ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         8. Sundarīsuttavaṇṇanā
    [38] Aṭṭhame sakkatotiādīnaṃ padānaṃ attho heṭṭhā vaṇṇitoyeva.
Asahamānāti na sahamānā, usūyantāti attho. Bhikkhusaṃghassa ca sakkāraṃ
asahamānāti sambandho.
    Sundarīti tassā nāmaṃ. Sā kira tasmiṃ kāle sabbaparibbājikāsu abhirūpā
dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, teneva sā
"sundarī"ti paññāyittha. Sā ca anatītayobbanā asaññatasamācārāva hoti,
tasmā te sundarīparibbājikaṃ pāpakamme uyyojesuṃ. Te hi aññatitthiyā
buddhuppādato paṭṭhāya sayaṃ hatalābhasakkārā heṭṭhā akkosasuttavaṇṇanāyaṃ
āgatanayena bhagavato bhikkhusaṃghassa ca uḷāraṃ aparimitaṃ lābhasakkāraṃ pavattamānaṃ
disvā issāpakatā ekato hutvā sammantayiṃsu:- mayaṃ samaṇassa gotamassa
Uppannakālato paṭṭhāya naṭṭhā hatalābhasakkārā, na no koci atthibhāvampi
jānāti, kiṃ nissāya nu kho loko samaṇe gotame abhippasanno uḷāraṃ
sakkārasammānaṃ upanetīti? tattheko āha "uccākulappasuto asambhinnāya
mahāsammatappaveṇiyā jāto"ti, aparo "abhijātiyaṃ tassa anekāni acchariyāni
pātubhūtānī"ti, añño "kāḷadevilaṃ vandāpetuṃ upanītassa pādā parivattitvā
tassa jaṭāsu patiṭṭhitā"ti, aparo "vappamaṅgalakāle jambucchāyāya sayāpitassa
vītikkantepi majjhanhike jambucchāyā aparivattitvā ṭhitā"ti. Añño "abhirūpo
dassanīyo pāsādiko rūpasampattiyā"ti, aparo "jiṇṇāturamatapabbajitasaṅkhātanimitte
disvā saṃvegajāto āgāminaṃ cakkavattirajjaṃ pahāya pabbajito"ti
evaṃ aparimāṇakāle sambhūtaṃ anaññasādhāraṇaṃ bhagavato puññañāṇasambhāraṃ
ukkaṃsapāramippattaṃ nirupamaṃ sallekhappaṭipadaṃ anuttarañca
ñāṇapahānasampadādibuddhānubhāvaṃ ajānantā attanā yathādiṭṭhaṃ yathāsutaṃ dharamānaṃ taṃ taṃ
bhagavato bahumānakāraṇaṃ kittetvā abahumānakāraṇaṃ pariyesitvā apassantā "kena nu
kho kāraṇena mayaṃ samaṇassa gotamassa ayasaṃ uppādetvā lābhasakkāraṃ
nāseyyāmā"ti. Tesu eko tikhiṇamantī 1- evamāha "ambho imasmiṃ sattaloke
mātugāmasukhe asattasattā nāma natthi, ayañca samaṇo gotamo abhirūpo devasamo
taruṇo, attano samarūpaṃ mātugāmaṃ labhitvā sajjeyya. Athāpi na sajjeyya,
janassa pana saṅkiyo bhaveyya, handa mayaṃ sundarīparibbājikaṃ tathā uyyojema,
yathā samaṇassa gotamassa gotamassa ayaso paṭhaviyaṃ patthareyyā"ti.
    Taṃ sutvā itare "idaṃ suṭṭhu tayā cintitaṃ, evaṃ hi kate samaṇo
gotamo ayasakena upadduto sīsaṃ ukkhipituṃ asakkonto yena vā tena vā
palāyissatī"ti sabbeva ekajjhāsayā hutvā tathā ayyojetuṃ sundariyā santikaṃ
@Footnote: 1 Sī. tikhiṇamati
Agamaṃsu. Sā te disvā "kiṃ tumhe ekato āgatatthā"ti āha. Titthiyā
anālapantā ārāmapariyante paṭicchannaṭṭhāne nisīdiṃsu. Sā tattha gantvā
punappunaṃ ālapantī paṭivacanaṃ alabhitvā kiṃ tumhākaṃ aparajjhaṃ, kasmā me
paṭivacanaṃ na dethāti. Tathā hi pana tvaṃ amhe viheṭhiyamāne ajjhupekkhasīti,
ko tumhe viheṭhetīti. "kiṃ pana tvaṃ na passasi, samaṇaṃ gotamaṃ amhe
viheṭhetvā hatalābhasakkāre katvā vicarantan"ti vatvā "tattha mayā kiṃ
kātabban"ti vutte "tenahi tvaṃ abhikkhaṇaṃ jetavanasamīpaṃ gantvā mahājanassa
evañca vadeyyāsī"ti āhaṃsu. Sāpi "sādhū"ti sampaṭicchi. Tena vuttaṃ "aññatitthiyā
paribbājakā bhagavato sakkāraṃ asahamānā"tiādi.
    Tattha ussahasīti sakkosi. Atthanti hitaṃ kiccaṃ vā. Kyāhanti kiṃ ahaṃ.
Yasmā te titthiyā tassā aññātakāpi samānā pabbajjāsambandhamattena
saṅgaṇhituṃ ñātakā viya hutvā "ussahasi tvaṃ bhagini ñātīnaṃ atthaṃ kātun"ti
āhaṃsu. Tasmā sāpi migaṃ valli viya pāde laggā jīvitampi me pariccattaṃ
ñātīnaṃ atthāyāti āha.
    Tenahīti "yasmā tvaṃ `jīvitampi me tumhākaṃ atthāya pariccattan'ti
vadasi, tvañca paṭhamavaye ṭhitā abhirūpā sobhaggappattā ca, tasmā yathā taṃ
nissāya samaṇassa gotamassa ayaso uppajjissati, tathā kareyyāsī"ti vatvā
"abhikkhaṇaṃ jetavanaṃ gacchāhī"ti uyyojesuṃ. Sāpi kho bālā kakacadantapantiyaṃ
pupphāvalikīḷaṃ kīḷitukāmā viya, pabhinnamadaṃ caṇḍahatthiṃ soṇḍāya parāmasantī
viya, nalāṭena maccuṃ gaṇhantī viya titthiyānaṃ vacanaṃ sampaṭicchitvā
mālāgandhavilepanatambūlamukhavāsādīni gahetvā mahājanassa satthu dhammadesanaṃ
sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchantī "kahaṃ gacchasī"ti ca puṭṭhā
"samaṇassa gotamassa santikaṃ, ahaṃ hi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī"ti
vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā
nagarābhimukhī āgacchantī "kiṃ sundari kahaṃ gatāsī"ti ca puṭṭhā "samaṇena gotamena
saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī"ti vadati.
Tena vuttaṃ "evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ
paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsī"ti.
   Titthiyā katipāhassa accayena dhuttānaṃ kahāpaṇe datvā "gacchatha, sundaraṃ
māretvā samaṇassa gotamassa gandhakuṭiyā avidūre mālākacavarantare nikkhipitvā
ethā"ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā "sundariṃ na passāmā"ti
kolāhalaṃ katvā rañño ārocetvā "kattha pana tumhe parisaṅkathā"ti raññā
vuttā imesu divasesu vasati, tatthassā pavattiṃ na jānāmāti. "tenahi gacchatha,
naṃ tattha vicinathā"ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ
gantvā vicinantā viya hutvā mālākacavaraṃ viyūhitvā tassā sarīraṃ mañcakaṃ
āropetvā "samaṇassa gotamassa sāvakā `satthārā kataṃ pāpakammaṃ paṭicchādessāmā'ti
sundariṃ māretvā mālākacavarantare nikkhipiṃsū"ti rañño ārocesuṃ.
Rājāpi anupaparikkhitvāva "tenahi gacchatha, nagaraṃ āhiṇḍathā"ti āha. Te
nagaravīthīsu "passatha samaṇānaṃ sakyaputtiyānaṃ kamman"tiādīni vadantā vicaritvā
puna rañño nivesanadvāraṃ agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ
āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake yebhuyyena "passatha
samaṇānaṃ sakyaputtiyānaṃ kamman"tiādīni vatvā antonagare bahinagare ca bhikkhū
akkosantā vicariṃsu. Tena vuttaṃ "yadā te aññiṃsu aññatitthiyā 1- paribbājakā
`vodiṭṭhā kho sundarī'ti"ādi.
@Footnote: 1 cha.Ma. titthiyā
    Tattha aññiṃsūti jāniṃsu. Vodiṭṭhāti byapadiṭṭhā, jetavanaṃ āgacchantī ca
gacchantī ca visesato diṭṭhā, bahulaṃ diṭṭhāti attho. Parikkhākūpeti
dīghikāvāṭe. Yā sā mahārāja sundarīti mahārāja yā sā imasmiṃ nagare
rūpasundaratāya "sundarī"ti pākaṭā abhiññātā paribbājikā. Sā no na
dissatīti sā amhākaṃ cakkhu viya jīvitaṃ viya ca piyāyitabbā, idāni na dissati.
Yathānikkhittanti purise āṇāpetvā mālākacavarantare attanā yathāṭhapitaṃ.
"yathānikhātan"tipi pāṭho, paṭhaviyaṃ nikhātappakāranti attho.
    Rathiyāya rathiyanti vīthito vīthiṃ. Vīthīti hi vinivijjhanakaracchā. Siṅghāṭakanti
tikoṇaracchā. Alajjinoti na lajjino, pāpajigucchāvirahitāti 1- attho. Dussīlāti
nissīlā. Pāpadhammāti lāmakasabhāvā nihīnācāRā. Musāvādinoti dussīlā
samānā "sīlavanto mayan"ti alikavāditāya musāvādino. Abrahmacārinoti
"methunapaṭisevitāya aseṭṭhacārino ime hi nāmā"ti hīḷentā vadanti.
Dhammacārinoti kusaladhammacārino. Samacārinoti kāyakammādisamacārino. Kalyāṇadhammāti
sundarasabhāvā, paṭijānissanti nāmāti sambandho. Nāmasaddayogena hi ettha
paṭijānissantīti anāgatakālavacanaṃ. Sāmaññanti samaṇabhāvo samitapāpatā.
Brahmaññanti seṭṭhabhāvo bāhitapāpatā. Kutoti kena kāraṇena. Apagatāti
apetā paribhaṭṭhā. Purisakiccanti methunapaṭisevanaṃ sandhāya vadanti.
    Atha bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Satthā  "tenahi bhikkhave tumhepi
te manusse imāya gāthāya paṭicodethā"ti vatvā "abhūtavādī"ti gāthamāha. Taṃ
sandhāya vuttaṃ "atha kho sambahulā .pe. Nihīnakammā manujā paratthāti tatatha
neso bhikkhave saddo cīraṃ bhavissatīti idaṃ satthā tassa ayasassa nipphattiṃ
sabbaññutañāṇena jānitvā bhikkhū samassāsento āha.
@Footnote: 1 Sī. pāpaṃ ajigucchantāti
    Gāthāyaṃ abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā abhūtena
atacchena paraṃ abbhācikkhanto. Yo vāpi katvāti yo vā pana pāpakammaṃ
katvā "nāhaṃ etaṃ karomī"ti āha. Pecca samā bhavantīti te ubhopi janā ito
paralokaṃ gantvā nirayūpagamanena gatiyā samā bhavanti. Gatiyeva hi nesaṃ
paricchinnā, āyu pana aparicchinnaṃ. 1- Bahukaṃ hi pāpaṃ katvā ciraṃ niraye pacati,
parittakaṃ katvā appamattakameva kālaṃ pacati. Yasmā pana nesaṃ ubhinnampi
lāmakameva kammaṃ, tena vuttaṃ nihīnakammā manujā paratthāti. "paratthā"ti pana
padassa purato "peccā"ti padena sambandho, pecca parattha ito gantvā te
nihīnakammā paraloke samā bhavantīti attho.
    Pariyāpuṇitvāti uggahetvā. Akārakāti aparādhassa na kārakā. Nayimehi
katanti evaṃ kira nesaṃ ahosi:- imehi samaṇehi sakyaputtiyehi addhā taṃ
pāpakammaṃ na kataṃ, yaṃ aññatitthiyā ugghosetvā sakalanagaraṃ āhiṇḍiṃsu, yasmā
ime amhesu evaṃ asabbhāhi pharusāhi vācāhi abbhācikkhantesupi na kiñci
vikāraṃ dassenti, khantisoraccañca na vijahanti, kevalampana "abhūtavādī nirayaṃ
upetī"ti dhammayeva vadantā sapantiyeva, ime samaṇā sakyaputtiyā amhe
anupadhāretvā abbhācikkhante sapanti, sapathaṃ karontā viya 2- vadantīti. Atha vā
"yo vāpi katvā `na karomī'ti cāhā"ti vadantā sapanti, attano akārakabhāvaṃ
bodhetuṃ amhākaṃ sapathaṃ karonti imeti attho.
    Tesaṃ hi manussānaṃ bhagavatā bhāsitagāthāya savanasamannatarameva
buddhānubhāvena sārajjaṃ okkami, saṃvego uppajji "nayidaṃ amhehi paccakkhato
diṭṭhaṃ, sutaṃ nāma tathāpi hoti, aññathāpi hoti, ete ca aññatitthiyā
@Footnote: 1 cha.Ma. āyū pana aparicchinnā  2 Sī.,ka. sāpaṃ dentā
Imesaṃ anatthakāmā ahitakāmā, tasmā te saddhāya nayidaṃ amhehi vattabbaṃ,
dujjānā hi samaṇā"ti. Te tato paṭṭhāya tato oramiṃsu.
    Rājāpi yehi sundarī māritā, tesaṃ jānanatthaṃ purise āṇāpesi. Atha
te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Tesu
hi eko ekaṃ āha "tvaṃ sundariṃ ekappahārena māretvā mālākacavarantare
khipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū"ti. Rājapurisā taṃ sutvā
te dhutte gahetvā rañño dassesuṃ. Rājā "tumhehi sā māritā"ti te dhutte
pucchi. Āma devāti. Kehi mārāpitāti. Aññatitthiyehi devāti. Rājā titthiyehi
pakkosāpetvā tamatthaṃ paṭijānāpetvā "ayaṃ sundarī tassa samaṇassa avaṇṇaṃ
āropetukāmehi amhehi mārāpitā, neva gotamassa, na gotamasāvakānaṃ doso
atthi, amhākameva dosoti evaṃ vadantā nagaraṃ āhiṇḍathā"ti āṇāpesi. Te
tathā akaṃsu. Mahājano sammadeva saddahi. Titthiyānaṃ dhikkāraṃ akāsi, titthiyā
manussavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhassa bhikkhusaṃghassa ca bhiyyoso
mattāya sakkārasammāno mahā ahosi. Bhikkhū acchariyabbhutacittajātā 1- bhagavantaṃ
abhivādetvā attamanā pavedesuṃ. 1- Tena vuttaṃ "atha kho sambahulā bhikkhū .pe.
Antarahito bhante so saddo"ti.
    Kasmā pana bhagavā "titthiyānaṃ idaṃ kamman"ti bhikkhūnaṃ nārocesi ariyānaṃ
tāva ārocanena payojanaṃ natthi, puthujjanesu pana "ye na saddaheyyuṃ, tesaṃ taṃ
dīgharattaṃ ahitāya dukkhāya saṃvatteyyā"ti nārocesi. Apicetaṃ buddhānaṃ anāciṇṇaṃ,
yaṃ anāgatassa īdisassa vatthussa ācikkhanaṃ. Parānuddesikameva hi bhagavā
saṅkilesapakkhaṃ vibhāveti, kammañca katokāsaṃ na sakkā nivattetunti abbhakkhānaṃ
tannimittañca bhagavā ajjhupekkhanto nisīdi. Vuttañhetaṃ:-
@Footnote: 1-1 ka. bhagavantaṃ upasaṅkamitvā attano pītiṃ paṭivedesuṃ
               "na antalikhe na samuddamajjhe
                na pabbatānaṃ vivaraṃ pavissa
                na vijjatī so jagatippadeso
                yatraṭṭhito 1- mucceyya pāpakammā"ti. 2-
    Etamatthaṃ viditvāti mammacchedanavasenāpi bālajanehi pavattitaṃ duruttavacanaṃ
khanti balasamannāgatassa dhīrassa duttitikkhā nāma natthīti imamatthaṃ sabbākārato
viditvā. Imaṃ udānanti imaṃ adhivāsanakkhantibalavibhāvanaṃ udānaṃ udānesi.
    Tattha tudanti vācāya janā asaññatā, sarehi saṅgāmagataṃva kuñjaranti
kāyikasaṃvarādīsu kassacipi saṃvarassa abhāvena asaññatā avinītā bālajanā sarehi
sāyakehi saṅgāmagataṃ yuddhagataṃ kuñjaraṃva hatthināgaṃ paṭiyodhā viya vācāsattīhi tudanti
vijjhanti, ayaṃ tesaṃ tesaṃ sabhāvo. Sutvāna vākyaṃ pharusaṃ udīritaṃ, adhivāsaye
bhikkhu aduṭṭhacittoti tampana tehi bālajanehi udīritaṃ bhāsitaṃ mammaghaṭṭanavasena
pavattitaṃ pharusaṃ vākyaṃ vacanaṃ abhūtaṃ bhūtato nibbeṭhento mama kakacūpamovādaṃ 3-
anussaranto īsakampi aduṭṭhacitto hutvā "saṃsārasabhāvo eso"ti saṃsāre bhayaṃ
ikkhaṇasīlo bhikkhu adhivāsaye, adhivāsanakkhantiyaṃ ṭhatvā khameyyāti attho.
    Etthāha:- kimpana taṃ kammaṃ, yaṃ aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro
satthā evaṃ dāruṇaṃ abhūtabbhakkhānaṃ pāpuṇīti vuccate:- ayaṃ so bhagavā
bodhisattabhūto atītajātiyaṃ munāḷi nāma dhutto hutvā pāpajanasevī ayonisomanasikārabahulo
vicarati. So ekadivasaṃ surabhiṃ nāma paccekasambuddhaṃ nagaraṃ piṇḍāya
pavisituṃ cīvaraṃ pārupantaṃ passi. Tasmiñca samaye aññatarā itthī tassa avidūrena
gacchati. Dhutto "abrahmacārī ayaṃ samaṇo"ti abbhācikkhi. So tena kammena
@Footnote: 1 cha.Ma. yatthaṭṭhito  2 khu.dha. 25/127/39  3 Ma.mū. 12/222/187
Bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena idāni
buddho hutvāpi sundariyā kāraṇā abhūtabbhakkhānaṃ pāpuṇi. Yathā cetaṃ, evaṃ
ciñcamāṇavikādīnaṃ vikārakitthīnaṃ bhagavato abbhakkhānādīni dukkhāni pattāni,
sabbāni pubbe katassa kammassa vipākāvasesāni, yāni "kammāni pilotikānī"ti 1-
vuccanti. Vuttañhetaṃ apadāne 2- :-
               "anotattasarāsanne         ramaṇīye silātale
                nānāratanapajjote         nānāgandhavanantare.
                Mahatā bhikkhusaṃghena          pareto 3- lokanāyako
                āsīno byākarī tattha       pubbakammāni attano.
                Suṇātha bhikkhavo mayhaṃ        yaṃ kammaṃ pakataṃ mayā
                pilotikassa kammassa         buddhattepi vipaccati.
        #[1]    Munāḷi nāmahaṃ dhutto        pubbe aññāsu jātisu
                paccekabuddhaṃ surabhiṃ          abbhācikkhiṃ adūsakaṃ.
                Tena kammavipākena         niraye saṃsariṃ ciraṃ
                bahū vassasahassāni           dukkhaṃ vedemi vedanaṃ.
                Tena kammāvasesena        idha pacchimake bhave
                abbhakkhānaṃ mayā laddhaṃ       sundarikāya kāraṇā.
        #[2]    Sabbābhibhussa 4- buddhassa     nando nāmāsi sāvako
                taṃ abbhakkhāya niraye        ciraṃ saṃsaritaṃ mayā.
                Dasa vassasahassāni          niraye saṃsariṃ ciraṃ
                manussabhāvaṃ 5- laddhāhaṃ      abbhakkhānaṃ bahuṃ labhiṃ.
@Footnote: 1 cha.Ma. "kammapilotikānī"ti.  2 khu.apa. 32/64 ādi/417
@3 Sī.,ka. upeto  4 ka. sabbābhirussa  5 Sī. manussadehaṃ
                Tena kammāvasesena        ciñcamāṇavikā mamaṃ
                abbhācikkhi abhūtena         janakāyassa aggato. 1-
        #[3]    Brāhmaṇo sutavā āsiṃ      ahaṃ sakkatapūjito
                mahāvane pañcasate         mante vācemi māṇave.
                Tatthāgato isī bhīmo        pañcābhiñño mahiddhiko
                tañcāhaṃ āgataṃ disvā       abbhācikkhiṃ adūsakaṃ.
                Tatohaṃ avacaṃ sisse         kāmabhogī ayaṃ isi
                mayhampi bhāsamānassa        anumodiṃsu māṇavā.
                Tato māṇavakā sabbe       bhikkhamānaṃ kule kule
                mahājanassa āhaṃsu          kāmabhogī ayaṃ isi.
                Tena kammavipākena         pañca bhikkhusatā ime
                abbhakkhānaṃ labhuṃ sabbe       sundarikāya kāraṇā.
        #[4]    Vemātubhātikaṃ pubbe        dhanahetu haniṃ ahaṃ
                pakkhipiṃ giriduggasmiṃ          silāya ca apiṃsayiṃ.
                Tena kammavipākena         devadatto sīlaṃ khipi
                aṅguṭṭhaṃ piṃsayī pāde        mama pāsāṇasakkhaRā.
        #[5]    Purehaṃ dārako hutvā       kīḷamāno  mahāpathe
                paccekabuddhaṃ disvāna        magge sakalikaṃ khipiṃ. 2-
                Tena kammavipākena         idha pacchimake bhave
                vadhatthaṃ 3- maṃ devadatto     abhimāre payojayi.
@Footnote: 1 ka. pekkhato  2 ka. dahiṃ  3 Sī.,Ma. aduṭṭhaṃ
        #[6]    Hatthāroho pure āsiṃ      paccekamunimuttamaṃ
                piṇḍāya vicarantaṃ taṃ         āsādesiṃ gajenahaṃ.
                Tena kammavipākena         bhanto nāḷāgirī gajo
                giribbaje puravare          dāruṇo  samupāgami.
        #[7]    Rājāhaṃ khattiyo 1- āsiṃ    sattiyā purise haniṃ
                tena kammavipākena         niraye paccisaṃ bhusaṃ.
                Kammuno tassa sesena       sodāni sakalaṃ mama
                pāde chaviṃ pakappesi 2-     na hi kammaṃ vinassati.
        #[8]    Ahaṃ kevaṭṭagāmasmiṃ         ahuṃ kevaṭṭadārako
                macchake ghātite disvā      janayiṃ somanassakaṃ.
                Tena kammavipākena         sīsadukkhaṃ ahū mama
                sakyā ca sabbe haññiṃsu      yadā hani viṭaṭūbho. 3-
        #[9]    Phussassāhaṃ pāvacane        sāvake  paribhāsayiṃ
                yavaṃ khādatha bhuñjatha          mā ca bhuñjatha sāliyo.
                Tena kammavipākena         temāsaṃ khāditaṃ yavaṃ
                nimantito brāhmaṇena       verañjāyaṃ vasiṃ tadā.
       #[10]    Nibbuddhe vattamānamhi       mallaputtaṃ niheṭhayiṃ 4-
                tena kammavipāne          piṭṭhidukkhaṃ ahū mama.
       #[11]    Tikicchako ahaṃ āsiṃ         seṭṭhiputtaṃ virecayiṃ
                tena kammavipākena         hoti pakkhandikā  mama.
@Footnote: 1 cha.Ma. patthivo  2 Sī.,ka. vināsesi
@3 Sī.,ka. viḍūḍabho  4 Sī. mallayuddhaṃ niyojayiṃ, ka. mallaputtaṃ nisedhayaṃ
       #[12]    Avacāhaṃ jotipālo          kassapaṃ sugataṃ tadā
                kuto nu bodhi muṇḍassa        bodhi paramadullabhā.
                Tena kammavipākena          acariṃ 1- dukkaraṃ bahuṃ
                chabbassānuruvelāyaṃ          tato bodhiṃ apāpuṇiṃ.
                Nāhaṃ etena maggena        pāpuṇiṃ bodhimuttamaṃ
                kummaggena gavesissaṃ         pubbakammena vārito.
                Puññapāpaparikkhīṇo           sabbasantāpavajjito
                asoko anupāyāso         nibbāyissamanāsavo.
                Evaṃ jino viyākāsi         bhikkhusaṃghassa aggato
                sabbābhiññābalappatto        anotattamahāsare"ti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 26 page 273-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2814              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]