ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       4. Yakkhapahārasuttavaṇṇanā
    [34] Catutthe kapotakandarāyanti evaṃnāmake vihāre. Tasmiṃ kira
pabbatakandare pubbe bahū kapotā vasiṃsu, tena sā pabbatakandarā 1-
"kapotakandarā"ti vuccati. Aparabhāge tattha katavihāropi "kapotakandā"tveva
paññāyittha. Tena vuttaṃ "kapotakandarāyan"ti evaṃnāmake vihāre"ti. Juṇhāya
rattiyāti sukkapakkharatti yaṃ. Navoropitehi kesehīti aciraohāritehi kesehi,
itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Abbhokāseti yattha uparicchadanaṃ parikkhepaṃ vā
natthi, tādise ākāsaṅgaṇe.
    Tattha āyasmā sāriputto suvaṇṇavaṇṇo, āyasmā mahāmoggallāno
nīluppalavaṇṇo. Ubhopi pana te mahātherā udiccabrāhmaṇajaccā kappānaṃ
satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ abhinīhārasampannā chaḷabhiññāpaṭisambhidāppattā
mahākhīṇāsavā sabbasamāpattilābhino 2- sattasaṭṭhiyā sāvakapāramiñāṇānaṃ matthakaṃ
pattā etaṃ kapotakandaravihāraṃ upasobhayantā ekaṃ kanakaguhaṃ paviṭṭhā dve
sīhā viya. Ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ
paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve
supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ
@Footnote: 1 Sī. upaccakā  2 cha.Ma. samāpattilābhino

--------------------------------------------------------------------------------------------- page261.

Paṇḍukambalasilāsanaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve mahābrahmāno viya, ekasmiṃ gaganaṭṭhāne ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya ca virocesuṃ. Tesu āyasmā mahāmoggallāno tuṇhī nisīdi, āyasmā pana sāriputto samāpajji. Tena vuttaṃ "aññataraṃ samādhiṃ samāpajjitvā"ti. Tattha aññataraṃ samādhinti upekkhābrahmavihārasamāpattiṃ. Keci saññāvedayitanirodhasamāpattin"ti vadanti, apare panāhu "āruppapādakaṃ phalasamāpattin"ti. Imā eva hi tisso kāyarakkhaṇasamatthā samāpattiyo. Tattha nirodhasamāpattiyā samādhipariyāyasambhavo heṭṭhā vuttoyeva, pacchimaṃyeva pana ācariyā vaṇṇenti. Uttarāya disāya dakkhiṇadisaṃ gacchatīti uttarāya disāya yakkhasamāgamaṃ gantvā attano bhavanaṃ gantuṃ dakkhiṇadisaṃ gacchanti. Paṭibhāti manti upaṭṭhāti mama. Manti hi paṭisaddayogena sāmiatthe upayogavacanaṃ, imassa sīse pahāraṃ dātuṃ cittaṃ me uppajjatīti attho. So kira purimajātiyaṃ there baddhāghāto, tenassa theraṃ disvā paduṭṭhacittassa evaṃ ahosi. Itaro pana sappaññajātiko, tasmā taṃ paṭisedhento "alaṃ sammā"tiādimāha. Tattha mā āsādesīti mā ghaṭṭesi, mā pahāraṃ dehīti vuttaṃ hoti. Uḷāroti uḷārehi uttamehi sīlādiguṇehi samannāgato. Anādiyitvāti ādaraṃ akatvā, tassa vacanaṃ aggahetvā. Yasmā pana tassa vacanaṃ aggaṇhanto taṃ anādiyanto nāma hoti, tasmā vuttaṃ "taṃ yakkhaṃ anādiyitvā"ti. Sīse pahāraṃ adāsīti sabbathāmena ussāhaṃ janetvā ākāse ṭhitova sīse khaṭakaṃ adāsi, muddhani muṭṭhighātaṃ akāsīti attho. Tāva mahāti thāmamahattena tattakaṃ mahanto pahāro ahosi. Tena pahārenāti tena pahārena

--------------------------------------------------------------------------------------------- page262.

Kāraṇabhūtena. Sattaratananti pamāṇamajjhimassa purisassa ratanena sattaratanaṃ. Soti yakkho. 1- Nāganti hatthināgaṃ. Osādeyyāti paṭhaviyaṃ osīdāpeyya nimujjāpeyya. "osāreyyā"tipi pāṭho, cuṇṇavicuṇṇaṃ kareyyāti attho. Aḍḍhaṭṭhamaratananti aḍḍhena aṭṭhannaṃ pūraṇāni aḍḍhaṭṭhamāni, aḍḍhaṭṭhamāni ratanāni pamāṇaṃ etassāti aḍḍhaṭṭhamaratano, taṃ aḍḍhaṭṭhamaratanaṃ. Mahantaṃ pabbatakūṭanti kelāsakūṭappamāṇaṃ vipulaṃ girikūṭaṃ. Padāleyyāti sakalikākārena bhindeyya. Api osādeyya, api padāleyyāti sambandho. Tāvadeva cassa sarīre mahāpariḷāho uppajji, so vedanāturo ākāse ṭhātuṃ asakkonto bhūmiyaṃ pati, taṃkhaṇaññeva aṭṭhasaṭṭhisahassādhikayojanasatasahassubbedhaṃ sinerumpi pabbatarājānaṃ sandhārentī catunahutādhikadviyojanasatasahassabahalā mahāpaṭhavī taṃ pāpasattaṃ dhāretuṃ asakkontī viya vivaramadāsi. Avīcito jālā uṭṭhahitvā kandantaṃyeva taṃ gaṇhiṃsu, so kandanto vippalapanto pati. Tena vuttaṃ "atha ca pana 2- so yakkho `ḍayhāmi ḍayhāmī'ti vatvā tattheva mahāniraye apatāsī"ti. 3- Tattha apatāsīti 2- apati. Kimpana so yakkhattabhāveneva nirayaṃ upagacchīti? na upagacchi, yaṃ hettha Diṭṭhadhammavedanīyaṃ pāpakammaṃ ahosi, tassa balena yakkhattabhāve mahantaṃ dukkhaṃ anubhavi. Yampana upapajjavedanīyaṃ ānantariyakammaṃ, tena cutianantaraṃ niraye uppajjīti. Therassa pana samāpattibalena upatthambhitasarīrassa na koci vikāro ahosi. Samāpattito avuṭṭhitakāle hi taṃ yakkho pahari, tathā paharantaṃ taṃ dibbacakkhunā disvā āyasmā mahāmoggallāno dhammasenāpatiṃ upasaṅkami, upasaṅkamanasamakālameva ca dhammasenāpati samāpattito vuṭṭhāsi. Atha naṃ @Footnote: 1 cha.Ma. soti yakkhoti pāṭhā na dissanti 2 Sī.,Ma.,ka. atha kho @3 Sī.,Ma.,ka. mahāniraye avatthāsīti 4 Sī.,Ma.,ka. avatthāsīti

--------------------------------------------------------------------------------------------- page263.

Mahāmoggallāno taṃ sarīravuttiṃ 1- pucchi, sopissa byākāsi, tena vuttaṃ "addasā kho āyasmā mahāmoggallāno .pe. Apica me sīsaṃ thokaṃ dukkhan"ti. Tattha thokaṃ dukkhanti thokaṃ appamattakaṃ madhurajātaṃ viya me sīsaṃ dukkhitaṃ, dukkhappattanti attho. Dukkhādhiṭṭhānaṃ hi sīsaṃ dukkhanti vuttaṃ. "sīse thokaṃ dukkhan"tipi pāṭho. Kathampana samāpattibalena sarīre upatthambhite 2- therassa sīse thokampi dukkhaṃ ahosīti? acireneva vuṭṭhitattā. Antosamāpattiyaṃ apaññāyamāna- dukkhañhi kāyanissitattā niddaṃ upagatassa makasādijanitaṃ viya paṭibuddhassa thokaṃ paññāyittha. "mahābalena yakkhena tathā sabbussāhena pahaṭe sarīrepi vikāro nāma natthī"ti acchariyabbhutacittajātena āyasmatā mahāmoggallānena "acchariyaṃ āvuso sāriputtā"tiādinā dhammasenāpatino mahānubhāvatāya vibhāvitāya sopissa "acchariyaṃ āvuso moggallānā"tiādinā iddhānubhāvamahantatāpakāsanāpadesena attano issāmacchariyāhaṅkārādimalānaṃ suppahīnataṃ dīpeti. Paṃsupisācakampi na passāmāti saṅkārakūṭādīsu vicaraṇakakhuddakapetampi na passāma. Iti adhigamappicchānaṃ aggabhūto mahāthero tasmiṃ kāle anāvajjanena tesaṃ adassanaṃ sandhāya vadati. Tenevāha "etarahī"ti. Bhagavā pana veḷuvane ṭhito ubhinnaṃ aggasāvakānaṃ imaṃ kathāsallāpaṃ dibbasotena assosi. Tena vuttaṃ "assosi kho bhagavā"tiādi, taṃ vuttatthameva. Etamatthaṃ viditvāti etaṃ āyasmato sāriputtassa samāpattibalupagataṃ iddhānubhāvamahantataṃ viditvā. Imaṃ udānanti tasseva tādibhāvappattidīpakaṃ imaṃ udānaṃ udānesi. @Footnote: 1 Sī.,ka. taṃ paribhavaṃ 2 Ma. upatthaddhe

--------------------------------------------------------------------------------------------- page264.

Tattha yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti yassa khīṇāsavassa cittaṃ ekagghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyāva ṭhitaṃ sabbehipi lokadhammehi nānupakampati na pavedhati. Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ "virattan"tiādi vuttaṃ. Tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti atko. Kopaneyyeti paṭighaṭṭhānīye sabbasmimpi āghātavatthusmiṃ na kuppati na dussati na vikāraṃ āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa yathāvuttassa ariyapuggassa cittaṃ evaṃ vuttanayena tādibhāvāvahanabhāvena bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ uttamapuggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho. Catutthasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 26 page 260-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5823&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5823&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2676              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]