvasāmi, mayhaṃ tāva yuttaṃ `attanā piyataraṃ
aññaṃ na passāmī'ti, ayampana vasalī hīnajaccā samānā mayā ucce ṭhāne
ṭhapitā sāmibhūtaṃ maṃ na tathā piyāyati, `attāva piyataro"ti mama sammukhā vadati,
kakkhaḷā 2- vatāyan"ti anattamano hutvā "nanu te tīṇi ratanāni piyatarānī"ti
codesi. Devī "ratanattayaṃ ahaṃ 3- deva attano saggasukhaṃ mokkhasukhañca patthayantī
sampiyāyāmi, tasmā attāva me piyataro"ti āha. Sabbo cāyaṃ loko
attadatthameva paraṃ piyāyati, pattaṃ patthentopi "ayaṃ maṃ jiṇṇakāle posessatī"ti
pattheti, dhītaraṃ "mama kulaṃ vaḍḍhissatī"ti, bhariyaṃ "mayhaṃ pāde paricarissatī"ti,
aññepi ñātimittabandhave taṃtaṃkiccavasena, iti attadatthameva sampassanto loko
paraṃ piyāyatīti. Ayaṃ hi deviyā adhippāyo.
    Atha rājā cintesi "ayaṃ mallikā kusalā paṇḍitā nipuṇā `attāva
me piyataro'ti vadati. Mayhampi attāva piyataro hutvā upaṭṭhāti, handāhaṃ
@Footnote: 1 cha.Ma. ulloketvā  2 cha.Ma. yāva kakkhaḷā  3 cha.Ma. ratanattayaṃpāhaṃ
Imamatthaṃ satthu ārocessāmi, yathā ca me satthā byākarissati, tathā naṃ
dhāressāmī"ti. Evampana cintetvā satthu santikaṃ upasaṅkamitvā etamatthaṃ 1-
ārocesi. Tena vuttaṃ "atha kho rājā pasenadi kosalo .pe. Piyataro"ti.
    Etamatthaṃ viditvāti etaṃ "loke sabbasattānaṃ attāva attano
piyataro"ti raññā vuttamatthaṃ sabbaso jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ
udānesi.
    Tattha sabbā disā anuparigamma cetasāti sabbā anavasesā dasapi disā
pariyesanavasena cittena anugantvā. Nevajjhagā piyataramattanā kvacīti attanā
atisayena piyaṃ aññaṃ koci puriso sabbussāhena pariyesanto kvaci katthaci
sabbadisāsu neva adhigaccheyya na passeyya. Evaṃ piyo puthu attā paresanti
evaṃ kassaci attanā piyatarassa anupalabbhanavasena puthu visuṃ visuṃ tesaṃ tesaṃ
sattānaṃ attāva piyo. Tasmā na hiṃse paramattakāmoti yasmā evaṃ sabbopi
satto attānaṃ piyāyati attano sukhakāmo dukkhapaṭikūlo, tasmā attakāmo
attano hitasukhaṃ icchanto paraṃ sattaṃ antamaso kunthakipillikaṃ upādāya na
hiṃse na haneyya na pāṇileḍḍudaṇḍādīhipi viheṭheyya. Parassa hi attanā
kate dukkhe taṃ tato saṅkamantaṃ viya kālantare attani sandissati. Ayaṃ hi
kammānaṃ dhammatāti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 26 page 292-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6523              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6523              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2856              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2941              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]