ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        9. Upasenasuttavaṇṇanā
    [39] Navame upasenassāti ettha upasenoti tassa therassa nāmaṃ,
vaṅgantabrāhmaṇassa pana puttattā "vaṅgantaputto"ti ca naṃ voharanti.
    Ayaṃ hi thero āyasmato sāriputtassa kaniṭṭhabhātā, sāsane pabbajitvā
appaññatte sikkhāpade upasampadāya dvivasso upajjhāyo hutvā ekaṃ bhikkhuṃ
upasampādetvā tena saddhiṃ bhagavato upaṭṭhānaṃ gato, tassa bhikkhuno bhagavatā
tassa saddhivihārikabhāvaṃ pucchitvā khandhake āgatanayena "atilahuṃ kho tvaṃ
@Footnote: Sī.,ka. akariṃ
Moghapuparisa āvatto, bāhullāya yadidaṃ gaṇabandhiyan"ti 1- vigarahito kasābhihato 2-
viya ājānīyo saṃviggamānaso "yadipāhaṃ idāni parisaṃ nissāya bhagavatā
vigarahito, parisaṃyeva pana nissāya pāsaṃsiyo bhaveyyan"ti ussāhajāto sabbe
dhutadhamme samādāya vattamāno vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño
paṭisambhidappatto mahākhīṇāsavo hutvā attano nissitake dhutaṅgadhare eva
katvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā sandhatasikkhāpade 3- āgatanayena
"pāsādikā kho tyāyaṃ upasena parisā"ti parisavasena bhagavato santikā
laddhapasaṃso "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ
yadidaṃ upaseno vaṅgantaputto"ti 4- etadagge ṭhapito asītiyā mahāsāvakesu
abbhantaro.
    So ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkanto antevāsikesu attano
divāṭṭhānaṃ gatesu udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni
attano sītī katvā cammakhaṇḍaṃ attharitvā divāṭṭhāne divāvihāraṃ nisinno attano
guṇe āvajjesi. Tassa te anekasatā anekasahassā  poṅkhānupoṅkhaṃ upaṭṭhahiṃsu.
So "mayhaṃ tāva sāvakassa sato ime evarūpā guṇā, kīdisā nu kho mayhaṃ
satthu guṇā"ti bhagavato guṇābhimukhaṃ manasikāraṃ pesesi. Te tassa ñāṇabalānurūpaṃ
anekakoṭisahassā upaṭṭhahiṃsu. So "evaṃsīlo me satthā evaṃdhammo evaṃpañño
evaṃvimuttī"tiādinā ca "itipi so bhagavā arahaṃ sammāsambuddho"tiādinā
ca āvibhāvānurūpaṃ satthu guṇe anussaritvā, tato "svākkhāto"tiādinā
dhammassa, "supaṭipanno"tiādinā ariyasaṃghassa ca guṇe anussari. Evaṃ mahāthero
anekākāravokāraṃ ratanattayaguṇesu āvibhūtesu attamano pamudito uḷārapītisomanassaṃ
@Footnote: 1 vi.mahā. 4/75/76  2 cha.Ma. patodābhitunno
@3 vi.mahāvi. 2/565/50  4 aṅ. ekaka. 20/213/24
Paṭisaṃvedento nisīdi. Tamatthaṃ dassetuṃ "āyasmato upasenassa vaṅgantaputtassa
rahogatassā"tiādi vuttaṃ.
    Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa. Evaṃ
cetaso parivitakko udapādīti evaṃ idāni vuccamānākāro cittassa vitakko
uppajji. Lābhā vata meti ye ime manussattabuddhuppādasaddhāsamadhigamādayo, aho
vata me ete lābhā. Suladdhaṃ vata meti yañcidaṃ mayā bhagavato sāsane
pabbajjūpasampadāratanattayapayirupāsanādi paṭiladdhaṃ, taṃ me aho vata suṭṭhu
laddhaṃ. Tattha kāraṇamāha "satthā ca me"tiādinā.
    Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti sattā.
Bhāgyavantatādīhi kāraṇehi bhagavā. Ārakattā kilesehi, kilesārīnaṃ hatattā
saṃsāracakkassa vā arānaṃ hatattā paccayādīnaṃ arahattā pāpakaraṇe rahābhāvā
arahaṃ. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhoti ayamettha
saṅkhepo, vitthāro pana visuddhimagge 1- buddhānussatiniddesato
    svākkhāteti suṭṭhu akkhāte, ekantaniyyānikaṃ katvā bhāsite. Dhammavinayeti
pāvacane. Taṃ hi yathānusiṭṭhaṃ paṭipajjamānānaṃ saṃsāradukkhapātato dhāraṇena,
rāgādikilesavinayanena ca dhammavinayoti vuccati. Sabrahmacārinoti seṭṭhaṭṭhena
brahmasaṅkhātaṃ bhagavato sāsanaṃ ariyamaggaṃ saha caranti 2- paṭipajjantīti
sabrahmacārino. Sīlavantoti maggaphalasīlavasena sīlavanto. Kalyāṇadhammāti
samādhipaññāvimuttivimuttiñāṇadassanādayo kalyāṇā sundarā dhammā etesaṃ
atthīti kalyāṇadhammā. Etena saṃghassa supaṭipattiṃ dasseti. Sīlesu camhi
paripūrakārīti "ahampi pabbajitvā na tiracchānakathākathiko kāyadaḷhibahulo 3-
@Footnote: 1 visudadhi. 1/252 (syā)  2 Sī.,ka. ariyamaggasaccaṃ
@3 ka. viriyadaḷhabahlo
Hutvā vihāsiṃ, atha kho pātimokkhasaṃvarādiṃ catubbidhampi sīlaṃ akhaṇḍaṃ acchiddaṃ
asabalaṃ akammāsaṃ bhujissaṃ viññuppasatthaṃ aparāmaṭṭhaṃ katvā paripūrento
ariyamaggaṃyeva pāpesin"ti vadati. Etena heṭṭhimaphaladvayasampattimattano dīpeti.
Sotāpannasakadāgāmino hi sīlesu paripūrakārino. Susamāhito camhi ekaggacittoti
upacārappanābhedena samādhinā sabbatthāpi samāhito ca amhi avikkhittacitto.
Iminā samādhismiṃ paripūrakāritāvacanena tatiyaphalasampattimattano dīpeti. Anāgāmino
hi samādhismiṃ paripūrakārino. Arahā camhi khīṇāsavoti kāmāsavādīnaṃ sabbaso khīṇattā
khīṇāsavo, tato eva parikkhīṇabhavasaṃyojano sadevake loke aggadakkhiṇeyyatāya
arahā camhi. Etena attano katakaraṇīyataṃ dasseti. Mahiddhiko camhi
mahānubhāvoti adhiṭṭhānavikubbanādiiddhīsu mahatā vasībhāvena samannāgatattā
mahiddhiko, uḷārassa puññānubhāvassa guṇānubhāvassa ca sampattiyā mahānubhāvo ca
asmi. Etena so lokiyābhiññānavānupubbavihārasamāpattiyogamattano dīpeti.
Abhiññāsu vasībhāvena hi ariyā yathicchitanipphādanena mahiddhikā, pubbussayasampattiyā
nānāvihārasamāpattīhi ca visodhitasantānattā mahānubhāvā ca hontīti.
    Bhaddakaṃ me jīvitanti evaṃvidhasīlādiguṇasamannāgatassa me yāvāyaṃ kāyo
dharati, tāva sattānaṃ hitasukhameva vaḍḍhati, puññakkhettabhāvato jīvitampi me
bhaddakaṃ sundaraṃ. Bhaddakaṃ maraṇanti sace panidaṃ khandhapañcakaṃ ajja vā
imasmiṃyeva vā khaṇe anupādāno viya jātavedo nibbāyati, taṃ appaṭisandhikaṃ
parinibbānasaṅkhātaṃ maraṇampi me bhaddakanti ubhayattha tādibhāvaṃ dīpeti, iti 1-
mahāthero appahīnasomanassubbillāvitavāsanattā 2- uḷārasomanassito 3-
dhammabahumānena dhammapītipaṭisaṃvedanena parivitakkesi.
@Footnote: 1 cha.Ma. evaṃ  2 Ma. appahīnasomanassubbillāvitattussannattā,
@cha. appahīnasomanassuppillāvitavāsanussannattā  3 Sī.,ka. uḷārasomanassataṃ
    Taṃ satthā gandhakuṭiyaṃ nisinnoyeva 1- sabbaññutañāṇena jānitvā jīvite
maraṇe ca tassa tādibhāvavibhāvanaṃ imaṃ udānaṃ udānesi. Tena vuttaṃ "atha kho
bhagavā .pe. Udānesī"ti.
    Tattha yaṃ jīvitaṃ na tapatīti yaṃ khīṇāsavapuggalaṃ jīvitaṃ āyatiṃ khandhappavattiyā
sabbena sabbaṃ abhāvato na tapati na bādhati, vattamānameva vā jīvitaṃ sabbaso
saṅkhatadhammattā 2- satipaññāvepullappattiyā sabbattha satisampajaññasamāyogato na
bādhati. Yo hi andhaputhujjano pāpajanasaṃsevī 3- ayonisomanasikārabahulo
akatakusalo 4- akatapuñño, so "akataṃ vata me kalyāṇan"tiādinā vippaṭisārena
tapatīti tassa jīvitaṃ taṃ tapati nāma. Itare pana akatapāpā katapuññā
kalyāṇaputhujjanena saddhiṃ satta sekkhā vā tapanīyadhammaparivajjanena
atapanīyadhammasamannāgamena ca pacchānutāpena na tapantīti na tesaṃ jīvitaṃ tapati.
Khīṇāsave pana vattabbameva natthīti. Pavattidukkhavasena atthavaṇṇanā katā.
    Maraṇante na socatīti maraṇasaṅkhāte ante pariyosāne maraṇasamīpe vā
na socati anāgāmimaggeneva sokassa samugghātitattā. Sa ve diṭṭhapado dhīro,
sokamajjhe na socatīti so anabhijjhādīnaṃ 5- catunnaṃ dhammapadānaṃ nibbānasseva
vā diṭṭhattā diṭṭhapado dhitisampannattā dhīro khīṇāsavo socanadhammānaṃ
"sokā"ti laddhanāmānaṃ avītarāgānaṃ sattānaṃ sokahetūnaṃ vā lokadhammānaṃ
majjhe ṭhatvāpi na socati.
    Idānissa sabbaso sokahetūnaṃ abhāvaṃ dīpetuṃ "ucchinnabhavataṇhassā"tiādimāha.
Tattha yassa aggamaggena sabbaso ucchinnā bhavataṇhā, so
@Footnote: 1 cha.Ma. nisinnova  2 ka. saṅkhātadhammattā  3 cha.Ma. pāpajanasevī
@4 ka. katākusalo  5 Sī. dukkhādīnaṃ
Ucchinnabhavataṇho. Tassa avasesakilesānaṃ anavasesavūpasamena santacittassa
khīṇāsavabhikkhuno. Vikkhīṇo jātisaṃsāroti jātiādiko:-
               "khandhānañca paṭipāṭi        dhātuāyatanāna ca
                abbocchinnaṃ vattamānā     `saṃsāro'ti pavuccatī"ti 1-
vuttalakkhaṇo saṃsāro visesato khīṇo. Tasmā 2- natthi tassa punabbhavoti yasmā
tassa evarūpassa ariyapuggalassa āyatiṃ punabbhavo natthi, tasmā tassa jātisaṃsāro
khīṇo. Kasmā panassa punabbhavo natthi? yasmā ucchinnabhavataṇho santacitto
ca hoti, tasmāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo 3- jātisaṃsāro, tato
eva natthi tassa punabbhavoti attho yojetabbo.
                       Navamasuttavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 26 page 284-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6364              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6364              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2819              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2909              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2909              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]