ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        9. Upasenasuttavaṇṇanā
    [39] Navame upasenassāti ettha upasenoti tassa therassa nāmaṃ,
vaṅgantabrāhmaṇassa pana puttattā "vaṅgantaputto"ti ca naṃ voharanti.
    Ayaṃ hi thero āyasmato sāriputtassa kaniṭṭhabhātā, sāsane pabbajitvā
appaññatte sikkhāpade upasampadāya dvivasso upajjhāyo hutvā ekaṃ bhikkhuṃ
upasampādetvā tena saddhiṃ bhagavato upaṭṭhānaṃ gato, tassa bhikkhuno bhagavatā
tassa saddhivihārikabhāvaṃ pucchitvā khandhake āgatanayena "atilahuṃ kho tvaṃ
@Footnote: Sī.,ka. akariṃ

--------------------------------------------------------------------------------------------- page285.

Moghapuparisa āvatto, bāhullāya yadidaṃ gaṇabandhiyan"ti 1- vigarahito kasābhihato 2- viya ājānīyo saṃviggamānaso "yadipāhaṃ idāni parisaṃ nissāya bhagavatā vigarahito, parisaṃyeva pana nissāya pāsaṃsiyo bhaveyyan"ti ussāhajāto sabbe dhutadhamme samādāya vattamāno vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño paṭisambhidappatto mahākhīṇāsavo hutvā attano nissitake dhutaṅgadhare eva katvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā sandhatasikkhāpade 3- āgatanayena "pāsādikā kho tyāyaṃ upasena parisā"ti parisavasena bhagavato santikā laddhapasaṃso "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto"ti 4- etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro. So ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkanto antevāsikesu attano divāṭṭhānaṃ gatesu udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni attano sītī katvā cammakhaṇḍaṃ attharitvā divāṭṭhāne divāvihāraṃ nisinno attano guṇe āvajjesi. Tassa te anekasatā anekasahassā poṅkhānupoṅkhaṃ upaṭṭhahiṃsu. So "mayhaṃ tāva sāvakassa sato ime evarūpā guṇā, kīdisā nu kho mayhaṃ satthu guṇā"ti bhagavato guṇābhimukhaṃ manasikāraṃ pesesi. Te tassa ñāṇabalānurūpaṃ anekakoṭisahassā upaṭṭhahiṃsu. So "evaṃsīlo me satthā evaṃdhammo evaṃpañño evaṃvimuttī"tiādinā ca "itipi so bhagavā arahaṃ sammāsambuddho"tiādinā ca āvibhāvānurūpaṃ satthu guṇe anussaritvā, tato "svākkhāto"tiādinā dhammassa, "supaṭipanno"tiādinā ariyasaṃghassa ca guṇe anussari. Evaṃ mahāthero anekākāravokāraṃ ratanattayaguṇesu āvibhūtesu attamano pamudito uḷārapītisomanassaṃ @Footnote: 1 vi.mahā. 4/75/76 2 cha.Ma. patodābhitunno @3 vi.mahāvi. 2/565/50 4 aṅ. ekaka. 20/213/24

--------------------------------------------------------------------------------------------- page286.

Paṭisaṃvedento nisīdi. Tamatthaṃ dassetuṃ "āyasmato upasenassa vaṅgantaputtassa rahogatassā"tiādi vuttaṃ. Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa. Evaṃ cetaso parivitakko udapādīti evaṃ idāni vuccamānākāro cittassa vitakko uppajji. Lābhā vata meti ye ime manussattabuddhuppādasaddhāsamadhigamādayo, aho vata me ete lābhā. Suladdhaṃ vata meti yañcidaṃ mayā bhagavato sāsane pabbajjūpasampadāratanattayapayirupāsanādi paṭiladdhaṃ, taṃ me aho vata suṭṭhu laddhaṃ. Tattha kāraṇamāha "satthā ca me"tiādinā. Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti sattā. Bhāgyavantatādīhi kāraṇehi bhagavā. Ārakattā kilesehi, kilesārīnaṃ hatattā saṃsāracakkassa vā arānaṃ hatattā paccayādīnaṃ arahattā pāpakaraṇe rahābhāvā arahaṃ. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhoti ayamettha saṅkhepo, vitthāro pana visuddhimagge 1- buddhānussatiniddesato svākkhāteti suṭṭhu akkhāte, ekantaniyyānikaṃ katvā bhāsite. Dhammavinayeti pāvacane. Taṃ hi yathānusiṭṭhaṃ paṭipajjamānānaṃ saṃsāradukkhapātato dhāraṇena, rāgādikilesavinayanena ca dhammavinayoti vuccati. Sabrahmacārinoti seṭṭhaṭṭhena brahmasaṅkhātaṃ bhagavato sāsanaṃ ariyamaggaṃ saha caranti 2- paṭipajjantīti sabrahmacārino. Sīlavantoti maggaphalasīlavasena sīlavanto. Kalyāṇadhammāti samādhipaññāvimuttivimuttiñāṇadassanādayo kalyāṇā sundarā dhammā etesaṃ atthīti kalyāṇadhammā. Etena saṃghassa supaṭipattiṃ dasseti. Sīlesu camhi paripūrakārīti "ahampi pabbajitvā na tiracchānakathākathiko kāyadaḷhibahulo 3- @Footnote: 1 visudadhi. 1/252 (syā) 2 Sī.,ka. ariyamaggasaccaṃ @3 ka. viriyadaḷhabahlo

--------------------------------------------------------------------------------------------- page287.

Hutvā vihāsiṃ, atha kho pātimokkhasaṃvarādiṃ catubbidhampi sīlaṃ akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ bhujissaṃ viññuppasatthaṃ aparāmaṭṭhaṃ katvā paripūrento ariyamaggaṃyeva pāpesin"ti vadati. Etena heṭṭhimaphaladvayasampattimattano dīpeti. Sotāpannasakadāgāmino hi sīlesu paripūrakārino. Susamāhito camhi ekaggacittoti upacārappanābhedena samādhinā sabbatthāpi samāhito ca amhi avikkhittacitto. Iminā samādhismiṃ paripūrakāritāvacanena tatiyaphalasampattimattano dīpeti. Anāgāmino hi samādhismiṃ paripūrakārino. Arahā camhi khīṇāsavoti kāmāsavādīnaṃ sabbaso khīṇattā khīṇāsavo, tato eva parikkhīṇabhavasaṃyojano sadevake loke aggadakkhiṇeyyatāya arahā camhi. Etena attano katakaraṇīyataṃ dasseti. Mahiddhiko camhi mahānubhāvoti adhiṭṭhānavikubbanādiiddhīsu mahatā vasībhāvena samannāgatattā mahiddhiko, uḷārassa puññānubhāvassa guṇānubhāvassa ca sampattiyā mahānubhāvo ca asmi. Etena so lokiyābhiññānavānupubbavihārasamāpattiyogamattano dīpeti. Abhiññāsu vasībhāvena hi ariyā yathicchitanipphādanena mahiddhikā, pubbussayasampattiyā nānāvihārasamāpattīhi ca visodhitasantānattā mahānubhāvā ca hontīti. Bhaddakaṃ me jīvitanti evaṃvidhasīlādiguṇasamannāgatassa me yāvāyaṃ kāyo dharati, tāva sattānaṃ hitasukhameva vaḍḍhati, puññakkhettabhāvato jīvitampi me bhaddakaṃ sundaraṃ. Bhaddakaṃ maraṇanti sace panidaṃ khandhapañcakaṃ ajja vā imasmiṃyeva vā khaṇe anupādāno viya jātavedo nibbāyati, taṃ appaṭisandhikaṃ parinibbānasaṅkhātaṃ maraṇampi me bhaddakanti ubhayattha tādibhāvaṃ dīpeti, iti 1- mahāthero appahīnasomanassubbillāvitavāsanattā 2- uḷārasomanassito 3- dhammabahumānena dhammapītipaṭisaṃvedanena parivitakkesi. @Footnote: 1 cha.Ma. evaṃ 2 Ma. appahīnasomanassubbillāvitattussannattā, @cha. appahīnasomanassuppillāvitavāsanussannattā 3 Sī.,ka. uḷārasomanassataṃ

--------------------------------------------------------------------------------------------- page288.

Taṃ satthā gandhakuṭiyaṃ nisinnoyeva 1- sabbaññutañāṇena jānitvā jīvite maraṇe ca tassa tādibhāvavibhāvanaṃ imaṃ udānaṃ udānesi. Tena vuttaṃ "atha kho bhagavā .pe. Udānesī"ti. Tattha yaṃ jīvitaṃ na tapatīti yaṃ khīṇāsavapuggalaṃ jīvitaṃ āyatiṃ khandhappavattiyā sabbena sabbaṃ abhāvato na tapati na bādhati, vattamānameva vā jīvitaṃ sabbaso saṅkhatadhammattā 2- satipaññāvepullappattiyā sabbattha satisampajaññasamāyogato na bādhati. Yo hi andhaputhujjano pāpajanasaṃsevī 3- ayonisomanasikārabahulo akatakusalo 4- akatapuñño, so "akataṃ vata me kalyāṇan"tiādinā vippaṭisārena tapatīti tassa jīvitaṃ taṃ tapati nāma. Itare pana akatapāpā katapuññā kalyāṇaputhujjanena saddhiṃ satta sekkhā vā tapanīyadhammaparivajjanena atapanīyadhammasamannāgamena ca pacchānutāpena na tapantīti na tesaṃ jīvitaṃ tapati. Khīṇāsave pana vattabbameva natthīti. Pavattidukkhavasena atthavaṇṇanā katā. Maraṇante na socatīti maraṇasaṅkhāte ante pariyosāne maraṇasamīpe vā na socati anāgāmimaggeneva sokassa samugghātitattā. Sa ve diṭṭhapado dhīro, sokamajjhe na socatīti so anabhijjhādīnaṃ 5- catunnaṃ dhammapadānaṃ nibbānasseva vā diṭṭhattā diṭṭhapado dhitisampannattā dhīro khīṇāsavo socanadhammānaṃ "sokā"ti laddhanāmānaṃ avītarāgānaṃ sattānaṃ sokahetūnaṃ vā lokadhammānaṃ majjhe ṭhatvāpi na socati. Idānissa sabbaso sokahetūnaṃ abhāvaṃ dīpetuṃ "ucchinnabhavataṇhassā"tiādimāha. Tattha yassa aggamaggena sabbaso ucchinnā bhavataṇhā, so @Footnote: 1 cha.Ma. nisinnova 2 ka. saṅkhātadhammattā 3 cha.Ma. pāpajanasevī @4 ka. katākusalo 5 Sī. dukkhādīnaṃ

--------------------------------------------------------------------------------------------- page289.

Ucchinnabhavataṇho. Tassa avasesakilesānaṃ anavasesavūpasamena santacittassa khīṇāsavabhikkhuno. Vikkhīṇo jātisaṃsāroti jātiādiko:- "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā `saṃsāro'ti pavuccatī"ti 1- vuttalakkhaṇo saṃsāro visesato khīṇo. Tasmā 2- natthi tassa punabbhavoti yasmā tassa evarūpassa ariyapuggalassa āyatiṃ punabbhavo natthi, tasmā tassa jātisaṃsāro khīṇo. Kasmā panassa punabbhavo natthi? yasmā ucchinnabhavataṇho santacitto ca hoti, tasmāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo 3- jātisaṃsāro, tato eva natthi tassa punabbhavoti attho yojetabbo. Navamasuttavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 26 page 284-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6364&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6364&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2819              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2909              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2909              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]